SearchBrowseAboutContactDonate
Page Preview
Page 379
Loading...
Download File
Download File
Page Text
________________ ३५८ सुभाषितरत्नभाण्डागारम् [६ प्रकरणम् भवत्येव क्रोधः क्वचिदपि कदाचित्तरुणयोः । दहेदङ्गं भृङ्गी लाक्षारसक्षालितपोष्ठीपृष्ठमयूखमांसलरुचो विस्फारिता दृष्टयः विधुरपि विदध्यात्परिभवं स्मरो मां मनीयादिति किमपि ॥ ६६ ॥ भ्रूभेदो रचितश्चिरं नयनयोरभ्यस्तमामीलनं रोड़े नाज्ञासिषमहम् ॥ ५५ ॥ आनन्द क्वचिदश्च मुञ्च हृदयं शिक्षितमादरेण हसितं मौनेऽभियोगः कृतः । धैर्य कर्तुमपि चातुर्य धैर्य त्वया स्थय केति विचार्यतां रसिक ते निर्या हि स्थिरीकृतमिदं चेतः कथंचिन्मया बद्धो मानपरिग्रहे परिकरः पर्याकुला । रक्ताम्भोजपरीतषट्पदनदत्पक्षोपमानक्षमक्षुभ्यत्प- | सिद्धिस्तु दैवे स्थिता ॥ ६७ ॥ न ब्रूते परुषां गिरं वितनुते न मचलाचलेक्षणयुगं पश्यामि तस्या मुखम् ॥५६॥ मानम्लान- भ्रूयुगं भङ्गुरं नोत्तंसं क्षिपति क्षितौ श्रवणतः सा मे स्फुटेऽप्यामना मनागपि नतं नालोकते वल्लभं निर्याते दयिते निरन्तर- गसि । कान्ता गर्भगृहे गवाक्षविवरव्यापारिताझ्या बहिः मियं बाला परं तप्यते । आनीते रमणे बलात्परिजनैर्मोन सख्या वक्रमभिप्रयच्छति परं पर्यश्रुणी लोचने ॥ ६८ ॥ समालम्बते धत्ते कण्ठगतानसून्प्रियतमे निर्गन्तुकामे पुनः | विप्रलब्धा ॥५७॥ आयस्ता कलहं पुरेव कुरुते न संसने वाससो भुग्नभ्रू- उत्तिष्ठ दूति यामो यामो यातस्तथापि नायातः । यातः रतिखण्ड्यमानमधरं धत्ते न केशग्रहे । अङ्गान्यर्पयति स्वयं परमपि जीवेज्जीवितनाथो भवेस्तस्याः ॥ ६९॥ निःस्नेह भवति नो वामा हठालिङ्गने तन्व्या शिक्षित एष संप्रति निष्करुण नित्रप निर्निमित्तं मद्वश्चक त्वमपि संप्रति वञ्चितः कुतः कोपप्रकारोऽपरः ॥ ५८ ॥ एकत्रासनसंस्थितिः परि- स्याः । इत्यक्षराणि लिखितानि समीक्ष्य कश्चित्संकेतकेतकहृता प्रत्युद्गमाद्दरतस्ताम्बूलानयनच्छलेन रभसाश्लेषोऽपि | दले नितरामताम्यत् ॥ ७० ॥ संकेतकेलिगृहमेत्य निरीक्ष्य संविप्नितः । आलापोऽपि न मिश्रितः परिजनं व्यापारयन्त्या- | शून्यमेणीदृशो निभृतनिःश्वसिताधरायाः । अर्धाक्षरं वचनन्तिके कान्तं प्रत्युपचारतश्चतुरया कोपः कृतार्थीकृतः॥५९॥ मधेविकासि नेत्र ताम्बूलमधकवलीकृतमेव तस्था ॥ ७१॥ आशय प्रणतिं पटान्तपिहितौ पादौ करोत्यादराद्याजे- कपटवचनभाजा केनचिद्वारयोषा सकलरसिकगोष्ठीवञ्चिका नागतमावृणोति हसितं न स्पष्टमुद्रीक्षते । मय्यालापवति वञ्चितासौ । इति विहसति रिङ्गङ्गविक्षिप्तचक्षुर्विकचकुसुमप्रतीपवचनं सख्या सहाभाषते तन्व्यास्तिष्ठतु निर्भरप्रण- कान्तिच्छद्मना केलिकुञ्जः ॥ ७२ ॥ नायातो यदि निर्दयः यिता मानोऽपि रम्योदयः ॥ ६० ॥ दूरादुत्सुकमागते सखि शठस्त्वं दूति किं दूयसे खच्छन्दं बहुवल्लभः स रमते विवलितं संभाषिणि स्फारितं संश्लिष्यत्यरुणे गृहीतवसने | किं तत्र ते दूषणम् । पश्याद्य प्रियसंगमाय दयितस्याकृष्यकोपाश्चितभ्रूलतम् । मानिन्याश्चरणानतिव्यतिकरे बाप्पाम्बु- माणं गुणैरुत्कण्ठार्तिभरादिव स्फुटदिदं चेतः वयं यास्यति पूर्णेक्षणं चक्षुर्जातमहो प्रपञ्चचतुरं जातागसि प्रेयसि ॥६१॥ ॥ ७३ ॥ शून्यं कुञ्जगृहं निरीक्ष्य कुटिलं विज्ञाय चेतोभुवं तारल्यं मुखमेलने न च वचोवैदग्ध्यमन्यादृशं न भ्रूभङ्ग- दूती नापि निवेदिता सहचरी पृष्टापि नो वाऽनया । शंभो परिग्रहो न च रहःप्रश्नेऽपि मौनस्थितिः । एवं संप्रति शंकर चन्द्रशेखर हर श्रीकण्ठ शूलिशिब त्रायखेति परंतु तय॑ते तु सुदृशः कोपस्तु मद्वस्तुनि स्वाधीनेऽपि पुरेव पङ्कजदृशा भर्गस्य चक्रे स्तुतिः ॥ ७४ ॥ तत्किं कामपि पङ्कजदृशो यन्न प्रभुत्वग्रहः ॥ ६२ ॥ शोणं वीक्ष्य मुखं | कामिनीमभिसृतः किंवा कलाकेलिभिर्बद्धो बन्धुभिरन्धकारिणि विचुम्बितुमहं यातः समीप ततः पादेन प्रहृतं तया सपदि वनोपान्ते किमु भ्राम्यति । कान्तः क्लान्तमना मनागपि पथि तं धृत्वा सहासे मयि । किंचित्तत्र विधातुमक्षमतया बाष्पं प्रस्थातुमेवाक्षमः संकेतीकृतमञ्जुवञ्जुललताकुञ्जेऽपि यन्नात्यजन्त्याः सखे ध्यातश्चेतसि कौतुकं वितनुते कोपोऽपि | गतः ॥ ७५ ॥ साझे मा कुरु लोचने विगलति न्यस्तं वामभ्रुवः ॥ ६३ ॥ सा पत्युः प्रथमापराधसमये सख्योप- शलाकाञ्जनं तीव्र निःश्वसितं निवर्तय नवास्ताम्यन्ति देशं विना नो जानाति सविभ्रमाङ्गवलनावक्रोक्तिसंसूचनम् । कण्ठस्रजः । तल्पे मा लुठ कोमलाङ्गि तनुतां हन्ताङ्गस्वच्छैरच्छकपोलमूलगलितैः पर्यस्तनेत्रोत्पला बाला केवल- रागोऽश्नुते नातीतो दयितोपयानसमयो मा मान्यथा मन्यथाः मेव रोदिति लुठल्लोलालकैरश्रुभिः ॥ ६४ ॥ एकस्मिन्शयने ॥७६ ॥ अन्यत्र व्रजतीति का खलु कथा नाप्यस्य तादृक्सुविपक्षरमणीनामग्रहे मुग्धया सद्यःकोपपरिग्रहग्लपितया हृद्यो मां नेच्छति नागतश्च हहहा कोऽयं विधेः प्रक्रमः । इत्यचाटूनि कुर्वन्नपि । आवेगादवधीरितः प्रियतमस्तूष्णीं स्थित- ल्पेतरकल्पनाकवलितस्वान्ता निशान्तान्तरे बाला वृत्तविवर्तस्तत्क्षणं मा भूत्सुप्त इवेत्यमन्दवलितग्रीवं पुनर्वीक्षितः ॥६५॥ नव्यतिकरा नामोति निद्रां निशि ॥ ७७ ॥ दत्त्वा धैर्यभुजंगतल्पोपान्तमुपेयुषि प्रियतमे वक्रीकृतग्रीवया काकुव्याकुलवाचि मूर्ध्नि चरणावुल्लङ्घय लज्जानदीमङ्गीकृत्य घनान्धकारपटलं साचिहसितस्फूर्जत्कपोलश्रिया । हस्तन्यस्तकरे पुनर्मुगदृशा तन्व्या न दृष्टः प्रियः । संतापाकुलया तया च परितः १ सपत्नी. पाथोधरे गर्जति क्रोधाक्रान्तकृतान्तमत्तमहिषभ्रान्त्या दृशौ
SR No.002425
Book TitleSubhashit Ratna Bhandagaram
Original Sutra AuthorN/A
AuthorNarayanram Acharya
PublisherNirnaysagar Press
Publication Year1952
Total Pages524
LanguageSanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy