SearchBrowseAboutContactDonate
Page Preview
Page 388
Loading...
Download File
Download File
Page Text
________________ रौद्ररसनिर्देशः, शान्तरसनिर्देशः ३६७ जिह्वालकालानलकवलभयभ्रान्तदेवासुराणि व्यातन्वानो जग- द्विषामपि । पारं गत्वा श्रुतौघस्य धन्या वनमुपासते न्ति ज्वलति मुनिरयं पार्वतीधर्मपुत्रः ॥ १२ ॥ अन्योन्या- ॥ १२ ॥ पुत्रदारादिसंसारः पुंसां संमूढचेतसाम् । विदुषां स्फालभिन्नद्विपरुधिरवसामांसमस्तिष्कपङ्के ममानां स्यन्दना- शास्त्रसंसारः सद्योगाभ्यासविघ्नकृत् ॥ १३ ॥ गतः कामनामुपरि कृतपदन्यासविक्रान्तपत्तौ । स्फीतासृक्पानगोष्ठीरस- | कथोन्मादो गलितो यौवनज्वरः । गतो मोहश्युता तृष्णा दशिवशिवातूर्यनृत्यत्कबन्धे सङ्ग्रामैकार्णवान्तः प्रविचरितु- कृतं पुण्याश्रमे मनः ॥ १४ ॥ वनान्यमूनि न गृहाण्येता मलं पण्डिताः पाण्डुपुत्राः ॥ १३ ॥ रे धृष्टा धार्तराष्ट्राः | नद्यो न योषितः । द्रुमा इमे न दायादास्तन्मे नन्दति प्रबलभुजबृहत्ताण्डवाः पाण्डवा रे रे वाष्र्णेयाः सकृष्णाः मानसम ॥ १५॥ शान्तिकन्थालसत्कण्ठो मनःस्थालीशृणुत मम वचो यद्रवीम्यूचंबाहुः । एतस्योत्खातबाहो- मिलत्करः । त्रिपुरारिपुरद्वारि कदाहं मोक्षभिक्षुकः ॥ १६ ॥ द्रुपदनृपसुतातापिनः पापिनोऽहं पाता हृच्छोणितानां प्रभ- उद्घाटितनवद्वारे पञ्जरे विहेगोऽनिलः । यत्तिष्ठति तदाश्चर्य वति यदि वस्तत्किमेतं न पाथ ॥ १४ ॥ नाहं रक्षो न प्रयाणे विस्मयः कुतः ॥ १७ ॥ निर्विवेकॅतया बाल्यं भूतो रिपुरुधिरजलाहादिताङ्गः प्रकाशं विस्तीर्णरुप्रतिज्ञा- | कामोन्मादेन यौवनम् । वृद्धत्वं विकलत्वेन सदा सोपद्रवं जलनिधिगहनः क्रोधनः क्षत्रियोऽस्मि । भो भो राजन्य- | नृणाम् ॥ १८ ॥ प्रातमूत्रपुरीषाभ्यां मध्याह्ने क्षुत्पिपासया । वीराः समरशिखिशिखाभुक्तशेषाः कृतं वस्त्रासेनानेन लीनै- तृप्ताः कामेन बाध्यन्ते प्राणिनो निशि निद्रया ॥ १९ ॥ हतकरितुरगान्तर्हितैरास्यते यत् ॥ १५ ॥ यो यः शस्त्रं गतसारेऽत्र संसारे सुखभ्रान्तिः शरीरिणाम् । लालापानबिभर्ति स्वभुजगुरुमदः पाण्डवीनां चमूनां यो यः पाञ्चाल- मिवाङ्गष्ठे बालानां स्तन्यविभ्रमः ॥ २० ॥ दिनमेकं शशी गोत्रे शिशुरधिकवया गर्भशय्यां गतो वा । यो यस्तत्कर्म- पर्णः क्षीणस्त बहवासरान् । सुखाइःखं सुराणामप्यधिकं साक्षी चरति मयि रणे यश्च यश्च प्रतीपः क्रोधान्ध का कथा नृणाम् ॥ २१ ॥ न विषयभोगो भाग्यं योग्यं स्तस्य तस्य स्वयमिह जगतामन्तकस्यान्तकोऽहम् ॥ १६ ॥ खलु यत्र जन्तुमात्रमपि । ब्रह्मेन्द्ररुद्रमृग्यं भाग्यं विषयेषु वैराग्यम् ॥ २२ ॥ पाषाणखण्डेष्वपि रत्नबुद्धिः कान्तेति शान्तरसनिर्देशः धीः शोणितमांसपिण्डे । पश्चात्मके वर्मणि चात्मभावो वैराग्यम् जयत्यसौ काचन मोहलीला ॥ २३ ॥ त्रय्यन्तसिद्धाञ्जनको देशः कानि मित्राणि कः कालः को व्ययागमौ । निर्मलाक्षैस्तपोधनैरप्यनवेक्षितं यत् । अवेक्ष्यते धाम तदेव कश्चाहं का च मे शक्तिरिति चिन्त्यं मुहुर्मुहुः ॥ १॥ | काश्यामात्यन्तिकेनाक्षिनिमीलनेन ॥ २४ ॥ कुटुम्बचिन्तापुत्रमित्रकलत्रेषु सक्ताः सीदन्ति जन्तवः। सरःपङ्कान्तरे ममा कुलितस्य पुंसः कुलं च शीलं च गुणाश्च सर्वे । अपक्ककुम्भे जीणों वनगजा इव ॥ २ ॥ मन्ये मायेयमज्ञानं यत्सुखं निहिता इवापः प्रयान्ति देहेन समं विनाशम् ॥ २५॥ खजनादपि । निदाघवारणायालं निजच्छाया न कस्खचित् सुरमन्दिरतरुमूलनिवासः शय्या भूतलमजिनं वासः । सर्व॥३॥ विपत्प्रशान्त्यै सेव्यन्ते यदि कष्टेन भूभृतः । परिग्रहभोगत्यागः कस्य सुखं न करोति विरागः ॥ २६ ॥ तत्करिष्यति कष्टापि विपत्किमधिकं ततः ॥ ४ ॥ मितमायु- | निखिलं जगदेव नश्वरं पुनरस्थिन्नितरां कलेवरम् । अथ वयोऽनित्यं नैति यातं कदाचन । परामृशन्ति तदपि न तस्य कृते कियानयं क्रियते हन्त जनैः परिश्रमः ॥ २७ ॥ भवं भोगलोलुपाः ॥ ५ ॥ निःस्नेहो याति निर्वाणं | मलयानिलकालकूटयो रमणीकुन्तलभोगिभोगयोः । श्वेपस्नेहोऽनर्थस्य कारणम् । निःस्नेहेन प्रदीपेन यदेतत्प्रकटीकृतम् चौत्मभुवोः किमन्तरं मम भूयात्परमात्मनि स्थितिः ॥२८॥ ॥ ६ ॥ अश्नीमहि वयं भिक्षामाशावासो वसीमहि । नवनीलमेघरुचिरः परः पुमानवनीमवाप्य धृतगोपविग्रहः । शयीमहि महीपृष्ठे कुर्वीमहि किमीश्वरैः ॥ ७ ॥ यावन्तः | नवनीयकीर्तिरमरैरपि स्वयं नवनीतभिक्षुरधुना स चिन्त्यते कुरुते जन्तुः संबन्धान्मनसः प्रियान् । तावन्तोऽस्य निखन्यन्ते ॥ २९॥ सार्वभौमभवनं वनवासो निस्वभावभवभावनया हृदये शोकशङ्कवः ॥ ८ ॥ प्रचण्डवासनावातैरुद्भूता नौमनो- ते । बालिशो हि विषयेन्द्रियचौरैर्मुष्यते स्वभवने च वने च मयी । वैराग्यकर्णधारेण विना रोडुं न शक्यते ॥ ९॥ ॥३०॥ इतो न किंचित्परतो न किंचिद्यतो यतो यामि ततो रागिण्यपि विरागिण्यः स्त्रियस्तासु रमेत कः । अहं च न किंचित् । विचार्य पश्यामि जगन्न किंचित्स्वात्मावबोकलये मुक्ति या विरागिणि रागिणी ॥ १०॥ लावण्य धादधिकं न किंचित् ॥३१॥ व्याघीव तिष्ठति जरा 'परितदसौ कान्तिस्तद्रूपं स वचःक्रमः । तदा सुधास्पदमभूदधुना १ प्रव्रज्यायाम्. २ प्राणवायुः. ३ विचारशून्यत्वेन. ४ शैशवम्. तु ज्वरो महान् ॥ ११ ॥ पूरयित्वार्थिनामाशां प्रियं कृत्वा ५ निःसारे. ६ संपूर्णम्. ७ नाशवत्. ८ शरीरम्. ९ चाण्डाला. - १ भार्गवः. २ रक्षथः ३ नाशमानवंति. १० ब्रह्मा. ११ पृथ्वीम्. १२ देहः. १३ भर्त्सयन्ती.
SR No.002425
Book TitleSubhashit Ratna Bhandagaram
Original Sutra AuthorN/A
AuthorNarayanram Acharya
PublisherNirnaysagar Press
Publication Year1952
Total Pages524
LanguageSanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy