________________
अष्टनायिकाः
३५९
योजिते ॥ ७८ ॥ आलीभिः शपथैरनेककपटैः कुञ्जोदरं श्वश्रू स्वापयति च्छलेन च तिरोधत्ते प्रदीपाङ्करं धत्ते सौधनीतया शून्यं तच्च निरीक्ष्य विक्षुभितया न प्रस्थितं न कपोतपोतनिनदैः सांकेतिकं चेष्टितम् । शश्वत्पार्श्वविवर्तितास्थितम् । न्यस्ताः किंतु नवोढनीरजदृशा कुञ्जोपकण्ठे रुषा गलतिकं लोलत्कपोलद्युति क्वापि क्वापि कराम्बुजं प्रियधिया तादृग्भृङ्गकदम्बडम्बरचमत्कारस्पृशो दृष्टयः ॥ ७९ ॥
तल्पान्तिके न्यस्यति ॥ ९२ ॥ चोलं नीलनिचोलकर्षणप्रोषितभर्तृका
विधौ चूडामणिं चुम्बने याचिष्ये कुचयोः करार्पणविधौ अर्पयति प्रतिदिवसं प्रियस्य पथि लोचने बाला । काञ्ची पुनः काञ्चनीम् । इत्थं चन्दनचर्चितैर्मृगमदैरङ्गानि निक्षिपति कमलमालाः कोमलमिव कर्तुमध्वानम् ॥ ८० ॥
| संस्कुर्वती तत्किं यन्न मनोरथं वितनुते वारेषु वाराङ्गना आकस्मिकस्मितमुखीषु सखीषु विज्ञा विज्ञावपि प्रणय
| ॥ ९३ ॥ दृष्ट्वा दर्पणमण्डले निजवपुर्भूषां मनोहारिणी निह्नवमाचरन्ती। तत्रैव रङ्कुनयना नयनारविन्दमस्पन्दमाहितवती दयिते गतेऽपि ॥ ८१ ॥ विरह विदितमन्तः प्रेम
दीप्ताचिः कपिशं च मोहनगृहं त्रस्यत्कुरङ्गीदृशा । एवं नौ विज्ञाय कान्तः पुनरपि वसु तस्मादेत्य मे दास्यतीति ।
सुरतं भविष्यति चिरादद्येति सानन्दया कामं कान्तदिदृक्षया मरिचनियममक्ष्णोय॑स्य बाष्योदबिन्दुन्विसृजति पुरयोषिद्द्वार
च ललिता द्वारेऽर्पिता दृष्टयः ॥ ९४ ॥ हारं गुम्फति देशोपविष्टा ॥ ८२ ॥ तां जानीथाः परिमितकथां
| तारकान्तिरुचिरं मन्नाति काञ्चीलता दीपं न्यस्यति किंतु तत्र जीवितं मे द्वितीयं दूरीभूते मयि सहचरे चक्रवाकी मिवै
| बहुलं स्नेहं न धत्ते पुनः । आलीनामिति वासकस्य रजनौ काम् । गाढोत्कण्ठां गुरुषु दिवसेष्वेषु गच्छत्सु बालां
| कामानुरूपां क्रियां साचिस्मरमुखी नवोढसुमुखी दूरात्समुजातां मन्ये शिशिरमथितां पद्मिनी वान्यरूपाम् ॥ ८३॥
द्वीक्षते ॥ ९५ ॥ शिल्पं दर्शयितुं करोति कुतुकात्कारहारमाला बालाम्बुजदलमयी मौक्तिकी हारयष्टिः काञ्ची याते
स्रजं चित्रप्रेक्षणकैतवेन किमपि द्वारं समुद्रीक्षते । प्रभवति हरौ सुभ्रवः प्रस्थितैव । अन्यद्रमः किमपि धमनी | गृह्णात्याभरणं नवं सहचरीभूषाजिगीषामिषादित्थं पञ्चदृशः
प्रतीत्य चरितं स्मेराननोऽभूत्स्मरः ॥ ९६॥ वर्तते वा न वेति ज्ञातुं बाहोरहह वलयं पाणिमूलं प्रयाति
. ॥ ८४ ॥ समयं हृदि दारुणां मदनवेदनां भूयसीमनेन
