SearchBrowseAboutContactDonate
Page Preview
Page 382
Loading...
Download File
Download File
Page Text
________________ वीररसनिर्देशः, करुणरसनिर्देशः ३६१ वतो रेणुकाकण्ठबाधां बद्धस्पर्धस्तव परशुना लजते चन्द्र- माल्यमिलत्परागपटलैरामोदिनी मेदिनी ॥४५॥ नो हासः ॥ ३४ ॥ अत्रैः खैरपि संयताग्रचरणो मूर्छा- तावत्कलयामि केलिकृपणे वामभ्रुवो लोचने तावन्न प्रणयाविरामक्षणे स्वाधीनत्रणिताङ्गशस्त्रनिचितो. रोमोद्गमं वर्ण- वलीढमनसः पश्यामि मातुर्मुखम् । यावत्तारकुठारपातयन् । भमानुद्वलयन्निजान् परभटान्संतर्जयन्निष्ठुरं धन्यो | निपतत्प्रत्यर्थिपृथ्वीपतिभ्राम्यत्स्वर्णकिरीटबद्धशिरसो भ्राम्यन्ति धाम जयश्रियः पृथुरणस्तम्भे पताकायते ॥ ३५ ॥ जन्मे- नो फेरवः ॥ ४६ ॥ निःपीते कलशोद्भवेन जलधौ न्दोरमले कुले व्यपदिशस्यद्यापि धत्से गदां मां दुःशासन- गौरीपतेर्गङ्गया होतुं हन्त वपुललाटदहने यावत्कृतः कोष्णशोणितसुराक्षी रिपुं भाषसे । दन्धिो मधुकैटभद्विषि प्रक्रमः । तावत्तत्र मया विपक्षनगरीनारीदृगम्भोरुहद्वन्द्वहरावप्युद्धतं चेष्टसे मत्रासान्नृपशो विहाय समरं पङ्केऽधुना प्रस्खलदस्रवारिपटलैः सृष्टाः पयोराशयः ॥ ४७॥ आलीयसे ॥ ३६ ॥ वीरोऽसौ किमु वर्ण्यते दशमुख- जन्मब्रह्मचारी पृथुलभुजशिलास्तम्भविभ्राजमानज्याघातश्रेणिश्छिन्नैः शिरोभिः स्वयं यः पूजास्रजमुत्सुको घटयितुं संज्ञान्तरितवसुमतीचक्रजैत्रप्रशस्तिः । वक्षःपीठे घनास्त्रदेवस्य खट्वागिनः । सूत्रार्थी हरकण्ठसूत्रभुजगव्याकर्षणा- | व्रणकिणकठिने संक्ष्णुवानः पृषत्कान्प्राप्तो राजन्यगोष्ठीवनयोद्यतः साटोपं प्रमथैः कृतभृकुटिभिः स्थित्वान्तरे वारितः | गजमृगयाकौतुकी जामदग्यः ॥ ४८ ॥ क्षुद्राः संत्रासमेते ॥३७॥ संतुष्टे तिसृणां पुरामपि रिपौ कण्डूलदोर्मण्डल- विजहित हरयो भिन्नमत्तेभकुम्भा युष्मदेहेषु लज्जां दधति क्रीडाकृत्तपुनःप्ररूढशिरसो वीरस्य लिप्सोर्वरम् । याच्यादैन्य- परममी सायका निष्पतन्तः । सौमित्रे तिष्ठ पात्रं त्वमसि पराश्चि यस्य कलहायन्ते मिथस्त्वं वृणु त्वं वृण्वित्यभितो न हि रुषां नन्वहं मेघनादः किंचित्संरम्भलीलानियमितमुखानि स दशग्रीवः कथं वर्ण्यते ॥ ३८ ॥ भूमात्रं किय- जलधिं राममन्वेषयामि ॥ ४९॥ अस्त्रज्वालावलीढप्रतिदेतदर्णवमितं तत्साधितं हार्यते यद्वीरेण भवादृशेन वदति बलजलधेरन्तरौर्वायमाणे सेनानादे स्थितेऽस्मिन्मम पितरि त्रिःसप्तकृत्वो जयः । वीरोऽयं नवबाहुरीदृशमिदं घोरं च गुरौ सर्वधन्वीश्वराणाम् । कर्णालं संभ्रमेण व्रज कृप वीरव्रतं तत्क्रोधाद्विरम प्रसीद भगवञ्जात्यैव पूज्योऽसि नः | समरं मुञ्च हार्दिक्य शङ्का ताते चापद्वितीये वहति रणधुरं को ॥ ३९ ॥ तात त्वं निजकर्मणैव गमितः स्वर्ग यदि स्वस्ति भयस्थावकाशः ॥ ५० ॥ कृष्टा केशेषु भार्या तव तव च ते ब्रूमस्त्वेकमिदं वधूहृतिकथां तातान्तिकं मा कृथाः । पशोस्तस्य राज्ञस्तयोर्वा प्रत्यक्ष भूपतीनां मम भुवनपतेराज्ञया रामोऽहं यदि तद्दिनैः कतिपयैौडानमत्कंधरः सार्धं बन्धु- द्यूतदासी । तस्मिन्वैरानुबन्धे वद किमपकृतं तैर्हता ये नरेन्द्रा जनैः सुरेन्द्रविजयी वक्ता वयं रावणः ॥४०॥ त्वय्यर्धासन- बाह्वोर्वीर्यातिभारद्रविणगुरुपदं मामजित्वैव गर्वः ॥५१॥ भाजि किंनरगणोद्गीतैर्भवद्विक्रमैरन्तःसंभृतमत्सरोऽपि भगवानाकारगुप्तौ कृती । उन्मीलद्भवदीयदक्षिणभुजारोमाञ्चवि करुणरसनिर्देशः द्धोच्चरबाष्पैरेव विलोचनैरभिनयत्यानन्दमाखण्डलः ॥ ४१॥ यस्याः कुसुमशय्यापि कोमलाझ्या रुजाकरी । साऽधिशस्त्राशस्त्रिकथैव काननमगाद्गीर्वाणपाणिंधमाः पन्थानो दिवि शेत्ते कथं देवी ज्वलन्बीमधुना चिताम् ॥ १॥ साक्षासंकुचन्ति वसुधा वन्ध्या न सूते भटान् । लक्ष्मीरप्यरवि- मघवतः पौत्रः पुत्रो गाण्डीवधन्वनः । खत्रीयो वासुन्दसौधवलभीनियूंहपर्यङ्किकाविश्रान्तैरलिभिन कुञ्जरघटाग- देवस्य तं गृध्राः पर्युपासते ॥ २॥ असहायः सहायार्थी ण्डोत्करैर्मोदते ॥ ४२ ॥ अस्त्रौघप्रसरेण रावणिरसौ यं दुर्य- मामनुध्यातवान्ध्रुवम् । पीड्यमानः शरैस्तीक्ष्णैर्दोणद्रौणिशोभागिनं चक्रे गौतमशापयन्त्रितभुजस्थमानमाखण्डलम् । कृपादिभिः ॥ ३ ॥ मितं ददाति हि पिता मितं भ्राता मितं कच्छागर्तकुलीरतां गमयता वीर त्वया रावणं तत्संमृष्टमहो सुतः । अमितस्य प्रदातारं भर्तारं का न शोचति ॥ ४॥ विशल्यकरिणी जागर्ति सत्पुत्रता ॥ ४३ ॥ चत्वारो वय- अथ बद्धजटे रामे सुमन्त्रे गृहमागते । त्यक्तो राजा सुतमृत्विजः स भगवान्कर्मोपदेष्टा हरिः सङ्ग्रामाध्वरदीक्षितो त्यागादविश्वस्तैरिवासुभिः ॥५॥ देशे देशे कलत्राणि देशे नरपतिः पत्नी गृहीतव्रता । कौरव्याः पशवः प्रियापरिभव- देशे च बान्धवाः । तं देशं नैव पश्यामि यत्र भ्राता क्लेशोपशान्तिः फलं राजन्योपनिमन्त्रणाय रैसति स्फीतं यशो सहोदरः ॥ ६॥ प्रियस्य सुहृदो यत्र मम तत्रैव संभवः । दुन्दुभिः ॥ ४४ ॥ अद्यारभ्य कठोरकामुकलताविन्यस्त- भूयादमुष्य भूयोऽपि भूयासमनुसंचरः ॥ ७॥ विकृन्तहस्ताम्बुजस्तावन्न प्रकटीकरोमि नयने शोणे निमेषो तीव मर्माणि देहं शोषयतीव मे । दहतीवान्तरात्मानं क्रूरः दयात् । यावत्सायककोटिपाटितरिपुक्ष्मापालमौलिस्खलन्मल्ली- शोकाग्निरुत्थितः ॥ ८ ॥ अविशीर्णकान्तपाने नव्यदशे १ युधिष्ठिरः. २ द्रौपदी. ३ शब्दं करोति. सुमुखि संभृतस्नेहे । मद्नेहदीपकलिके कथमुपयातासि ४६ सु.र.भा.
SR No.002425
Book TitleSubhashit Ratna Bhandagaram
Original Sutra AuthorN/A
AuthorNarayanram Acharya
PublisherNirnaysagar Press
Publication Year1952
Total Pages524
LanguageSanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy