Book Title: Subhashit Ratna Bhandagaram
Author(s): Narayanram Acharya
Publisher: Nirnaysagar Press
View full book text
________________
अष्टनायिकाः
३५७
बद्धा दृढं मेखला यत्नेन प्रतिपादिता मुखरयोर्मञ्जीरयो
कलहान्तरिता मूकता । आरब्धे रमसान्मया प्रियसखि क्रीडाभिसारोत्सवे ___ द्वारि चक्षुरधिपाणि कपोलौ जीवितं त्वयि कुतः कलचण्डालस्ति मिरावगुण्ठनपटक्षेपं विधत्ते विधुः ॥ ३० ॥ एषा होऽस्याः । कामिनामिति वचः पुनरुक्तं प्रीतये नवनवत्वफुल्लकदम्बनीपसुरभी काले घनोद्भासिते कान्तस्यालयमागता| मियाय ॥४१॥ चकितहरिणलोललोचनायाः क्रुधि तरुणारुणसमदना हृष्टा जलाालका । विद्युद्वारिदर्जितैः सचकिता | तारहारकान्ति । सरसिजमिदमाननं च तस्याः सममिति त्वदर्शनाकाङ्क्षिणी पादौ नूपुरलग्नकर्दमधरौ प्रक्षालयन्ती चेतसि संमदं विधत्ते ॥ ४२ ॥ विरमति कथनं विना न खेदः स्थिता ॥ ३१ ॥ मार्गे पङ्कचिते घनान्धतमसे निःशब्द- सति कथने समुपैति कापि लज्जा । इति कलहमधोमुखी संचारया गन्तव्या च मया प्रियस्य वसतिर्मुग्धेति कृत्वा सखिभ्यो लपितुमनालपितुं समाचकाङ्क्ष ॥ ४३ ॥ अनुनयति मतिम् । आजानूद्धृतनूपुरा करतलेनाच्छाद्य नेत्रे भृशं कृच्छे- | पतिं न लज्जमाना कथयति नापि सखीजनाय किंचित् । णाप्तपदस्थितिः स्वभवने पन्थानमभ्यस्यति ॥ ३२ ॥ प्रसरति मलयानिले नवोढा वहति परंतु चिराय शून्यमन्तः छिद्रान्वेषणतत्परः प्रियसखि प्रायेण लोकोऽधुना रात्रिश्चापि ॥४४॥ प्रयच्छतोचैः कुसुमानि मानिनी विपक्षगोत्रं दयितेन घनान्धकारबहला गन्तुं न ते युज्यते । मा मैवं सखि लम्भिता । न किंचिदूचे चरणेन केवलं लिलेख बाष्पाकुलवल्लभः प्रियतमस्तस्योत्सुका दर्शने युक्तायुक्तविचारणा यदि |
लोचना भुवम् ॥ ४५ ॥ न बरीमरीति कबरीभरे स्रजो न भवेत्स्नेहाय दत्तं जलम् ॥ ३३ ॥ दूती विद्युदुपागता सह-|
- चरीकरीति मृगनाभिचित्रकम् । विजरीहरीति न पुरेव मत्पुरो
विवरीवरीति न च विप्रियं प्रिया ॥ ४६॥ तत्तद्वदत्यपि चरी रात्रिः सहस्थायिनी दैवज्ञो दिशति स्वनेन जलदः |
| यथावसरं हसत्यप्यालिङ्गनेऽपि न निषेधति चुम्बनेऽपि । किं प्रस्थानवेलां शुभाम् । वाचं माङ्गलिकी तनोति तिमिरस्तोमो
तु प्रसादनभयादपि निद्भुतेन कोपेन कोऽपि विहितोऽद्य रसाऽपि झिल्लीरवैर्जातोऽयं दयिताभिसारसमयो मुग्धे विमुञ्च
वतारः ॥ ४७ ॥ न तिर्यगवलोकितं भवति चक्षुरालोहितं त्रपाम् ॥ ३४ ॥ द्वित्रैः केलिसरोरुहं त्रिचतुरैर्धम्मिल्लमल्ली
वचोऽपि परुषाक्षरं न च पदेषु संगच्छते । हिमात इव स्रज कण्ठान्मौक्तिकमालिक्नां च तदनु त्यक्त्वा पदैः पञ्चभिः।।
वेपते सकल एव बिम्बाधरः प्रकामविनते ध्रुवौ युगपदेव अन्तः कान्तवियोगकातरतया दूरााभसारातुरा तन्वङ्गा भेदं गते ॥ ४८ ॥ मय्यायाते सपदि नयनादुत्थितं चाटु निरुपायमध्वनि परं श्रोणीभरं निन्दति ॥ ३५ ॥ भ्रातः |
प्रातः | वाक्यं बद्धा पाणी बहु निगदितं क्षालितं पादपद्मम् । दत्त्वा प्राणगणप्रयाणसमये प्राणाधिनाथस्य मे कुर्याः स्थैर्यमपि |
| वीटी सविनयमथोद्वीजितं तालवृन्तै—ते कोपं कुवलयदृशो क्षणं करुणया कण्ठस्थलेऽपि स्थितः । यावल्लोचननीर- | निर्मितनदीवन्याभिरन्यादृशं पन्थानं परिकल्पयामि भविता | 2
| भूयसी भक्तिरेव ॥ ४९॥ चरणपतनप्रत्याख्यानात्प्रसादयेनावयोर्वाञ्छितम् ॥ ३६॥ कान्ते कत्यपि वासराणि..
| पराङ्मुखे निभृतकितवाचारेत्युक्त्वा रुषा परुषीकृते । व्रजति गमय त्वं मीलयित्वा दृशौ सत्यं नाथ निमीलयामि नयने | .
| रमणे निःश्वस्योच्चैः स्तनस्थितहस्तया नयनसलिलच्छन्ना
" दृष्टिः सखीषु निवेशिता ॥ ५० ॥ स्फुटतु हृदयं कामः यावन्न शून्या दृशः । आयाता वयमागमिष्यसि सुहृद्वर्गस्य |
| कामं करोतु तनुं तनुं न सखि चटुलप्रेम्णा कार्य पुनर्दयिभाग्योदयैः संदेशं वद कस्तवाभिलषितस्तीर्थेषु तोयाञ्जलिः ||
| तेन मे । इति सरभसं मानोद्रेकादुदीर्य वचस्तया रमण॥३७॥ उद्दामाम्बुदवर्धितान्धतमसि प्रभ्रष्टदिमण्डले
पदवी सारङ्गाक्ष्या ससंभ्रममीक्षिता ॥५१॥ पयःपीठं दत्ते काले यामिकजाग्रदुग्रसुभटव्याकीर्णकोलाहले । कर्णस्यासु- |
त्वरितमभिधत्ते न च वचः समाज्ञामाधत्ते शिरसि न हृदार्णवाम्बुवडवावयेदन्तःपुरादायातासि तदम्बुजाक्षि | विधत्ते च मिलनम् । इति स्वान्ते गोपायितनिबिडकोपा कृतकं मन्ये भयं योषिताम् ॥३८॥ पल्लीनामधिपस्य पङ्कज- | प्रतिपदं कृशोदर्याश्चर्या प्रियमहह पर्याकुलयति ॥ ५२ ॥ दृशां पर्वोत्सवामवणे जाते सद्मजना मिथः कृतमहोत्साहं पुरस्तन्व्या गोत्रस्खलनचकितोहं नतमुखः प्रवृत्तो वैलक्ष्यापुरः प्रस्थिताः । सव्याजं स्थितयोर्विहस्य गतयोः शुद्धान्त- किमपि लिखितुं दैवहतकः । स्फुटो रेखान्यासः कथमपि मत्रान्तरे यूनोः खिन्नकपोलयोर्विजयते कोऽप्येष कण्ठग्रहः | स तादृक्परिणतो गता येन व्यक्तिं पुनरवयवैः सैव तरुणी ॥ ३९ ॥ लोलचोलचमत्कृति प्रविलसत्काञ्चीलताझंकृति ॥ ५३॥ ततश्चाभिज्ञाय स्फुरदरुणगण्डस्थलरुचा मनन्यश्चत्कञ्चकबन्धबन्धुरचलद्वक्षोजकुम्भोन्नति । स्फूर्जद्दीधिति विन्या रोषप्रणयरभसाद्गदगिरा । अहो चित्रं चित्रं स्फुटविस्फुरद्गति चलच्चामीकरालंकृति क्रीडाकुञ्जगृहं प्रयाति मिति निगद्याश्रुकलुषं रुषा ब्रह्मास्त्रं मे शिरसि निहितो वामकृतिनः कस्यापि वाराङ्गना ॥ ४०॥
चरणः ॥ ५४ ॥ चलं चेतः पुंसां सहजसरलाः पङ्कजदृशो
Page Navigation
1 ... 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524