________________
शान्तरसनिर्देशः
तलं दिशोऽपि वसनं ज्ञानामृतं भोजनमेते यस्य कुटुम्बिनो | प्रान्त्या सा विदध्यादिह किमपि तथा मध्यमा सा परत्र । वद सखे कस्माद्भयं योगिनः ॥ १०३ ॥ संध्या- | आद्या सा नोभयत्राप्यहह तदपि किं सक्ततां यामि तस्यां या वन्दन भद्रमस्तु भवते भो स्नान तुभ्यं नमो भो देवाः प्रौढ्यादप्रगल्भे प्रतिदिवसमुभे ते कद करोति ॥ ११४ ॥ पितरश्च तर्पणविधौ नाहं क्षमः क्षम्यताम् । यत्र क्वापि |
विषयोपहासः निषद्य यादवकलोत्तंसस्य कंसद्विषः स्मार स्मारमधं हरामि | नित्यमाचरतः शौचं कुर्वतः पितृतर्पणम् । यस्य नोद्वितदलं मन्ये किमन्येन मे ॥ १०४ ॥ एणाक्षीस्पृहयालुता जते चेतः शास्त्रं तस्य करोति किम् ॥ ११५ ॥ कृमयो न कथमप्यास्ते विवेकोदयान्नित्यं प्रच्युतिशङ्कया क्षणमपि | भस्म विष्ठा वा निष्ठा यस्येयमीदृशी । स कायः परतापाय खर्गे न मोदामहे । अप्यन्येषु विनाशिवस्तुविषयाभोगेषु युज्यतामिति को नयः ॥ ११६ ॥ रक्तमांसमयः कायः तृष्णा न मे स्वर्णद्याः पुंलिने परं हरिपदध्यानं मनो वा- | स्त्रीणां स्पर्शसुखाय नः । तमेवाश्नन्ति सिंहाचा रम्यं नास्तीह ञ्छति ॥ १०५ ॥ जातोऽहं जनको ममैष जननी क्षेत्रं | वस्तुतः ॥ ११७ ॥ अङ्गमङ्गेन संपीड्य मांसं मांसेन तु कलत्रं कुलं पुत्रा मित्रमरातयो वसु बलं विद्या सुहृदा- स्त्रियः । पुराहमभवं प्रीतो यत्तन्मोहविज़म्भितम् ॥ ११८ ॥ न्धवाः । चित्तस्पन्दितकल्पनामनुभवन्विद्वानविद्यामयीं निद्रा- | उत्तानोच्छूनमण्डूकपाटितोदरसंनिभे । क्लेदिनि स्त्रीव्रणे मेत्य विचूर्णितो बहुविधास्वप्मानिमान्पश्यति ॥ १०६ ॥ सक्तिरकृमेः कस्य जायते ॥ ११९ ॥ दृष्ट्वैव विकृतं कायं लाटीनेत्रपुटीपयोधरघटीक्रीडाकुटीदोस्तटीपाटीरद्रुमवर्णनेन वायुस्पर्शविवर्जितम् । ये तु निर्व्याजमासक्तास्तेभ्योऽपि कविभिर्मदैर्दिनं नीयते । गोविन्देति जनार्दनेति जगतां बिभिमो वयम् ॥ १२० ॥ अन्यत्र भीष्माद्गाङ्गेयादन्यत्र नाथेति कृष्णेति च व्याहारैः समयस्तदेकमनसां पुंसामति- च हनूमतः । हरिणीखुरमात्रेण चर्मणा मोहितं जगत् क्रामति ॥ १०७ ॥ वेदस्याध्ययनं कृतं परिचितं शास्त्रं ॥१२१॥ त्वङ्मांसरुधिरस्नायुमेदोमज्जास्थिसंहतौ । विण्मूत्रपुराणं स्मृतं सर्वे व्यर्थमिदं पदं न कमलाकान्तस्य चेत्की- पूये रमतां कृमीणां कियदन्तरम् ॥ १२२ ॥ चर्मखण्डं र्तितम् । उत्खातं सदृशीकृतं विरचितः सेकोऽम्भसा भूयसा द्विधा भिन्नमपानोद्गारधूपितम् । ये रमन्ते नरास्तत्र कृमितुल्याः सर्व निष्फलमालवालवलये क्षिप्तं न बीजं यदि ॥ १०॥ कथं न ते ॥ १२३ ॥ सर्वाशुचिनिधानस्य कृतघ्नस्य हेयं हर्म्यमिदं निकुञ्जभवनं श्रेयं प्रदेयं धनं पेयं तीर्थपयो विनाशिनः । शरीरकस्यापि कृते मूढाः पापानि कर्वते हरेभगवतो गेयं पदाम्भोरुहम् । नेयं जन्म चिराय दर्भ- ॥ १२४ ॥ लालां वक्त्रासवं वेत्ति मांसपिण्डौ पयोधरौ । शयने धर्मे निधेयं मनः स्थेयं तत्र सितासितस्य सविधे मांसास्थिकूट जघने जनः कामग्रहातुरः ॥ १३५ ॥ ध्येयं पुराणं महः ॥ १०९॥ गङ्गोत्तङ्गतरङ्गरिङ्गणलघूत्सर्प- दाराः परिभवकारा बन्धुजनो बन्धनं विषं विषयाः । न्मरुच्छीतलान्गुञ्जन्षटुदमञ्जवञ्जललसत्कुञ्जोपकण्ठान्मुदा । कोऽयं जनस्य मोहो ये रिपवस्तेषु सुहृदाशा ॥ १२६ ॥ अध्यास्य प्रणिधाय मानसमहो शंभोः पदाम्भोरुहे धन्याः केशः काशस्तबकविलासः कायः प्रकटितकरभविलासः । प्राप्य परं पदं प्रतिदिनं नन्दन्ति योगं विना ॥ ११०॥
चक्षुर्दग्धवराटककल्पं त्यजति न चेतः काममनल्पम् कौपीनं शतखण्डजर्जरतरं' कन्था पुनस्तादृशी निश्चिन्तं
॥ १२७ ॥ आलोचनं च वचनं च निगृहनं च यासां
स्मरन्नमृतवत्सरसं कृशस्त्वम् । तासां किमङ्ग पिशितानसुखसाध्यभैक्षमशनं शय्या श्मशाने वने । मित्रामित्रसमा- |
पुरीषपात्रं गात्रं स्मरन्मृगदृशां न निराकुलोऽसि ॥ १२८॥ नता पशुपतेश्चिन्ताथ शून्यालये स्वात्मानन्दमदप्रमोदमुदितो
प्रादुर्भवन्ति वपुषः कति नाम कीटा यान्यत्नतः खलु तनोयोगी सुखं तिष्ठति ॥ १११ ॥ धिग्धिक्तान्कृमिनिर्विशेष
रपसारयन्ति । मोहः क एष जगतो यदपत्यसंज्ञां तेषां वपुषः स्फूर्जन्महासिद्धयो निष्पन्दीकृतशान्तयोऽपि च तमः
विधाय परिशोषयति वदेहम् ॥ १२९ ॥ स्तनौ मांसग्रन्थी कारागृहेष्वासते । तं विद्वासमिह स्तुमः करपुटीभिक्षान्नशा
| कनककलशावित्युपमितौ मुखं श्लेष्मागारं तदपि च शशाङ्केन कोऽपि वा बालावक्त्रसरोजिनीमधुनि वा यस्याविशेषो रसः तुलितम् । स्रवन्मूत्रक्लिन्नं करिवरकरस्पर्धि जघनं परं ॥ ११२ ॥ पाणिः पात्रं पवित्रं भ्रमणपरिगतं भैक्षमक्षय्य- निन्य रूपं कविजनविशेषैर्गुरु कृतम् ॥ १३० ॥ तृषा मन्नं वस्त्रं विस्तीर्णमाशादशकममलिनं तल्पमस्वल्पमुर्वी । येषां शुष्यत्यास्से पिबति सलिलं स्वादु सुरभि क्षुधातः सशालीनिःसङ्गताङ्गीकरणपरिचितिः स्वान्तसंतोषिणस्ते धन्याः संन्य- | न्कवलयति मांसाज्यकलितान् । प्रदीप्ते कामानौ सुदृढतरस्तदैन्यव्यतिकरनिकराः कर्म निर्मूलयन्ति ॥ ११३ ॥ आशा माश्लिष्यति वधू प्रतीकारं व्याधेः सुखमिति विपर्यस्यति जनः निष्ठा प्रतिष्ठा मम किल महिलास्तासु सौख्यं कदा स्याद्या ॥ १३१ ॥ कृशः काणः खञ्जः श्रवणरहितः पुच्छविकलो . १ वस्त्रम्. २ तीरे. ३ आश्रयणीयम्.
१ उत्तमानपानादिकृतापकारनाशकस्य. २ नाशनोपायः.