________________
३६०
सुभाषितरत्नभाण्डागारम्
[६ प्रकरणम्
श्वन्दनबिन्दुभिर्मनसिजो देवः समाराधितः । नीता जागरण- मुपेत्य । वामाङ्गसंसक्तसुराङ्गनः खं नृत्यत्कबन्धं समरे व्रतेन रजनी व्रीडा कृता दक्षिणा तप्तं किं न तपस्तथापि | ददर्श ॥ २० ॥ ते क्षत्रियाः कुण्डलिनो युवानः परस्परं स कथं नायाति नेत्रातिथिः ॥ १०३॥
सायकविक्षताङ्गाः । कुम्भेषु लग्नाः सुषुपुर्गजानां कुचेषु
लग्ना इव कामिनीनाम् ॥ २१॥ भूरेणुदिग्धा नवपारिजातवीररसनिर्देशः
स्रजो रजोवासितबाहुमध्याः । गाढं शिवाभिः परिरभ्यमाणाः भर्तृपिण्डानणकरो यशः क्रयमहापणः । सुराङ्गनास्वयं- सुराङ्गनाश्लिष्टभुजान्तरालाः ॥ २२ ॥ सलीलयातानि न ग्राहो रम्यः कालोऽयमागतः ॥ १॥ प्रायेण सुकरं दानं भर्तुरभ्रमोने चित्रमुच्चैःश्रवसः पदक्रमम् । अनुद्रुतः संयति प्रायेण सुकरं तपः। प्राणानपेक्षी व्यापारः पुनर्वीरस्य दुष्करः | येन केवलं बलस्य शत्रुः प्रशशंस शीघ्रताम् ॥ २३ ॥ ॥ २ ॥ मा भैष्ट नैते निस्त्रिंशा नीलोत्पलदलत्विषः ।
कोऽप्येष खण्डितशिरा विकसन्मुखश्रीः प्रारब्धताण्डवविधिः एते वीरावलोकिन्या लक्ष्म्या नयनविभ्रमाः ॥ ३ ॥ सुरकामिनीभिः । आलोक्यते निजकराभिनयानुरूपव्यापारिखड्गास्तिष्ठन्तु मत्तेभकुम्भकूटाट्टहासिनः । एकदोर्दण्ड- | तेक्षणनिवेदितसत्त्वसारः ॥ २४ ॥ स्त्रीषु प्रवीरजननी जननी शेषेऽपि कः सहेत पराभवम् ॥ ४ ॥ हतेऽभिमन्यौ ऋद्धेन | तवैव देवी स्वयं भगवती गिरिजापि यस्य । त्वद्दोतत्र पार्थन संयुगे । अक्षौहिणीः सप्त हत्वा हतो राजा वशीकृतविशाखमुखावलोकनीडाविदीर्णहृदया स्पृहयांबभूव जयद्रथः ॥५॥ लोहितायति चादित्ये त्वरमाणो धनं- ॥ २५ ॥ शस्त्रीकृतस्तरुवरः कपिपुंगवेन लकेशवक्षसि जयः । पञ्चविंशतिसाहस्रान्निजघान महारथान् ॥ ६॥ मृणालमृदुः पपात । तत्र स्थितैश्च कुसुमैः कुसुमेषुरेनं सीतारथेभ्यो गजवाजिभ्यः सङ्ग्रामे वीरसंकराः । पातिताः पात्य- | वियोगविधुरं दृढमाजघान ॥ २६ ॥ दृष्टिस्तृणीकृतजगत्रयमानाश्च दृश्यन्तेऽर्जुनताडिताः ॥ ७ ॥ पूर्णे शतसहस्रे सत्त्वसारा धीरोद्धता नमयतीव गतिधरित्रीम् । कौमाद्वे पदातीनां नरोत्तमः । प्रजज्वाल रणे भीष्मो विधम इव | रकेऽपि गिरिवद्गुरुतां धानो वीरो रसः किमयमेत्युत दर्प पावकः ॥ ८ ॥ आकर्णपलितः श्यामो वयसाऽशीति- | एषः ॥ २७ ॥ अप्राकृतस्य चरितातिशयैश्च दृष्टैरत्यद्भुतैपञ्चकः । रणे पर्यचरद्रोणो वृद्धः षोडशवर्षवत् ॥ ९॥ रपहृतस्य तथापि नास्था । कोऽप्येष वीरशिशुकाकृतिलक्ष्मणो लघुसंधानी दूरपाती च राघवः । कर्णो दृढप्रहारी | रप्रमेयमाहात्म्यसारसमुदायमयः पदार्थः ॥ २८ ॥ समरच पार्थस्यैते त्रयो गुणाः ॥ १० ॥ न कालस्य न शक्रस्य | विहरदस्मद्भल्लनिःपातभिन्नप्रतिनरपतिभिन्नादास्वता बिम्बन विष्णोर्वित्तदस्य च । श्रूयन्ते तानि कर्माणि यानि युद्धे | मध्यात् । वयमहह धरायां पातयामः पताकावसनपवनहनूमतः ॥ ११॥ सप्तषष्टि हताः कोट्यो वानराणां तर- | लोलं वारि दिव्यापगायाः ॥ २९ ॥ वयस्याः क्रोष्टारः स्विनाम् । पश्चिमेनाहःशेषेण मेघनादेन सायकैः ॥ १२॥ प्रतिशृणुत बद्धोऽञ्जलिरय किमप्याकाङ्क्षामः क्षरति न तथा धृतधनुषि शौर्यशालिनि शैला न नमन्ति यत्तदाश्चर्यम् । वीरचरितम् । मृतानामस्माकं भवति परवश्यं वपुरिदं रिपुसंज्ञकेषु गणना कैव वराकेषु काकेषु ॥ १३ ॥ जीव- | भवद्भिः कर्तव्यं नहि नहि पराचीनचरणम् ॥ ३० ॥ न्नेव मृतोऽसौ यस्य जनो वीक्ष्य वदनमन्योन्यम् । कृत- | कपोले जानक्याः करिकलभदन्तद्युतिमुषि स्मरस्मेरं गण्डोमुखभङ्गो दूरात्करोति निदेशमङ्गल्या ॥ १४॥ रविमणिरपि ड्डमरपुलक वक्रकमलम् । मुहुः पश्यञ्ण वन्रजनिचरसेनानिश्चेष्टः पादै स्तिग्मद्युतेर्मनाक्स्पृष्टः । ज्वलतितरामिति को वा कलकलं जटाजूटग्रन्थि द्रढयति रघूणां परिवृढः ॥ ३१ ॥ मन्युं सोढुं क्षमो मानी ॥ १५ ॥ छिन्नेऽपि शस्त्रभिन्नेऽप्या- मयासेनो यस्य प्रमदयमदंष्ट्रासहचरैः शरर्मुक्तो जीवन्द्विरिव पत्पतितेऽपि निर्विशेषेऽपि । हनुमति कृतप्रतिज्ञे दैवमदैवं शरजन्मा समभवत् । इमां च क्षत्राणां भुजवनमहादुर्गवियमोऽप्ययमः ॥ १६ ॥ लोकः शुभस्तिष्ठतु तावदन्यः षहामयं वीरो धीमानजयदधिविंशान्वसुमतीम् ॥ ३२ ॥ पराङ्मुखानां समरेषु पुंसाम् । पत्न्योऽपि तेषां न ह्रिया पुरोजन्मा नाद्य प्रभृति मम रामः खयमहं न पुत्रः पात्रो मुखानि पुरः सखीनामपि दर्शयन्ति ॥ १७ ॥ हा तात वा रघुकुलभुवां च क्षितिभुजाम् । अधीरं धीरं वा कलयतु तातेति स वेदनातः क्वणञ्छकृन्मूत्रकफानुलिप्तः । वरं मृतः | जनो मामयमयं मया बद्धो दुष्टद्विजदमनदीक्षापरिकरः किं भवने किमाजो संदष्टदन्तच्छदभीमवक्रः ॥ १८ ॥ ॥३३॥ चापाचार्यस्त्रिपुरविजयी कार्तवीर्यो विजेयः शस्त्रसंमूछितं संयुगसंप्रहारैः पश्यन्ति सुप्तप्रतिबुद्धतुल्यम् । व्यस्तः सदनमुदधिभूरियं हन्तकारः । अस्त्वेवैतत्किमु कृतआत्मानमङ्केषु सुराङ्गनानां मन्दाकिनीमारुतवीजिताङ्गम् |
१ 'ग्रासप्रमाणा भिक्षा स्यादग्रं ग्रासचतुष्टयम् । अग्रं चतुर्गुणं ॥ १९॥ कश्चिद्विषत्खगहतोत्तमाङ्गः सद्यो विमानप्रभुता- | प्राहहन्तकारं द्विजोत्तमाः'।