________________
शान्तरसनिर्देशः
૬૨
दिवसान् ॥ ५७ ॥ कदा वा साकेते विमलसरयूतीरपुलिने लयपरिगतौ सामरस्यैकभूतौ । भेदातीतं परिलयगतं सच्चिचरन्तं श्रीरामं जनकतनयालक्ष्मणयुतम् । अये राम स्वामि- दानन्दरूपं निस्त्रैगुण्ये पथि विचरतः को विधि ः को निषेधः ञ्जनकतयावल्लभ विभो प्रसीदेत्याक्रोशन्निमिषमिव नेष्यामि ॥ ७० ॥ दृष्ट्वा वेद्यं परमथ पदं स्वात्मबोधस्वरूपं बुद्धात्मानं दिवसान् ॥ ५८ ॥ कदा वाराणस्याममरतेटिनीरोधसि सकलवपुषामेकमन्तर्बहिः स्थम् । भूत्वा नित्यं सदुदिततया वसन्वसानः कौपीनं शिरसि निदधानोऽञ्जलिपुटम् । अये स्वप्रकाशस्वरूपं निस्त्रैगुण्ये पथि विचरतः को विधिः को निषेधः गौरीनाथ त्रिपुरहर शंभो त्रिनयन प्रसीदेत्याक्रोशन्निमिष - ॥ ७१ ॥ कार्याकार्ये किमपि सततं नैव कर्तृत्वमस्ति जीवमिव नेष्यामि दिवसान् ॥ ५९ ॥ भूः पर्यङ्को निजभुज- न्मुक्तस्थितिरवगतो दग्धवस्त्रावभासः । एवं देहे प्रविलयलतागेन्दुकः खं वितानं दीपश्चन्द्रो विरतिवनितालब्धयोग- गते तिष्ठमानो विमुक्तो निस्त्रैगुण्ये पथि विचरतः को विधिः प्रमोदः । दिक्कन्यानां व्यजनपवनैर्वीज्यमानोऽनुकूलैर्भिक्षुः को निषेधः ॥ ७२ ॥ कस्मात्कोऽहं किमपि च भवान्कोऽयशेते नृप इव सदा वीतरागो जितात्मा ॥ ६० ॥ आसं - मत्र प्रपञ्चः स्वं स्वं वेद्यं गगनसदृशं पूर्णतत्त्वप्रकाशम् | आनसारात्रिभुवनभिदं चिन्वतां तात तादृङ्को वाऽस्माकं नयनपदवीं न्दाख्यं समरसघने बाह्यमन्तर्विहीने निस्त्रैगुण्ये पथि विचश्रोत्रवर्त्मागतो वा । योऽयं धत्ते विषयकरिणीगाढगूढाभि- | रतः को विधिः को निषेधः ॥ ७३ ॥ किं कंदर्प करं कदर्थमानक्षीबस्यान्तःकरणकरिणः संयमालानलीलाम् ॥ ६१ ॥ यसि रे कोदण्डटङ्कारितै रे रे कोकिल कोमलैः कलरवैः किं त्वं 'आयुर्वायुव्यथितनलिनीपत्रमित्रं किमन्यत्संपच्छम्पाद्युतिसह - मुधा वल्गसि । मुग्धे स्निग्धविदग्धमुग्धमधुरैर्लोलैः कटाक्षैचरी स्वैरचारी कृतान्तः । कस्मादस्मिन्नमसि तमसि त्वं रलं चेतश्रुम्बितचन्द्रचूडचरणध्यानामृतं वर्तते ॥ ७४ ॥ प्रयाहि प्रयागं पौनःपुन्यं भुवि भगवती स्वर्धुनी ते धुनीते मातर्मेदिनि तात मारुत सखे ज्योतिः सुबन्धो जल भ्रात॥ ६२ ॥ पूर्वं तावत्कुवलयदृशां लोललोलैरपाङ्गैराकर्षद्भिः न्यम निबद्ध एष भवतामन्त्यः प्रणामाञ्जलिः । युष्मत्सङ्गकिमपि हृदयं पूजिता यौवनश्रीः । संप्रत्यन्तर्निहितसद - वशोपजातसुकृतोद्रेकः स्फुरन्निर्मलज्ञानापास्तसमस्तमोहमहिमा सद्भावलब्धप्रबोधप्रत्याहारैर्विशदहृदये वर्तते कोऽपि भावः | लीये परे ब्रह्मणि ॥ ७५ ॥ आशा नाम नदी मनोरथजला ॥ ६३ ॥ मातर्माये भगिनि कुमते हे पितर्मोहजाल व्याव- तृष्णातरङ्गाकुला रागग्राहेवती वितर्कविहगा धैर्यदुमर्तध्वं भवतु भवतामेष दीर्घो वियोगः । सद्यो लक्ष्मीरमण ध्वंसिनी । मोहावर्तसुदुस्तरातिगहना प्रोत्तुङ्गचिन्तातटी तस्याः चरणभ्रष्टगङ्गाप्रवाहव्यामिश्रायां दृषदि परमब्रह्मदृष्टिर्भवामि पारगता विशुद्धमनसो नन्दन्ति योगीश्वराः ॥ ७६ ॥ येषां ॥ ६४ ॥ गङ्गातीरे हिमगिरिशिलाबद्धपद्मासनस्य ब्रह्मज्ञाना- वल्लभया सह क्षणमपि क्षिप्रं क्षपा क्षीयते तेषां शीतकरः भ्यसनविधिना योगनिद्रां गतस्य । किं तैर्भाव्यं मम सुदिवसै- शशी विरहिणामुल्केव संतापकृत् । अस्माकं तु न वल्लभा यत्र ते निर्विशङ्काः कण्डूयन्ते जरठहरिणाः शृङ्गमङ्गे न विरहस्तेनोभयं भ्रंशिनामिन्दू राजति दर्पणाकृतिरसौ नोष्णो मदीये ॥ ६५ ॥ भेदाभेदौ सपदि गलितौ पुण्यपापे न वा शीतलः ॥ ७७ ॥ धावन्तः प्रतिवासरं दिशि दिशि विशीर्णे मायामोहौ क्षयमुपगतौ नष्टसंदेहवृत्तेः । शब्दातीतं प्रत्याशया संपदां दृष्ट्वा कालवशेन हन्त पलितं कस्यापि त्रिगुणरहितं प्राप्य तत्त्वोवबोधं निस्त्रैगुण्ये पथि विचरतः दैवद्रुमम् । श्रावं श्रावमवज्ञयोपहसितं सर्वत्र भग्नोद्यमा को विधिः निषेधः ॥ ६६ ॥ यद्वात्मानं सकलवपुषामेक- जीवामः परमार्थशून्यहृदयास्तृप्ता मनोमोदकैः ॥ ७८ ॥ मन्तर्बहिःस्थं दृष्ट्वा पूर्ण खमिव सततं सर्वभाण्डस्थमेकम् । सन्त्येके धनलाभमात्रगहनव्यामोहसंमूर्च्छिताः केचिद्दैवतनान्यत्कार्यं किमपि च ततः कारणाद्भिन्नरूपं निस्त्रैगुण्ये सुन्दरीस्तनपरीरम्भभ्रमव्याकुलाः । अन्तर्भूतसमस्ततत्त्वनिपथि विचरतः को विधिः को निषेधः ॥ ६७ ॥ हेम्नः कार्य वहं चिन्मात्रशेषं शिवं दृष्ट्वा हृष्टतनूरुहाङ्कुरभराः कष्टं हुतवहगतं हेममेवेति यद्वत्क्षीरे क्षीरं समरसतया तोयमे न शिष्टाः क्वचित् ॥ ७९ ॥ आदित्यस्य गतागतै रहरहः बाम्बुमध्ये । एवं सर्व समरसतया त्वंपदं तत्पदार्थे निस्त्रै- संक्षीयते जीवितं व्यापारैर्बहुकार्यभारगुरुभिः कालोऽपि न गुण्ये पथि विचरतः को विधिः को निषेधः ॥ ६८ ॥ ज्ञायते । दृष्ट्वा जन्मजराविपत्तिमरणं त्रासश्च नोत्पद्यते पीत्वा यस्मिन्विश्वं सकलभुवनं सामरस्यैकभूतमुर्वी ह्यापोऽनल- मोहमयीं प्रमादमदिरामुन्मत्तभूतं जगत् ॥ ८० ॥ यत्रैक मनिलखं जीवमेवं क्रमेण । यक्षाराब्धौ समरसतया सैन्ध- श्रुतमक्षरं पशुपतेर्हेतुः श्रुतीनां कृतौ सद्यो रोहति चाष्टधा बैकत्वभूतं नित्रैगुण्ये पथि विचरतः को विधिः को निषेधः तनुभृतां यत्रैकमुद्यद्वपुः । यत्रैकाभ्रनदीकणेऽपि विधृते ॥ ६९ ॥ यद्वन्नद्योदधिसमरसौ सागरत्वं यवाप्तौ तद्वज्जीवा - सर्वैव सा धार्यते सा दृष्टाद्भुतवैभवा कविगिरां पारे हि
१ नक्रः २ अम्भसां भ्रमः
१ अयोध्यायाम् २ भागीरथीतीरे ३ उपधानम्. ४७ सु. र. भां.