________________
३६२
सुभाषितरत्नभाण्डागारम्
[६ प्रकरणम्
निर्वाणम् ॥ ९ ॥ वत्स गच्छ मम वाचिकमेतद्रा- कुशसूचिविद्धे । श्यामाकमुष्टिपरिवर्धितको जहाति सोऽयं न मचन्द्रचरणे कथयेथाः। आवयोरिव भवेदनुरागो नावयो- | पुत्रकृतकः पदवीं मृगस्ते ॥ २६ ॥ दैवे पराग्वदनशालिनि रिव विधिः प्रतिकूलः ॥ १०॥ शैशवात्प्रभृति योषितां हेन्त जाते याते च संप्रति दिवं प्रति बन्धुरत्ने । कस्मै मनः प्रियैः सौहृदादपृथगाशयां प्रियाम् । छद्मना परिददामि | कथयितासि निजामवस्थां कः शीतलैः शमयिता वचनैस्तवामृत्यवे सौनिको गृहशकुन्तिकामिव ॥ ११ ॥ शीलानि धिम् ॥२७॥ सर्वेऽपि विस्मृतिपथं विषयाः प्रयाता विद्या ते चन्दनशीतलानि श्रुतानि भूमीतलविश्रुतानि । तथापि | खेदैकलिता विमुखीबभूव । सा केवलं हरिणशावकलोचना
रावतस्मिन्विहाय हा वत्स कथं प्रयासि ॥ १२॥ मे नैवापयाति हृदयादधिदेवतेव ॥ २८॥ धृत्वा पदवनी मुनीनामटवी तरूणां दरी गिरीणां तु गवेषितैव । स्खलनभीतिवशात्करं मे यारूढवत्यसि शिलाशकलं विवाहे । अतः परं लक्ष्मण पक्ष्मलाक्षी प्राणा बहिर्भूय गवेषयन्तु सा मां विहाय कथमद्य विलासिनि द्यामारोहतीति हृदयं ॥ १३ ॥ अर्थो हि कन्या परकीय एव तामद्य संप्रेष्य शतधा प्रयाति ॥ २९॥ भूमौ स्थिता रमण नाथ मनोपरिग्रहीतुः । जातो ममायं विशदः प्रकामं प्रत्यर्पितन्यास हरेति संबोधनैर्यमधिरोपितवत्यसि द्याम् । स्वर्ग गता कथइवान्तरात्मा ॥ १४ ॥ गृहिणी सचिवः सखी मिथः मिव क्षिपसि त्वमेणशावाक्षि तं धरणिधूलिषु मामिदानीम् प्रियशिष्या ललिते कलाविधौ । करुणाविमुखेन मृत्युना ॥३०॥ कनकह रिणं हत्वा रामो ययौ निजमाश्रमं जनकहरता त्वां बत किं न मे हृतम् ॥ १५ ॥ अपहस्तित- | तनयां प्राणेभ्योऽपि प्रियामविलोकयन् । दृहमुपगतैर्बाष्पाबान्धवे त्वया विहितं साहसमस्य तृष्णया । तदिहानपरा- पूरैर्निमीलितलोचनो न विशति कुटीमाशातन्तुप्रणाशभयाधिनि प्रिये सखि कोऽयं करुणोज्झितक्रमः ॥ १६ ॥ विपिने | दसौ ॥ ३१ ॥ अथेदं रक्षोभिः कनकहरिणच्छद्मविधिना क जटानिबन्धनं तव चेदं व मनोहरं वपुः । अनयो- | तथा वृत्तं पापैर्व्यथयति यथा क्षालितमपि । जनस्थाने र्घटना विधेः स्फुटं तनु खड्गेन शिरीषकर्तनम् ॥ १७ ॥ शून्ये केरुणकरुणैरार्यचरितैरपि वा रोदित्यपि दति मदेकपुत्रा जननी जरातुरा नवप्रसूतिर्बरटा तपखिनी । वज्रस हृदयम् ॥ ३२ ॥ ध्रुवं 'ध्वंसो भावी जलनिधिगतिस्तयोरेव जनस्तमर्दयन्नहो विधे त्वां करुणा रुणद्धि | महीशैलसरितामतो मृत्योः शीर्वत्कणलघुषु का जन्तुषु न ॥१८॥ मदर्थसंदष्टमृणालमन्थरः प्रियः कियदूर इति कथा। तथाप्युच्चैबन्धुव्यसनजनितः कोऽपि विषयो विवेक - त्वयोदिते । विलोकयन्त्या रुदतोऽथ पक्षिणः प्रिये स कीट- प्रोन्माथी दहति हृदयं शोकदहनः ॥ ३३॥ अक्षत्रारिग्भविता तव क्षणः ॥ १९ ॥ इयमियं मयदानवनन्दिनी कृताभिमन्युहननप्रोद्भुततीव्रक्रुधः पार्थस्याकृतशात्रवप्रतिकृतेत्रिदशनाथजितः प्रसवस्थली । किमपरं दशकंधरगेहिनी रन्तःशुचा मुह्यतः । कीर्णा बाष्पकणैः पतन्ति धनुषि त्वयि करोति करद्वययोजनम् ॥ २० ॥ उत्खातदेवतमिवा- ब्रीडाजडा दृष्टयो हा वत्सेति गिरः स्फुरन्ति न पुनयतनं मुरारेरस्ताचलान्तरितसूर्यमिवान्तरिक्षम् । हम्मीर- निर्यान्ति वक्त्राहिः ॥ ३४ ॥ कोऽहं ब्रूहि सखे स एव भूभुजि गते सुरवेश्म विश्वं पश्यामि हारमिव नायकरत्न- भगवानार्यः सखे राघवः के यूयं 'बत नाथ नाथ शून्यम् ॥ २१॥ आदाय मांसमखिलं स्तनवर्जमङ्गान्मां मुश्च किमिदं दासोऽस्मि ते लक्ष्मणः । कान्तारे किमिहामहे वागरिक यामि कुरु प्रसादम् । सीदन्ति शष्पकवलग्रह- | बत सखे देव्या गतिम॒ग्यते का देवी जनकाधिराजतनया णानुभिज्ञा मन्मार्गवीक्षणपराः शिशवो मदीयाः ॥ २२ ॥ |
| हा जानकि क्वासि हा ॥ ३५ ॥ मध्याह्ने दववहिनोष्मसद्यः पुरीपरिसरेऽपि शिरीषंमृद्वी गत्वा जवात्रिचतुराणि
समये दंदह्यमानाद्रेिः कृच्छ्रान्निर्गतमुत्तुषं जलमथो वीक्ष्यैपदानि सीता । गन्तव्यमस्ति कियदित्यसकृद्धवाणा रामा
करक्षाक्षमम् । प्रेम्णा जीवयितुं मिथः पिब पिबेत्युच्चार्य श्रुणः कृतवती प्रथमावतारम् ॥ २३ ॥ हत्वा पतिं नृपमवेक्ष्य भुजङ्गदष्टं देशान्तरे विधिवशागणिकास्मि जाता ।
मिथ्या पिबन्निर्ममास्यमपीतवारि हरिणद्वन्द्वं विपन्नं वने पुत्रं पतिं समधिगम्य चितां प्रविष्टा शोचामि गोपगृहिणी ॥ ३६ ॥ हा मातस्त्वरितासि कुत्र किमिदं हा देवताः कथमद्य तक्रम् ॥ २४ ॥ अस्तङ्गते शशिनि सैव कुमुदती वाशिषो धिक्प्राणान्पतितोऽशनिहुंतवहस्तेऽङ्गेषु दग्धे मे दृष्टिं न नन्दयति संस्मरणीयशोभा । इष्टप्रवासजनिता- दृशौ । इत्थं घर्घरमध्यरुद्धकरुणाः पौराङ्गनानां गिरश्चित्रस्थान्यबलाजनस्य दुःखानि नूनमतिमात्रसुदुःसहानि ॥ २५ ॥ नपि रोदयन्ति शतधा कुर्वन्ति भित्तीरपि ॥ ३७॥ यास्ययस स्वया व्रणविरोपणमिङ्गुदीनां तैलं न्यषिच्यत मुखे -
| १ पराङ्मुखे. २ खेदे. ३ मनोव्यथाम्. ४ श्रमसंपादिता. १ पशुहिंसाजीवी. २ व्याध. ३ अयोध्यासमीपदेशे. ४ शिरीष- | ५ स्वर्गम्. ६ कपटम्. ७ आचरितम्. ८ दुष्टैः. ९ अत्यन्त करुणैः. कुसुमवत्कोमला. ५वारंवारम् .
। १० पाषाण. ११ शीर्थति. १२ नाशः. १३ विवेकोन्मूलन.