________________
अष्टनायिकाः
३५७
बद्धा दृढं मेखला यत्नेन प्रतिपादिता मुखरयोर्मञ्जीरयो
कलहान्तरिता मूकता । आरब्धे रमसान्मया प्रियसखि क्रीडाभिसारोत्सवे ___ द्वारि चक्षुरधिपाणि कपोलौ जीवितं त्वयि कुतः कलचण्डालस्ति मिरावगुण्ठनपटक्षेपं विधत्ते विधुः ॥ ३० ॥ एषा होऽस्याः । कामिनामिति वचः पुनरुक्तं प्रीतये नवनवत्वफुल्लकदम्बनीपसुरभी काले घनोद्भासिते कान्तस्यालयमागता| मियाय ॥४१॥ चकितहरिणलोललोचनायाः क्रुधि तरुणारुणसमदना हृष्टा जलाालका । विद्युद्वारिदर्जितैः सचकिता | तारहारकान्ति । सरसिजमिदमाननं च तस्याः सममिति त्वदर्शनाकाङ्क्षिणी पादौ नूपुरलग्नकर्दमधरौ प्रक्षालयन्ती चेतसि संमदं विधत्ते ॥ ४२ ॥ विरमति कथनं विना न खेदः स्थिता ॥ ३१ ॥ मार्गे पङ्कचिते घनान्धतमसे निःशब्द- सति कथने समुपैति कापि लज्जा । इति कलहमधोमुखी संचारया गन्तव्या च मया प्रियस्य वसतिर्मुग्धेति कृत्वा सखिभ्यो लपितुमनालपितुं समाचकाङ्क्ष ॥ ४३ ॥ अनुनयति मतिम् । आजानूद्धृतनूपुरा करतलेनाच्छाद्य नेत्रे भृशं कृच्छे- | पतिं न लज्जमाना कथयति नापि सखीजनाय किंचित् । णाप्तपदस्थितिः स्वभवने पन्थानमभ्यस्यति ॥ ३२ ॥ प्रसरति मलयानिले नवोढा वहति परंतु चिराय शून्यमन्तः छिद्रान्वेषणतत्परः प्रियसखि प्रायेण लोकोऽधुना रात्रिश्चापि ॥४४॥ प्रयच्छतोचैः कुसुमानि मानिनी विपक्षगोत्रं दयितेन घनान्धकारबहला गन्तुं न ते युज्यते । मा मैवं सखि लम्भिता । न किंचिदूचे चरणेन केवलं लिलेख बाष्पाकुलवल्लभः प्रियतमस्तस्योत्सुका दर्शने युक्तायुक्तविचारणा यदि |
लोचना भुवम् ॥ ४५ ॥ न बरीमरीति कबरीभरे स्रजो न भवेत्स्नेहाय दत्तं जलम् ॥ ३३ ॥ दूती विद्युदुपागता सह-|
- चरीकरीति मृगनाभिचित्रकम् । विजरीहरीति न पुरेव मत्पुरो
विवरीवरीति न च विप्रियं प्रिया ॥ ४६॥ तत्तद्वदत्यपि चरी रात्रिः सहस्थायिनी दैवज्ञो दिशति स्वनेन जलदः |
| यथावसरं हसत्यप्यालिङ्गनेऽपि न निषेधति चुम्बनेऽपि । किं प्रस्थानवेलां शुभाम् । वाचं माङ्गलिकी तनोति तिमिरस्तोमो
तु प्रसादनभयादपि निद्भुतेन कोपेन कोऽपि विहितोऽद्य रसाऽपि झिल्लीरवैर्जातोऽयं दयिताभिसारसमयो मुग्धे विमुञ्च
वतारः ॥ ४७ ॥ न तिर्यगवलोकितं भवति चक्षुरालोहितं त्रपाम् ॥ ३४ ॥ द्वित्रैः केलिसरोरुहं त्रिचतुरैर्धम्मिल्लमल्ली
वचोऽपि परुषाक्षरं न च पदेषु संगच्छते । हिमात इव स्रज कण्ठान्मौक्तिकमालिक्नां च तदनु त्यक्त्वा पदैः पञ्चभिः।।
वेपते सकल एव बिम्बाधरः प्रकामविनते ध्रुवौ युगपदेव अन्तः कान्तवियोगकातरतया दूरााभसारातुरा तन्वङ्गा भेदं गते ॥ ४८ ॥ मय्यायाते सपदि नयनादुत्थितं चाटु निरुपायमध्वनि परं श्रोणीभरं निन्दति ॥ ३५ ॥ भ्रातः |
प्रातः | वाक्यं बद्धा पाणी बहु निगदितं क्षालितं पादपद्मम् । दत्त्वा प्राणगणप्रयाणसमये प्राणाधिनाथस्य मे कुर्याः स्थैर्यमपि |
| वीटी सविनयमथोद्वीजितं तालवृन्तै—ते कोपं कुवलयदृशो क्षणं करुणया कण्ठस्थलेऽपि स्थितः । यावल्लोचननीर- | निर्मितनदीवन्याभिरन्यादृशं पन्थानं परिकल्पयामि भविता | 2
| भूयसी भक्तिरेव ॥ ४९॥ चरणपतनप्रत्याख्यानात्प्रसादयेनावयोर्वाञ्छितम् ॥ ३६॥ कान्ते कत्यपि वासराणि..
| पराङ्मुखे निभृतकितवाचारेत्युक्त्वा रुषा परुषीकृते । व्रजति गमय त्वं मीलयित्वा दृशौ सत्यं नाथ निमीलयामि नयने | .
| रमणे निःश्वस्योच्चैः स्तनस्थितहस्तया नयनसलिलच्छन्ना
" दृष्टिः सखीषु निवेशिता ॥ ५० ॥ स्फुटतु हृदयं कामः यावन्न शून्या दृशः । आयाता वयमागमिष्यसि सुहृद्वर्गस्य |
| कामं करोतु तनुं तनुं न सखि चटुलप्रेम्णा कार्य पुनर्दयिभाग्योदयैः संदेशं वद कस्तवाभिलषितस्तीर्थेषु तोयाञ्जलिः ||
| तेन मे । इति सरभसं मानोद्रेकादुदीर्य वचस्तया रमण॥३७॥ उद्दामाम्बुदवर्धितान्धतमसि प्रभ्रष्टदिमण्डले
पदवी सारङ्गाक्ष्या ससंभ्रममीक्षिता ॥५१॥ पयःपीठं दत्ते काले यामिकजाग्रदुग्रसुभटव्याकीर्णकोलाहले । कर्णस्यासु- |
त्वरितमभिधत्ते न च वचः समाज्ञामाधत्ते शिरसि न हृदार्णवाम्बुवडवावयेदन्तःपुरादायातासि तदम्बुजाक्षि | विधत्ते च मिलनम् । इति स्वान्ते गोपायितनिबिडकोपा कृतकं मन्ये भयं योषिताम् ॥३८॥ पल्लीनामधिपस्य पङ्कज- | प्रतिपदं कृशोदर्याश्चर्या प्रियमहह पर्याकुलयति ॥ ५२ ॥ दृशां पर्वोत्सवामवणे जाते सद्मजना मिथः कृतमहोत्साहं पुरस्तन्व्या गोत्रस्खलनचकितोहं नतमुखः प्रवृत्तो वैलक्ष्यापुरः प्रस्थिताः । सव्याजं स्थितयोर्विहस्य गतयोः शुद्धान्त- किमपि लिखितुं दैवहतकः । स्फुटो रेखान्यासः कथमपि मत्रान्तरे यूनोः खिन्नकपोलयोर्विजयते कोऽप्येष कण्ठग्रहः | स तादृक्परिणतो गता येन व्यक्तिं पुनरवयवैः सैव तरुणी ॥ ३९ ॥ लोलचोलचमत्कृति प्रविलसत्काञ्चीलताझंकृति ॥ ५३॥ ततश्चाभिज्ञाय स्फुरदरुणगण्डस्थलरुचा मनन्यश्चत्कञ्चकबन्धबन्धुरचलद्वक्षोजकुम्भोन्नति । स्फूर्जद्दीधिति विन्या रोषप्रणयरभसाद्गदगिरा । अहो चित्रं चित्रं स्फुटविस्फुरद्गति चलच्चामीकरालंकृति क्रीडाकुञ्जगृहं प्रयाति मिति निगद्याश्रुकलुषं रुषा ब्रह्मास्त्रं मे शिरसि निहितो वामकृतिनः कस्यापि वाराङ्गना ॥ ४०॥
चरणः ॥ ५४ ॥ चलं चेतः पुंसां सहजसरलाः पङ्कजदृशो