SearchBrowseAboutContactDonate
Page Preview
Page 385
Loading...
Download File
Download File
Page Text
________________ ३६४ सुभाषितरत्नभाण्डागारम् [६ प्रकरणम् mara दुर्बुद्धे मा प्राणेषु दयां कुरु । दुर्लभानि परान्नानि प्राणा ॥ २४ ॥ कलमाग्रनिर्गतमषीबिन्दुव्याजन साजनाश्रुकणैः । जन्मनि जन्मनि ॥२॥ विना मद्यं विना मांसं परस्वहरणं कायस्थलुण्ठ्यमाना रोदिति खिन्नेव राज्यश्रीः ॥२५॥ वाविना । विना परापकारेण 'दिविरो दिवि रोदिति ॥ ३॥ चयति नान्यलिखितं लिखितमनेनापि वाचयति नान्यः । पूर्व चेटी ततो बेटी पश्चाद्भवति कुट्टिनी । सर्वोपायपरि- अयमपरोऽस्य विशेषः स्वयमपि लिखितं स्वयं न वाचयति क्षीणा वृद्धा वेश्या तपस्विनी ॥ ४॥ यदक्षिभूलतापाङ्गः ॥२६॥ अर्थों नाम जनानां जीवितमखिलक्रियाकलापश्च । स्त्रियः कुर्वन्ति चापलम् । जघनेष्वेव तत्सर्व पतत्यनपरा- | तं संहरन्ति धूर्ताश्छगलगला गायना लोके ॥ २७ ॥ तमसि धिषु ॥ ५॥ केशलुश्चनसाम्येऽपि हन्त पश्यैतदन्तरम् । वराकश्चौरो हाहाकारेण याति संत्रस्तः । गायनचौरः कपटो उपस्थाः कीटमश्नन्ति घृतभक्तं दिगम्बराः॥ ६ ॥ सामगा- | हा हा कृत्वा न याति लक्ष्यं च ॥२८॥ आमन्त्रणजयशब्दैः प्रयनपूतं मे नोच्छिष्टमधरं कुरु । उत्कण्ठितासि गद्रे वामं तिपदहुंकारघर्घरारावः । स्वयमुक्तसाधुवादैरन्तरयति गायनो कर्ण दशस्त्र मे ॥ ७॥ भस्माङ्गुलिर्बकोड्डायी बालशौची गीतम् ॥ २९॥ मेरुः स्थितोऽतिदूरे मनुष्यभूमिं परां परितथा हिहिः । धारावर्ती चक्रवर्ती घडेते पुरुषाधमाः ॥ ८॥ त्यज्य । भीतो भयेन चौर्याद्धोराणां हेमकाराणाम् ॥ ३० ॥ प्रेषकः प्रैष्यकः काण्डः किमेकः स्तम्भलीनकः । योगी तस्मान्महीपतीनामसंभवे दस्युचौराणाम् । एकः सुवर्णकारो तत्कालरोगी च षडेते सेवकाधमाः ॥९॥ आदौ वेश्या | निग्राह्यः सर्वथा नित्यम् ॥३१॥ उपभुक्तखदिरवीटकजपनासी पश्चाद्भवति कुट्टिनी । सर्वोपायपरिक्षीणा वृद्धा निताधररागभङ्गभयात । पितरि मतेऽपि हि वेश्या रोदिति नारी पतिव्रता ॥ १० ॥ गताः केचित्प्रबोधाय खयं तं हा तात तातेति ॥ ३२ ॥ वर्णनदयितः कश्चिद्धनदयितो कुम्भकर्णकम् । तदधःपवनोत्सर्गादुड्डीय पतिताः क्वचित् दानकर्मदयितोऽन्यः । रक्षादयितश्चान्यो वेश्यानां नर्मदयितो॥ ११॥ असारे खलु संसारे सारं श्वशुरमन्दिरम् । हरो ऽन्यः ॥ ३३ ॥ शृणु सखि कौतुकमेकं ग्राम्येण कुहिमालये शेते हरिः शेते महोदधौ ॥ १२ ॥ कमले कमला कामिना यदद्य कृतम् । सुरतसुखमीलिताक्षी मृतेति भीतेन शेते हरः शेते हिमालये । क्षीराब्धौ च हरिः शेते मन्ये मुक्तास्मि ॥ ३४ ॥ श्रमणः श्रावकवध्वाः सुरतविधी मत्कुणशङ्कया ॥ १३ ॥ बिलाबहिर्बिलस्थान्तःस्थितमार्जा | दशति नाधरं दत्तम् । मदिराक्षिमांसभक्षणमस्मत्समये निषिरसर्पयोः । मध्ये चाखुरिवाभाति पत्नीद्वययुतो नरः॥ १४॥ द्धमिति ॥ ३५ ॥ द्विजराजशेखरो यद्वृषभारूढः सदा सदा वक्रः सदा क्रूरः सदा पूजामपेक्षते । कन्याराशिस्थितो सदारस्त्वम् । चक्रे हर तद्विधिना पुनरुपनयनं ललाटघटितं नित्यं जामाता दशमो ग्रहः ॥ १५ ॥ स्वयं पञ्चमुखः पुत्री ते ॥ ३६॥ विनापि तातेन विना जनन्या गजाननः गजाननषडाननौ । दिगम्बरः कथं जीवेदन्नपूर्णा न चेद्गृहे शंभसुताभिधानः । विनैव शास्त्रेण विनैव वेदैमाध्यंदिना॥ १६ ॥ उदरद्वयभरणभयादर्धाङ्गाहितदारः । यदि नेवं नामिव पाठकोऽभूत् ॥३७॥ शिक्षितापि सखिभिन्नु सीता तस्य सुतः कथमद्यापि कुमारः ॥ १७ ॥ अङ्गुलिभङ्गविक- | रामचन्द्रचरणौ न ननाम । किं भविष्यति मुनीशवधूवबालल्पनविविधविवादप्रवृत्तपाण्डित्यः । जपचपलौष्ठः स जने | रत्नमिह तद्रजसेति ॥ ३८ ॥ अयं पेटो में पितुरङ्गभूषणं ध्यानपरो नगररथ्यासु ॥ १८ ॥ मुण्डो जटिलो नग्नश्छत्री | पितामहाद्यैरुपभुक्तयौवनः । अलंकरिष्यत्यथ पुत्रपौत्रकान् दण्डी कषायचीरी वा । भस्मस्मेरशरीरो दिशि दिशि भोगी | मयाधुना पुष्पवदेव धार्यते ॥ ३९॥ वैराग्यभङ्गिरचनावचनैः विजृम्भते दम्भः ॥ १९॥ भृकुटीकुटिलललाटः कण्टकि- प्रतार्य रण्डां चिराय विकटस्तनसंनताङ्गीम् । ब्रह्मोपदेशमिषताङ्गः कटाक्षविकटाक्षः । कवलयति पृथुलकवलैस्तण्डुल- | संगतगण्डभित्ति निःशङ्कचुम्बनरसैः कितवा द्रवन्ति ॥४०॥ मचलं द्विजः क्रुद्धः ॥ २० ॥ क्रयविक्रयकूटतुलालाघवनि- धान्याकनागरनिशाकदाडिमत्वक्कस्तुम्बरीलवणतैलसुसंस्कृक्षेपरक्षणव्याजैः । एते हि दिवसचौरा मुष्णन्ति महाजनं तान्नः । मत्स्यान्सुशीतसितभक्ततले ददाति स ब्रह्मलोकवणिजः ॥ २१॥ आख्यायिकानुरागी व्रजति सदा पुण्य- मधिगच्छति पुण्यकर्मा ॥ ४१ ॥ खटा नितान्तपुस्तकं श्रोतुम् । दष्ट इव कृष्णसः पलायते दानधर्मेभ्यः लघुका शिथिलप्रताना द्वेष्यः पतिः स च निरन्तरचाटु॥ २२ ॥ दत्त्वा दिशि दिशि दृष्टिं याचकचकितोऽवगुण्ठनं | कारी । तत्रापि दैवहतिकाः खलु माघरात्र्यो हा सह्यतां कृत्वा । चौर इव कुटिलचारी पलायते कुटिलरथ्याभिः |.कथमयं व्यसनप्रपञ्चः ॥ ४२ ॥ आकुश्चय पाणिमशुचिं ॥ २३ ॥ गणयति गगने गणकश्चन्द्रेण समागमं विशा- | मम मूर्ध्नि वेश्या मन्त्राम्भसा प्रतिपदं पृषतैः पवित्रे । तारखायाः । विविधभुजंगक्रीडासक्तां गृहिणीं न जानाति स्वरं प्रहितVत्कमदात्प्रहार हा हा हतोऽहमिति रोदिति १कायस्थ १ प्राणिहिंसाभीरुजैनधर्मनिष्ठः. २ वस्त्रम्. ३ लाला.
SR No.002425
Book TitleSubhashit Ratna Bhandagaram
Original Sutra AuthorN/A
AuthorNarayanram Acharya
PublisherNirnaysagar Press
Publication Year1952
Total Pages524
LanguageSanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy