________________
सुभाषितरत्नभाण्डागारम्
[६ प्रकरणम्
wwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwnon.
वियतः कुम्भकर्णोत्तमाङ्गम् ॥ ११ ॥ माद्यन्मातङ्गकुम्भस्थ
रौद्ररसनिर्देशः लबहलवसावासनाविस्रगन्धव्यासक्तव्यक्तमुक्ताफलशकल
स रोषदष्टाधरलोहिताक्षैर्व्यक्तोर्ध्वरेखा भृकुटीर्वहद्भिः । लसत्केसरालीकरालः । एणीवैधव्यवेधाः स्वभुजबलमदग्रस्त- तस्तार गां भल्लनिकृत्तकण्ठै कारगर्द्विषतां शिरोभिः ॥१॥ तेजस्विधामा गुञ्जन्कुञ्ज गिरीणां हरिरिह शबरीगर्भपात | पातालतः किमु सुधारसमानयामि निष्पीड्य चन्द्रममृतं विधत्ते ॥ १२॥ मन्थायस्तार्णवाम्भःप्रतिकुहरवलन्मन्दर- किम वाहरामि । उद्यन्तमद्य तपनं किमु वारयामि कीनाशध्यानधीरः कोणाघातेषु गर्जत्प्रलयघनघटान्योन्यसंघट्ट- पाशमथवा किमु चूर्णयामि ॥ २ ॥ चञ्चद्भुजभ्रमितचण्डः । कृष्णाकावाग्रदूतः कुरुकुलानधनात्यातानातवातः चण्डगदाभिघातसंचूर्णितोरुयुगलस सुयोधनस्य । स्त्यानावकेनास्मत्सिंहनादप्रतिरसितसखो दुन्दुभिस्ताडितोऽयम् ॥१३॥ नद्धधनशोणितशोणपाणिरुत्तंसयिष्यति कचांस्तव देवि भीमः निर्मजच्चक्षुरन्तभ्रंमदतिकपिलक्रूरतारा नरास्थिग्रन्थिं दन्तान्त-॥३॥ कृतमनुमतं दृष्टं वा यैरिदं गुरुपातकं मनुजपशुरालग्रथितमविरतं जिह्वया घट्टयन्ती । ध्वान्तेऽपि व्यात्त- भिर्निमर्यादैर्भवद्भिरुदायुधैः । नरकरिपुणा सार्ध तेषां सभीवक्रे ज्वलदनलशिखाजर्जरे व्यक्तकर्मा निर्मान्ती गृध्ररौद्री |
| मैंकिरीटिनामहमयमसृङ्भेदोमांसैः करोमि दिशां बलिम् दिवमुपरि परिक्रीडते ताडकेयम् ॥ १४ ॥
॥ ४ ॥ यत्सत्यव्रतभङ्गभीरुमनसा यत्नेन मन्दीकृतं यद्वि
स्मर्तुमपीहितं शमवता शान्तिं कुलस्वच्छता । तद्द्यूतारबीभत्सरसनिर्देशः
णिसंभृतं नृपसुताकेशाम्बराकर्षणैः क्रोधज्योतिरिदं महत्कुप्रखेदमलदिग्धेन वहता मूत्रशोणितम् । व्रणेन विकृ- | रुवने यौधिष्ठिरं जम्भते ॥ ५॥ येन खां विनिहत्य तेनेदं सर्वमन्धीकृतं जगत् ॥ १॥ विकीर्णहरिचन्दनद्रविणि मातरमपि क्षत्रास्रपूरासवास्वादोन्मत्तपरश्वधेन विदधे निःयत्र लीलालसा निपेतुरतिचञ्चलाश्चतुरकामिनीदृष्टयः । तदे- क्षत्रिया मेदिनी । यद्बाणव्रणवर्त्मनः शिखरिणः क्रौञ्चस्य हंसतदुपरिभ्रमन्निबिडगृध्रजालं जनैलुंठत्कृमि कलेवरं पिहित- च्छलादद्याप्यस्थिकणाः पतन्ति स पुनः क्रुद्धो मुनिर्भार्गवः नासिकैर्वीक्ष्यते ॥ २ ॥ अत्रैः कल्पितमङ्गलप्रतिसराः स्त्रीह- ॥ ६॥ देशः सोऽयमरातिशोणितजलैर्यस्मिन्जुदाः पूरिताः स्तरक्तोत्पलव्यक्तोत्तसभृतः पिनह्य शिरसा हृत्पुण्डरीकस्रजः । क्षत्रादेव तथाविधः परिभवस्तातस्य केशग्रहः । तान्येवाहितएताः शोणितपङ्ककुङ्कुमजुषः संभूय कान्तैः पिबन्त्यस्थि- शस्त्रघस्मरगुरूण्यस्त्राणि भास्वन्ति मे यद्रामेण कृतं तदेव स्नेहसुराः कपालचषकैः प्रीताः पिशाचाङ्गनाः ॥ ३ ॥ उत्कृत्य कुरुते द्रोणात्मजः क्रोधनः ॥ ७ ॥ यैः प्राणापहृतिः कृता ज्वलितां शवात्कथमपि प्रेताशनः पैशितीं पेशीमग्निमयीं मम पितुः क्रुद्धैर्युधि क्षत्रिय रामोऽहं रमणीविहाय बलनिगीर्य सहसा दन्दह्यमानोदरः । धावत्युत्प्लवते मुहुर्निप- वान्निःशेषमेषां हठात् । भावत्प्रौढकुठारकोटिधनकातति प्रोत्तिष्ठति प्रेक्षते विष्वक्क्रोशति संपिनष्टि जठरं मुष्ट्या काण्डत्रुटत्कंधरास्रोतोऽन्तःस्रुतशोणशोणितभरैः कुर्या क्रुधां चलन्मस्तकः ॥ ४ ॥ अनप्रोतबृहत्कपालनलकक्रूरक्कणत्क- निर्वृतिम् ॥ ८॥ राज्ञो मानधनस्य कार्मुकभृतो दुर्योधनङ्कणप्रायप्रेड्डितभूरिभूषणरवैराघोषयन्त्यम्बरम् । पीतच्छर्दित- स्याग्रतः प्रत्यक्षं कुरु बान्धवस्य च तथा कर्णस्य शल्यस्य च । रक्तकर्दमघनप्राग्भारपोरोल्सद्यालोलस्तनभारभैरववपुर्दोद्धतं । पीतं तस्य ममाद्य पाण्डववधूकेशाम्बराकर्षिणः कोष्णं धावति ॥ ५॥ रक्तं नक्तंचरौघः पिबति वमति च जीवत एव तीक्ष्णकरजक्षुण्णादसृग्वक्षसः ॥ ९॥ स्पृष्टा ग्रस्तकुन्तः शकुन्तः क्रव्यं नव्यं गृहीत्वा प्रणदति मुदितो | येन शिरोरुहे नृपशुना पाञ्चालराजात्मजा येनास्याः परिमत्तवेतालबालः । क्रीडत्यव्रीडमस्मिन्रुधिरमदवशात्पूतना | धानमप्यपहृतं राज्ञां कुरूणां पुरः । यस्योरःस्थलशोणितानूतनाङ्गी योगिन्यो मांसभेदःप्रमुदितमनसः शूरशक्तिं सवमहं पातुं प्रतिज्ञातवान् सोऽयं मद्भुजपञ्जरे निपतितः संरस्तुवन्ति ॥ ६॥ उत्कृत्योत्कृत्य कृत्तिं प्रथममथ पृथूच्छोफ- क्ष्यतां कौरवाः ॥ १०॥ रक्तोत्फुल्लविशाललोलनयनः कम्पोभूयांसि मांसान्यंसस्फिक्पृष्ठपिण्डाद्यवयवसुलभान्युपँपूतीनि त्तराङ्गो मुहुर्मुक्त्वा कर्णमपेतधीधृतधनुर्बाणो हरेः पश्यतः । जेग्ध्वा । आत्तस्नाय्वत्रनेत्रः प्रकटितदशनः प्रेतरङ्कः करङ्का- आध्मातः कटुकोक्तिभिः स्वमसकृद्दोर्विक्रम कीर्तयन्नंदङ्कस्थादस्थिसंस्थ स्थपुटगतमपि केव्यमव्यग्रमत्ति ॥ ७ ॥ | सास्फोटपटुयुधिष्ठिरमसौ हन्तुं प्रविष्टोऽर्जुनः ॥ ११ ॥
त्रैलोक्यत्राणशौण्डः सरसिजवसतेः संप्रसूतो भुजाभ्यां सुक्षत्रं
नाम वर्णः कुलिशकठिनयोर्यस्य दोष्णोर्विलीनः । ज्वाला१ श्मशाने शवं भुञ्जानं प्रेतं दृष्ट्वा माधवस्योक्तिरियम्. २ चर्म. ३ कटिदेशस्थमांसपिण्डर. ४ अत्यन्तदुर्गन्धीनि. ५ भक्षयित्वा. ६ प्रेत- १ स्वयं मृतद्रोणशिरश्छेदकुद्धस्याश्वत्थाम्न उक्तिरियम्. २ कृष्णेन. दरिद्रः, ७ मृतशरीरात्. ८ निम्नोन्नतप्रदेशस्थम्. ९मांसम्. | ३ अर्जुनः. ४ रक्षणम्. ५ ब्रह्मणः. ६ बाहो..