उत्का तव वर्मना प्रचलितः स मे वल्लभः । न वामदिशि शब्दितं | अम्भोरुहाक्षि शंभोश्चरणावाराधितौ केन । यस्मै किमिति बालया वायस त्वया मदनसारिके किमिति वा विवलितवदना मदनाकूतं विभावयसि ॥ ९७॥ सखि कृतं न क्षुतम् ॥ ८५ ॥ आदृष्टिप्रसरात्प्रियस्य पदवीमुद्वीक्ष्य स विजितो वीणावाद्यैः कयाप्यपरस्त्रिया पणितमभवनिर्विष्णया विश्रान्तेषु पथिष्वहःपरिणतो ध्वान्ते समु-त्ताभ्यां तत्र क्षपाललितं ध्रुवम् । कथमितरथा शेफालेषु सर्पति । दत्त्वैकं सशुचा गृहं प्रतिपदं पान्थस्त्रियास्मिन्क्षणे | स्खलत्कुसुमास्वपि प्रसरति नभोमध्येऽपीन्दौ प्रियेण मा भूदागत इत्यमन्दवलितग्रीवं पुनर्वीक्षितम् ॥ ८६ ॥ विलम्ब्यते ॥ ९८ ॥ भ्रूभङ्गे रुचितेऽपि दृष्टिरधिकं सोत्कण्ठश्वश्रूः पद्मदलं ददाति तदपि भ्रूसंज्ञया गृह्यते सद्यो मर्मर- मुदीक्षते रुद्धायामपि वाचि सस्मितमिदं दग्धाननं शङ्कया न च तया संस्पृश्यते पाणिना । यातुर्वाचि सुहृ- | जायते । कार्कश्यं नमितेऽपि चेतसि तनू रोमाञ्चमालम्बते द्वणस्य वचसि प्रत्युत्तरं दीयते श्वासः किंतु न मुच्यते | दृष्टे निर्वहणं भविष्यति कथं मानस्स तस्मिञ्जने ॥ ९९॥ हुतवहरः कुरङ्गीदृशा ॥ ८७॥
| किं रुद्धः प्रियया कयाचिदथवा सख्या ममोद्वेजितः किंवा वासकसज्जा
कारणगौरवं किमपि यन्नाद्यागतो वल्लभः । इत्यालोच्य निजपाणिपल्लवतटस्खलनादभिनासिकाविवरमुत्पतितैः । मुंगीदृशा करतले विन्यस्य वक्राम्बुजं दीर्घ निःश्वसितं चिरं अपरा परीक्ष्य शनकैर्मुमुदे मुखवासमास्यकमलश्वसनैः च रुदितं क्षिप्ताश्च पुष्पस्रजः ॥ १०० ॥ यन्नाद्यापि समा॥८॥ नेदं समीरितमकारि कला न चेयमित्याकुलाः
| गतः पतिरिति प्रायः प्रपेदे परामित्थं चेतसि चिन्तयन्त्यपि कथमपि प्रथमार्धमहः । एवं विधेयमथ वाच्यमिदं मयेति | सखीं न वीडया पृच्छति । दीर्घ निःश्वसितं दधाति चकितं शेष प्रियाः सुकृतिनामतिवाहयन्ति ॥ ८९ ॥ कृतं वपुषि न प्रेक्षते केवलं किंचित्पक्कपलाण्डुपाण्डुररुचिं धत्ते कपोलभूषणं चिकुरधोरणी धूपिता कृता शयनसंनिधौ स्थलीम् ॥ १०१॥ आनेतुं न गता किमु प्रियसखी क्रमुकवीटिकासंभृतिः । अकारि हरिणीदृशा भवनमेत्य | भीतो भुजंगाकिमु क्रुद्धो वा प्रतिषेधवाचि किमसौ प्राणेदेहत्विषा स्फुरत्कनककेतकीकुसुमकान्तिभिर्दुर्दिनम् ॥९०॥ श्वरो वर्तते । इत्थं कर्णसुवर्णकेतकरजःपातोपघातच्छलाविदूरे केयूरे कुरु करयुगे रत्नवलयैरलं गुर्वी ग्रीवा- | दक्ष्णोः कापि नवोढनीरजमुखी बाष्पोदकं मुञ्चति ॥१०२॥ भरणलतिकेयं किमनया । नवामेकामेकावलिमपि मयि त्वं स्नानं वारिदवारिभिर्विरचितो वासो घने कानने शीतैविरचयेर्न पथ्यं नेपथ्यं बहुतरमनङ्गोत्सवविधौ ॥ ९१॥! १ सुप्तभ्रमराः सफुलकुसुमवृक्षाः. २ धारणम्.