Book Title: Subhashit Ratna Bhandagaram
Author(s): Narayanram Acharya
Publisher: Nirnaysagar Press
View full book text
________________
असतीचरित्रम्, वेश्यागर्हणम्, अष्टनायिकाः
पान्थागमः । निधाय हृदये सदा विपुलचारुकुम्भद्वयं सखे घनघनागमे धैनरसस्य पारं व्रज ॥ ८१ ॥ वाणिज्येन गतः स मे गृहपतिर्वार्तापि न श्रूयते प्रातस्तजननी प्रसूततनया जामातृगेहं गता । बालाहं नवयौवना निशि कथं स्थातव्यमस्मिन्गृहे सायं संप्रति वर्तते पथिक हे स्थानान्तरं गम्यताम् ॥ ८२ ॥ रे रे पान्थ कुतो भवान्नगरतो वार्ता न चापि श्रुता बढं ब्रूहि युवा पयोद - समये हित्वा प्रियां जीवति । सत्यं जीवति जीवतीति कथिता वार्ता मयापि श्रुता विस्तीर्णा पृथिवी जनोऽपि विविधः किं किं न संभाव्यते ॥ ८३ ॥ शून्यं वेश्म चिरायितो गृहपतिर्जाताधुना शर्वरी स्थातुं नोचितमत्र गच्छ निभृतं लोकैरँनालक्षितः । इत्थं लोलदृशा ह्यसावभिहितो दासीमुखे - नाध्वगः स्थित्वा किंचिदिव क्क यामि रजनी प्राप्तेत्युदीर्य स्थितः॥ ८४ ॥ स्मर्तव्या वयमिन्दुसुन्दरमुखि प्रस्तावतोऽपि त्वया स्यादेवं यदि नाथ दास्यति विधिजतिस्मरत्वं मम । एकस्मिन्नपि जन्मनि प्रियतमे जातिस्मरत्वं कुतः प्राणाः पान्थ समं त्वयैव चलिताः काद्यापि जन्मैकता ॥ ८५ ॥ भ्रातः पान्थ पथि त्वया न पथिकः कश्चित्समासादितो बाले नैकशतानि कीदृश इति प्रख्यायतां वल्लभः । यं दृष्ट्वा प्रमदाजनस्य भवतः स्फारे मुदा लोचने स ज्ञेयो दयितो ममेति पथिकायावेद्य मोहं गता ॥ ८६ ॥ भो पान्थ त्वरितोऽसि तिष्ठ निमिषं किंचिद्वदामो वयं मार्गोऽयं पुरतो द्विधा खलु भवेद्ब्रूमेन नो गम्यताम् । तत्रास्ते सहकारकोमलतरोर्मूले प्रपापालिका तस्या लोचनेवागुरानिपतितो न पुनर्यास्यसि ॥ ८७ ॥ नाथो मे विपणिं गतो न गणयत्येषा सपत्नी च मां त्यक्त्वा मामिह ' पुष्पिणीति गुरवो याता गृहाभ्यन्तरम् । शय्यामात्र सहायिनीं परिजनः श्रान्तो न मां सेवते स्वामिन्नगमलालनीय रजैनीं लक्ष्मीपते रक्ष माम् ॥ ८८ ॥
वेश्यागर्हणम्
वेश्यासौ मदनज्वाला 'रूपेन्धनसमेधिता । कामिभिर्यत्र हूयन्ते यौवनानि धनानि च ॥ १ ॥ अयं च सुरतज्वाला - कामाग्निः प्रणयेन्धनः । नराणां यत्र हूयन्ते यौवनानि धनानि च ॥२॥ इह सर्वस्वफलिनः कुलपुत्रमहाद्रुमाः । निष्फलत्व
१ उदकस्य. २ वाणिज्यार्थं परदेशं गतः ३ भर्ता. ४ सत्यम् ५ वर्षाकाले ६ चिरकालं दूरं गतः ७ अदृष्टः ८ उक्त्वा. ९ गोष्ठी प्रसङ्गेन. १० वामभागेन. ११ लोचनमेव वागुरा मृगबन्धिनी. जालमित्यर्थः १२ पण्यवीथिका १३ रजस्वला. १४ आगमेन वेदेन लालनीयः स्तुत्यः पक्षे, - आगमनेन लालनीयः १५ रजनीं व्याप्येत्यर्थः १६ वाराङ्गना. १७ रूपमेवेन्धनं काष्ठं तेन सम्यक्प्रदीप्ता.
३५५
मलं यान्ति वेश्याविहगभक्षिताः ॥ ३ ॥ धनाशा कैर्तवस्नेहो वितथैश्चित्ततोषणम् । एकमप्यस्ति नात्मासु कथं वेश्यासमा वयम् ॥ ४ ॥ कष्टं जीवति गणिका गणकोऽपि च राजसेवको वैद्यः । दिवसे दिवसे मरणं परस्य यच्चित्तरञ्जनं वृत्तिः ॥ ५ ॥ न पर्वताग्रे नलिनी प्ररोहति न गर्दभा वाजिधुरं वहन्ति । यवाः प्रकीर्णा न भवन्ति शालयो न वेशजाताः शुचयस्तथाङ्गनाः ॥ ६ ॥ हारहीरकहिरण्यभूषणैस्तोषमेति गणिका धैनैषिणी । प्रेमकोमलकटाक्षवीक्षितैरेव जीवति कुलाङ्गनाजनः ॥७॥ एता हसन्ति च रुदन्ति च वित्तहेतोर्विश्वासयन्ति पुरुषं न च विश्वसन्ति । तस्मान्नरेण कुलशीलसमन्वितेन वेश्याः रमेशानघटिका इव वर्जनीयाः ॥८॥ जात्यन्धाय च दुर्मुखाय च जराजीर्णाखिलाङ्गाय च ग्रामीणाय च दुष्कुलाय च गलत्कुष्ठाभिभूताय च । यँच्छन्तीषु मनोहरं निजवपुर्लक्ष्मीलवश्रद्धया पण्यस्त्रीषु विवेककल्पलतिकाशस्त्रीषु रज्येत कः ॥ ९ ॥ केशः कुन्दमिषादिवोपहसति द्रव्यैर्विहीनाञ्जनान् यूनां ग्रन्थिधनं विलोकितुमिवोग्रीवस्तनस्तिष्ठति । प्रेमच्छेदकृपाणवल्लिसुषमां रोमालिरालम्बते यस्याः सा कथमस्तु चेतसि चमत्काराय वाराङ्गना ॥ १० ॥ वाप्यां स्नाति विचक्षणो द्विजवरो मूर्खोऽपि वर्णाधमः फुल्लां नाम्यति वायसोऽपि हि लतां या नामिता बर्हिणा । ब्रह्मक्षत्रविशस्तरन्ति च यया नावा तथैवे - तरे त्वं वापीव लतेव नौरिव जनं वेश्यासि सर्वे भज ॥ ११ ॥
अष्टनायिकाः स्वाधीनपतिका
यदपि रतिमहोत्सवे नकारो यदपि करेण च नीविधारणा नि । प्रियसखि पतिरेष पार्श्वदेशं तदपि न मुश्चति तत्किमाचरामि ॥ १ ॥ मा गर्वमुद्वह कपोलतले चकास्ति कान्त स्वहस्तलिखिता मम मञ्जरीति । अन्यापि किं न सखि भाजनमीदृशानां वैरी न चेद्भवति वेपथुरन्तरायः ॥ २ ॥ अस्माकं सखि वाससी न रुचिरे ग्रैवेयकं नोज्ज्वलं नो वक्रा गतिरुद्धतं न हसितं नैवास्ति कश्चिन्मदः । किं त्वन्येऽपि जना वदन्ति सुभगोऽप्यस्याः पतिर्नान्यतो दृष्टिं निक्षिपतीति विश्वमियता मन्यामहे दुःखितम् ॥ ३ ॥ श्वश्रूः पश्यति नैव पश्यति यदि भ्रूभङ्गवक्रेक्षणा मर्मच्छेदपटु प्रतिक्षणमसौ ब्रूते ननान्दा वचः । अन्यासामपि किं ब्रवीमि चरितं स्मृत्वा मनो वेपते कान्तः स्निग्धशा १ कपटस्नेहः २ असत्यगोष्ठीभिः ३ धनेच्छावती. ४ श्मशा नस्थिता घटिका: घटयो घटा इति यावत् एता यथा अस्पृश्यास्तथैव ता वर्जनीया इति भावः ५ जन्मनान्धाय. ६ ग्राम्याय. ७ अर्पयन्तीषु. ८ लक्ष्मीलेशाशया. ९ गणिकासु.
•
Page Navigation
1 ... 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524