SearchBrowseAboutContactDonate
Page Preview
Page 386
Loading...
Download File
Download File
Page Text
________________ हास्य रस निर्देशः, भयानक रस निर्देशः विष्णुशर्मा ॥ ४३ ॥ गौरी तनुर्नयनमायतमुन्नता च नासा समारम्भणव्यग्रहस्ताः । पश्चादेते निमज्जत्पुरयुवतिकुचाभोगकृशा कटितटी च पटी विचित्रा । अङ्गानि रोमरहितानि दत्तेक्षणार्धाः प्राणायामापदेशादिह सरिति सदा वासराणि सुखाय भर्तुः पुच्छं न तुच्छमिति कुत्र समस्तवस्तु ॥ ४४ ॥ क्षिपन्ति ॥ ५५ ॥ रे रे लोकाः कुरुध्वं श्रवणपुटपिधानं द्रुतं आपाण्डुरा शिरसिजास्त्रिवली कपोले दन्तावली विगलिता हस्तयुग्मैः शैलाः सर्वेऽपि यूयं भवत गुरुतराः सावधाना घरिन च मे विषादः । एणीदृशो युवतयः पथि मां विलोक्य त्र्याम् । शीघ्रं रे रावण त्वं विरचय वसनैर्नासिकानां पिधानं तातेति भाषणपराः खलु वज्रपातः ॥ ४५ ॥ कटी मुष्टि- सुप्तोऽयं कुम्भकर्णः कटुरवविकटं शैर्घते दीर्घमुच्चैः ॥ ५६ ॥ ग्राह्या द्विपुरुषभुजग्राह्यमुदरं स्तनौ घण्टालोलौ जघनमधिगन्तुं व्यवसितौ । स्मितं भेरीनादो मुखमपि च यत्त भयानक रस निर्देशः करं तथाप्येषा रण्डा परिभवति संतापयति च ॥ ४६ ॥ इदं मघोनः कुलिशं धारासंनिहितानलम् । स्मरणं यस्य एका भार्या प्रकृतिमुखरा चञ्चला च द्वितीया पुत्रस्त्वेको | दैत्यस्त्रीगर्भपाताय केवलम् ॥ १ ॥ ततः परामर्शविवृद्धभुवनविजयी मन्मथो दुर्निवारः । शेषः शय्या शयनमुदधौ मन्योर्भूभङ्गदुः प्रेक्ष्यमुखस्य तस्य । स्फुरन्नुदर्चिः सहसा वाहनं पन्नगारिः स्मारं स्मारं स्वगृहचरितं दारुभूतो मुरारिः तृतीयादक्ष्णः कृशानुः किल निःपपात ॥ २ ॥ विनिर्गतं ॥ ४७ ॥ गत्वा द्वारवतीं नयामि दिवसानाराधयन्ती मानमात्ममन्दिराद्भवत्युपश्रुत्य यदृच्छयापि यम् । ससंभ्र हरिं त्यक्त्वा वाऽनशनेन जीवितमिदं मुश्चामि भागीरथीम् । मेन्द्रद्रुतपातितार्गला निमीलिताक्षीव भियाऽमरावती ॥ ३ ॥ प्रातः प्रातरिति प्रवर्तितकथा निर्वेदमातन्वती रण्डा अशक्नुवन्सोढुमधीरलोचनः सहस्ररश्मेरिव यस्य दर्शनम् । नक्तमनन्तजारसुरतप्रीता सुखायास्तु वः ॥ ४८ ॥ पाणौ प्रविश्य हेमाद्रिगुहाद्गुहान्तरं निनाय बिभ्यद्दिवसानि ताम्रघटी कुशः करतले धौते सिते वाससी भाले कौशिकः ॥ ४ ॥ महाप्रलयमारुतक्षुभितपुष्करावर्तकप्रचण्डमृत्तिलकः सचन्दनरसो न्यस्तकपुष्पं शिरः । दूरात्क्षिप्र - घनगर्जितप्रतिरवानुकारी मुहुः । वः श्रवणभैरवः स्थगित - पदा गतिर्दृढतरव्याश्लिष्टदन्ता गिरः सोऽयं वञ्चयितुं रोदसीकन्दरः कुतोऽद्य समरोदघेरयमभूतपूर्वः पुरः ॥ ५॥ जगद्भगवतो दम्भस्य देहक्रमः ॥ ४९ ॥ यत्नोत्थापनमात्र- किंचित्कोपकलाकलापकलना हुंकारबिभ्रद्भुवोर्विक्षेपादकरोदसौ निःसहजरच्चर्मावशेषश्लथभ्रश्यच्छेकसि दुर्बलाङ्गचलनव्यर्थोद्य- रघुपतिलङ्कापतेः पत्तनम् । क्रन्दत्फेरु रटत्करे विघटमालिङ्गने । लज्जाधायिनि खिद्यमानयुवतौ वृद्धस्य कृच्छ्रे दारु स्फुटगुग्गुलु क्रोक्रीडत्कपि निःश्वसत्फणि रणज्झिल्लि रते यत्स्यात्तत्प्रतिभाव्य किं नु हसितुं युक्तं किमारोदि- भ्रमद्वीपि च ॥ ६ ॥ अद्याप्युन्मदयातुधानतरुणीचञ्चत्कतुम् ॥ ५० ॥ धत्ते वक्षसि कौस्तुभोपलमयं मत्वा श्रियः रास्फालनव्यावल्गन्नृकपालतालरणितैर्नृत्यत्पिशाचाङ्गनाः सोदरं तन्नाभीगृहमाकलय्य मकरावासं मनाङ्गोज्झति । उद्गायन्ति यशांसि यस्य विततैर्नादैः प्रचण्डानिलप्रक्षुभ्यतन्नामप्रणयान्न लुम्पति हरिः श्रीवत्समङ्के स्थितं किं केन त्करिकुम्भकूटकुहरव्यक्तै रणक्षोणयः ॥ ७ ॥ गीर्वाणाः क्रियतां स एव यदभूदेतादृशः स्त्रीवशः ॥ ५१ ॥ अतुं प्रतियन्ति नैव पिदधे कर्णौ सुधर्माधिपः कर्णाकर्णिकयन्ति वाञ्छति वाहनं गणपतेर्राखुं क्षुधार्तः फणी तं च क्रौञ्च- हन्त निभृतं शंभुस्वयंभूगणाः । दूरादेत्य कृतान्तदूतनिवहाः पतेः शिखी च गिरिजासिंहोऽपि नागाननम् । गौरी जह्रु- स्वाकारसंगोपनैरुद्रीवं कलयन्ति को पचमूनाथे शयाने सुतामैसूयति कलानाथं कपालानलो निर्विण्णः स पपौ रणे ॥ ८ ॥ निःशङ्कं बहिरम्ब चण्डमनसो नामानुरूपा कुटुम्बकलहादीशोऽपि हालाहलम् ॥ ५२ ॥ रण्डा पीनपयो- क्रिया स्वर्वेश्यापदघर्धरस्वनवती न क्वापि रङ्गस्थली । धराकृत मया चण्डानुरागाद्भुजं दोर्दण्डद्वयपीवरस्तनभरं किंचान्यद्दश कंधराङ्घ्रियुगले कल्याणभाजि स्फुटं लङ्कायां नो गाढमालिङ्गिता । बुद्धेभ्यः शतशः शपे यदि पुनः कुत्रापि प्रतिपक्षविक्रमयथाशङ्काकरी भ्राम्यति ॥ ९ ॥ अत्राकल्पकापालिनीपीनोत्तुङ्गकुचावपीडनभरः प्राप्तः प्रबोधोदयः चलत्पयोधरभरव्याविद्धमेघच्छटासृक्के स्थामिषगृनुगृधर्गेरुदा॥५३॥ जग्ध्वा म(षमयानपूपवटकानाध्मायमानोदरे फट्फट्- स्फालोच्चलन्मूर्धजा । व्यादायाननमट्टहासविकटं दूरेण फाडिति पायवीयपवनं योगेश्वरे मुञ्चति । उड्डीनं विहगै- तारापथा त्रस्य त्सिद्धे पुरं त्रिवृन्दरभसोन्मुक्तादुपक्रामति ॥ १० ॥ र्घटैर्विघटितं दोलायितं भित्तिभिः शिष्यैर्धावितमर्भकैर्निप- प्रौढच्छेदानुरूपोच्छलनरयवशात् सैंहिकेयोपमेयत्रासाकृष्टाश्वतितं कोलाहलोऽभून्मठे ॥ ५४ ॥ पीठीप्रक्षालनेन क्षितिपति- तिर्थग्वलितरविरथेनारुणेनेक्ष्यमाणम् । कुर्वन्काकुत्स्थवीर्यकथया सज्जनानां प्रवादैर्नीत्वा यामार्धमेवं कुशकुसुम- स्तुतिमिव मरुतां कंधरारन्त्रभाजां झाङ्कारैर्भीममेतन्निपतति १ मूषिकम् . २ कार्तिकेयस्य ३ मयूरः ४ गजवदनम् . ५ द्वेष्टि. १ अपानवायुं मुञ्चति २ ओष्ठप्रान्तः ३ लालसाः ४ पक्षाः ५ स्त्री. ३६५ I
SR No.002425
Book TitleSubhashit Ratna Bhandagaram
Original Sutra AuthorN/A
AuthorNarayanram Acharya
PublisherNirnaysagar Press
Publication Year1952
Total Pages524
LanguageSanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy