Book Title: Subhashit Ratna Bhandagaram
Author(s): Narayanram Acharya
Publisher: Nirnaysagar Press
View full book text
________________
३६०
सुभाषितरत्नभाण्डागारम्
[६ प्रकरणम्
श्वन्दनबिन्दुभिर्मनसिजो देवः समाराधितः । नीता जागरण- मुपेत्य । वामाङ्गसंसक्तसुराङ्गनः खं नृत्यत्कबन्धं समरे व्रतेन रजनी व्रीडा कृता दक्षिणा तप्तं किं न तपस्तथापि | ददर्श ॥ २० ॥ ते क्षत्रियाः कुण्डलिनो युवानः परस्परं स कथं नायाति नेत्रातिथिः ॥ १०३॥
सायकविक्षताङ्गाः । कुम्भेषु लग्नाः सुषुपुर्गजानां कुचेषु
लग्ना इव कामिनीनाम् ॥ २१॥ भूरेणुदिग्धा नवपारिजातवीररसनिर्देशः
स्रजो रजोवासितबाहुमध्याः । गाढं शिवाभिः परिरभ्यमाणाः भर्तृपिण्डानणकरो यशः क्रयमहापणः । सुराङ्गनास्वयं- सुराङ्गनाश्लिष्टभुजान्तरालाः ॥ २२ ॥ सलीलयातानि न ग्राहो रम्यः कालोऽयमागतः ॥ १॥ प्रायेण सुकरं दानं भर्तुरभ्रमोने चित्रमुच्चैःश्रवसः पदक्रमम् । अनुद्रुतः संयति प्रायेण सुकरं तपः। प्राणानपेक्षी व्यापारः पुनर्वीरस्य दुष्करः | येन केवलं बलस्य शत्रुः प्रशशंस शीघ्रताम् ॥ २३ ॥ ॥ २ ॥ मा भैष्ट नैते निस्त्रिंशा नीलोत्पलदलत्विषः ।
कोऽप्येष खण्डितशिरा विकसन्मुखश्रीः प्रारब्धताण्डवविधिः एते वीरावलोकिन्या लक्ष्म्या नयनविभ्रमाः ॥ ३ ॥ सुरकामिनीभिः । आलोक्यते निजकराभिनयानुरूपव्यापारिखड्गास्तिष्ठन्तु मत्तेभकुम्भकूटाट्टहासिनः । एकदोर्दण्ड- | तेक्षणनिवेदितसत्त्वसारः ॥ २४ ॥ स्त्रीषु प्रवीरजननी जननी शेषेऽपि कः सहेत पराभवम् ॥ ४ ॥ हतेऽभिमन्यौ ऋद्धेन | तवैव देवी स्वयं भगवती गिरिजापि यस्य । त्वद्दोतत्र पार्थन संयुगे । अक्षौहिणीः सप्त हत्वा हतो राजा वशीकृतविशाखमुखावलोकनीडाविदीर्णहृदया स्पृहयांबभूव जयद्रथः ॥५॥ लोहितायति चादित्ये त्वरमाणो धनं- ॥ २५ ॥ शस्त्रीकृतस्तरुवरः कपिपुंगवेन लकेशवक्षसि जयः । पञ्चविंशतिसाहस्रान्निजघान महारथान् ॥ ६॥ मृणालमृदुः पपात । तत्र स्थितैश्च कुसुमैः कुसुमेषुरेनं सीतारथेभ्यो गजवाजिभ्यः सङ्ग्रामे वीरसंकराः । पातिताः पात्य- | वियोगविधुरं दृढमाजघान ॥ २६ ॥ दृष्टिस्तृणीकृतजगत्रयमानाश्च दृश्यन्तेऽर्जुनताडिताः ॥ ७ ॥ पूर्णे शतसहस्रे सत्त्वसारा धीरोद्धता नमयतीव गतिधरित्रीम् । कौमाद्वे पदातीनां नरोत्तमः । प्रजज्वाल रणे भीष्मो विधम इव | रकेऽपि गिरिवद्गुरुतां धानो वीरो रसः किमयमेत्युत दर्प पावकः ॥ ८ ॥ आकर्णपलितः श्यामो वयसाऽशीति- | एषः ॥ २७ ॥ अप्राकृतस्य चरितातिशयैश्च दृष्टैरत्यद्भुतैपञ्चकः । रणे पर्यचरद्रोणो वृद्धः षोडशवर्षवत् ॥ ९॥ रपहृतस्य तथापि नास्था । कोऽप्येष वीरशिशुकाकृतिलक्ष्मणो लघुसंधानी दूरपाती च राघवः । कर्णो दृढप्रहारी | रप्रमेयमाहात्म्यसारसमुदायमयः पदार्थः ॥ २८ ॥ समरच पार्थस्यैते त्रयो गुणाः ॥ १० ॥ न कालस्य न शक्रस्य | विहरदस्मद्भल्लनिःपातभिन्नप्रतिनरपतिभिन्नादास्वता बिम्बन विष्णोर्वित्तदस्य च । श्रूयन्ते तानि कर्माणि यानि युद्धे | मध्यात् । वयमहह धरायां पातयामः पताकावसनपवनहनूमतः ॥ ११॥ सप्तषष्टि हताः कोट्यो वानराणां तर- | लोलं वारि दिव्यापगायाः ॥ २९ ॥ वयस्याः क्रोष्टारः स्विनाम् । पश्चिमेनाहःशेषेण मेघनादेन सायकैः ॥ १२॥ प्रतिशृणुत बद्धोऽञ्जलिरय किमप्याकाङ्क्षामः क्षरति न तथा धृतधनुषि शौर्यशालिनि शैला न नमन्ति यत्तदाश्चर्यम् । वीरचरितम् । मृतानामस्माकं भवति परवश्यं वपुरिदं रिपुसंज्ञकेषु गणना कैव वराकेषु काकेषु ॥ १३ ॥ जीव- | भवद्भिः कर्तव्यं नहि नहि पराचीनचरणम् ॥ ३० ॥ न्नेव मृतोऽसौ यस्य जनो वीक्ष्य वदनमन्योन्यम् । कृत- | कपोले जानक्याः करिकलभदन्तद्युतिमुषि स्मरस्मेरं गण्डोमुखभङ्गो दूरात्करोति निदेशमङ्गल्या ॥ १४॥ रविमणिरपि ड्डमरपुलक वक्रकमलम् । मुहुः पश्यञ्ण वन्रजनिचरसेनानिश्चेष्टः पादै स्तिग्मद्युतेर्मनाक्स्पृष्टः । ज्वलतितरामिति को वा कलकलं जटाजूटग्रन्थि द्रढयति रघूणां परिवृढः ॥ ३१ ॥ मन्युं सोढुं क्षमो मानी ॥ १५ ॥ छिन्नेऽपि शस्त्रभिन्नेऽप्या- मयासेनो यस्य प्रमदयमदंष्ट्रासहचरैः शरर्मुक्तो जीवन्द्विरिव पत्पतितेऽपि निर्विशेषेऽपि । हनुमति कृतप्रतिज्ञे दैवमदैवं शरजन्मा समभवत् । इमां च क्षत्राणां भुजवनमहादुर्गवियमोऽप्ययमः ॥ १६ ॥ लोकः शुभस्तिष्ठतु तावदन्यः षहामयं वीरो धीमानजयदधिविंशान्वसुमतीम् ॥ ३२ ॥ पराङ्मुखानां समरेषु पुंसाम् । पत्न्योऽपि तेषां न ह्रिया पुरोजन्मा नाद्य प्रभृति मम रामः खयमहं न पुत्रः पात्रो मुखानि पुरः सखीनामपि दर्शयन्ति ॥ १७ ॥ हा तात वा रघुकुलभुवां च क्षितिभुजाम् । अधीरं धीरं वा कलयतु तातेति स वेदनातः क्वणञ्छकृन्मूत्रकफानुलिप्तः । वरं मृतः | जनो मामयमयं मया बद्धो दुष्टद्विजदमनदीक्षापरिकरः किं भवने किमाजो संदष्टदन्तच्छदभीमवक्रः ॥ १८ ॥ ॥३३॥ चापाचार्यस्त्रिपुरविजयी कार्तवीर्यो विजेयः शस्त्रसंमूछितं संयुगसंप्रहारैः पश्यन्ति सुप्तप्रतिबुद्धतुल्यम् । व्यस्तः सदनमुदधिभूरियं हन्तकारः । अस्त्वेवैतत्किमु कृतआत्मानमङ्केषु सुराङ्गनानां मन्दाकिनीमारुतवीजिताङ्गम् |
१ 'ग्रासप्रमाणा भिक्षा स्यादग्रं ग्रासचतुष्टयम् । अग्रं चतुर्गुणं ॥ १९॥ कश्चिद्विषत्खगहतोत्तमाङ्गः सद्यो विमानप्रभुता- | प्राहहन्तकारं द्विजोत्तमाः'।
Page Navigation
1 ... 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524