SearchBrowseAboutContactDonate
Page Preview
Page 384
Loading...
Download File
Download File
Page Text
________________ करुणरसनिर्देशः, अद्भुतरसनिर्देशः, हास्यरसनिर्देशः ३६३ बाष्पवृत्तिकलुषश्चिन्ताजडं दर्शनम् । वैक्लव्यं मम ताव - दीदृशमपि स्नेहादरण्यौकसः पीड्यन्ते गृहिणः कथं न तैनयाविश्लेषदुःखैर्नवैः ॥ ३८ ॥ पातुं न प्रथमं व्यवस्यति जलं युष्मास्खपीतेषु या नादत्ते प्रियमण्डनापि भवतां स्नेहेन या पल्लवम् । आद्ये वः कुसुमप्रसूतिसमये यस्या भवत्युत्सवः सेयं याति शकुन्तला पतिगृहं सर्वैनुरज्ञायताम् ॥ ३९ ॥ या केलिच्युतकेशलेशविषमां शय्यां न भेजे पुरा या जालान्तरनिर्गतार्ककिरणद्यीतादपि म्लायते । सेयं निष्ठुर - काष्ठसंचितचितां देदीप्यमानानलां सरमेरा भजते यदि प्रियमुखं स्नेहस्य किं दुष्करम् ॥ ४० ॥ ध्वस्तः काव्योरु - मेरुः कविविपणिमहारत्नराशिविशीर्णः शुष्कः शब्दौ सिन्धुः प्रलयमुपगतो वाक्यमाणिक्यकोशः । दिव्योक्तीनां निधानं निधनमुपगतं हा हता दिव्यवाणी बाणे गीर्वाणवाणीप्रणयिनि विधिना शायिते दीर्घनिद्राम् ॥ ४१ ॥ अद्भुतरस निर्देशः त्यच शकुन्तलेति हृदयं संस्पृष्टमुत्कण्ठया कण्ठस्तम्भित- खञ्जनद्वितयम् । तत्र च मनोजधनुषी तदुपरि गाढान्धकाराणि ॥ ११ ॥ चित्रं महानेष बतावतारः क्व कान्तिरेषाभिनवैव भङ्गिः । लोकोत्तरं धैर्यमहो प्रभावः क्वाप्याकृतिर्नूतन एष सर्गः ॥ १२ ॥ स्थाणुः स्वयं मूलविहीन एवं पुत्रो विशाखो रमणी त्वपर्णा । परोपनीतैः कुसुमैरजस्रं फलत्यभीष्टं किमिदं विचित्रम् ॥ १३ ॥ किं क्रमिष्यति किलैष वामनो यावदित्थमहसन्त दानवाः । तावदस्य न ममौ नभस्तले लङ्घितार्कशशिमण्डलः क्रमः ॥ १४ ॥ युगान्तकालप्रति संहृतात्मनो जगन्ति यस्यां सविकासमासत । तनौ ममुस्तस्य न कैटभद्विषस्तपोधनाभ्यागमसंभवा मुदः ॥ १५ ॥ कथमुपरि कलापिनः कलापो विलसति तस्य तलेऽष्टमीन्दुखण्डम् । कुवलययुगलं ततो विलोलं तिलकुसुमं तदधः प्रवालमस्मात् ॥ १६ ॥ विपुलेन सागरशयस्य कुक्षिणा भुवनानि यस्य पपिरे युगक्षये । मदविभ्रमात्सकलया पपे पुनः स पुरस्त्रियैकतनयैकया दृशा ॥ १७॥ पाश्चात्य भागमिह सानुषु संनिषण्णाः पश्यन्ति शान्तमनसान्द्रतरांशुजालम् । संपूर्णलब्धललनालपनोपमानमुत्सङ्गसङ्गहरिणस्य हिमांशुमूर्तेः ॥ १८ ॥ इदं तावच्चित्रं यदवनितले पार्वणशशी कलङ्कादुन्मुक्तः किमपि च तदन्तर्विलसति । प्रवालं माणिक्यं कुवलयदलं मन्मथधनुर्मनोवीणावादध्वनिरिति मह चित्रमधरम् ॥ १९ ॥ मूकारब्धं कमपि बधिराः लोकमाकर्णयन्ति श्रद्धालुस्तं विलिखति कुणिः श्लाघया वीक्षतेऽन्धः । अभ्यारोहत्यहह सहसा पङ्गुरप्यद्रिशृङ्गं सान्द्रालस्याः शिशुभरणतो मन्दमायान्ति वन्ध्याः ॥ २० ॥ काकुत्स्थेन शिरांसि यानि शतश रिछन्नानि मायानिधेः पौलस्त्यस्य विमानसीमनि तथा भ्रान्तानि नाकौकसाम् । तान्येवास्य धनुःश्रमप्रशमनं कुर्वन्ति सीतापतेः क्रीडाचामरडम्बरानुकृतिभिर्दोलायमानैः कचैः ॥ २१ ॥ किं ब्रूमो हरिमस्य विश्वमुदरे किं वा फणान्भोगिनः शेते यत्र हरिः स्वयं जलनिधेः सोऽप्येकदेशे स्थितः । आश्चर्य कलशोद्भवो मुनिरसौ यस्यैकहस्तेऽम्बुधिर्गण्डूषीयति पङ्कजीयति फणी भृङ्गीयति श्रीपतिः ॥ २२ ॥ दोर्दण्डाश्चितचन्द्रशेखरधनुर्दण्डावभङ्गोद्यतष्टङ्कारध्वनिरार्यबालचरितप्रस्तावना'डिण्डिमः । द्राक्पर्यस्तकपालसंपुटमिलद्ब्रह्माण्डभाण्डोदरभ्राम्यत्पिण्डितचण्डिमा कथमहो नाद्यापि विश्राम्यति ॥ २३॥ तस्मिन्युद्धे क्षणेनैव त्वरितो वानरध्वजः । सरथं सध्वजं साश्वं भीष्ममन्तर्दधे शरैः ॥ १ ॥ रत्नभित्तिषु संक्रान्तैः प्रतिबिम्बशतैर्वृतः । ज्ञातो लङ्केश्वरः कृच्छ्रादाञ्जनेयेन तत्त्वतः ॥ २ ॥ चतुर्ष्वपि समुद्रेषु संध्यामन्वास्य तत्क्षणात् कक्षाक्षिप्तं निशान्ते स्वे वाली पौलस्त्य मत्यजत् ॥ ३ ॥ न केनापि श्रुतं दृष्टं वारिणा वारि शुष्यति । अहो गोदावरीवारा भवसिन्धुर्विशुष्यति ॥ ४ ॥ एष वन्ध्यासुतो याति ं खपुष्पकृतैशेखरः । मृगतृष्णाम्भसि स्नातः शँश - शृङ्गधनुर्धरः ॥ ५ ॥ कस्मै किं कथनीयं कस्य मनःप्रत्ययो भवति । रमयति गोपबंधूटी कुञ्जकुटीरे परं ब्रह्म ॥ ६ ॥ चित्रं कनकलतायां पल्लव' एवामृतं सूते । कुसुमसमुद्गमसमये नो जाने किं परं भावि ॥ ७ ॥ अम्बुजमम्बुनि जातं न हि दृष्टं जातमम्बुजादम्बु । अधुना तद्विपरीतं चरणसरोजाद्विनिर्गता गङ्गा ॥ ८ ॥ जाता लता हि शैले जातु लतायां न जायते शैलः । अधुना तद्विपरीतं कनकलतायां गिरिद्वयं जातम् ॥ ९ ॥ कमलमनम्भसि कमले कुवलयतानि कनकलतिकायाम् । सा च सुकुमारसुभगेत्युत्पातपरम्परा केयम् ॥ १० ॥ चित्रं कनकलतायां शरदिन्दुस्तत्र । १ अरण्यवासिनः. २ गृहस्थाश्रमिणः ३ कन्यावियोग दुःखैः. ४ उदकेन. ५ खमाकाशं तस्य पुष्पेण कृतः शेखरः शिरोभूषणं येन. ६ मरुमरीचिकोद के कृतमज्जनः ७ शशशृङ्गकृतधनुर्धारी ८ विश्वासः ९ गोपस्त्री. १० सुवर्णवर्णाङ्गी या स्त्री तस्याः कोमलशरीरे ११ पर्वत तुल्यमति निषिडं स्तनद्वयमिति भावः. हास्य रस निर्देशः जिह्वायाश्छेदनं नास्ति न तालुपतनाद्भयम् । निर्विशेषेण वक्तव्यं निर्लज्जः को न पण्डितः ॥ १ ॥ परान्नं प्राप्य १ श्रद्धावान्. २ विकलपाणिः ३ शिखरम् ४ देवानाम् ५ अगस्त्यः.
SR No.002425
Book TitleSubhashit Ratna Bhandagaram
Original Sutra AuthorN/A
AuthorNarayanram Acharya
PublisherNirnaysagar Press
Publication Year1952
Total Pages524
LanguageSanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy