SearchBrowseAboutContactDonate
Page Preview
Page 377
Loading...
Download File
Download File
Page Text
________________ सुभाषितरत्नभाण्डागारम् .[६ प्रकरणम् विलोकयति मामेतावदागः सखि ॥ ४ ॥ वक्रस्याधरपल्लवस्य | निःपीतं भवता मधु प्रविततं व्याघूर्णितं मे मनः । वचसो हास्यस्य लास्यस्य वा धन्यानामरविन्दसुन्दरदृशां भ्राम्यद्भङ्गघने निकुञ्जभवने लब्धं त्वया श्रीफलं पश्चेषुः कान्तस्तनोति स्तुतिम् । स्वप्नेनापि न गच्छति श्रुतिपथं पुनरेष मां बहुतरैः क्रूरैः शरैः कृन्तति ॥ १८ ॥ प्रातः चेतःपथं दृक्पथं काप्यन्या दयितस्य मे सखि कथं तस्यास्तु प्रातरुपागतेन जनिता निर्निद्रता चक्षुषोर्मन्दाया मम भेदग्रहः ॥ ५॥ स्वीयाः सन्ति गृहे गृहे मृगदृशो गौरवं व्यपहृतं प्रोत्पादितं लाघवम् । किं तद्यन्न कृतं स्वया यासां विलासक्कणकाचीकुण्डलहेमकङ्कणझणत्कारो न रमण भीर्मुक्ता मया गम्यतां दुःखं तिष्ठसि यच्च पथ्यमधुना विश्राम्यति । को हेतुः सखि कानने पुरपथे सौधे सखीसंनिधौ | कर्तास्मि तच्छोष्यसि ॥ १९ ॥ लाक्षालक्ष्म ललाटपट्टफलके भ्राम्यन्ती मम वल्लभस्य परितो दृष्टिन मां मुञ्चति ॥ ६॥ केयूरमुद्रा गले वक्रे कजलकालिमा नयनयोस्ताम्बूलरागोसन्त्येव प्रतिमन्दिरं युवतयो यासां सुधासागरस्रोतः- | ऽपरः । दृष्ट्वा कोपविधायि मण्डनमिदं प्रातश्चिरं प्रेयसो स्यूतसरोजसुन्दरचमत्कारा दृशोर्विभ्रमाः । चित्रं किं तु | लीलातामरसोदरे मृगदृशः श्वासाः समाप्तिं गताः ॥ २० ॥ विचित्रमन्मथकलावैशद्यहेतोः पुनर्वित्तं चित्तहरं प्रयच्छति कान्तं वीक्ष्य विपक्षपक्ष्मलदृशः पादाम्बुजालक्तकैरालिप्तायुवा मय्येव किं कारणम् ॥ ७ ॥ एतत्किं प्रणयिन्यपि प्रण- ननमानतीकृतमुखी चित्राप्तेिवाभवत् । रूक्षं नोक्तवती यिनी यन्मानिनी जायते मन्ये मानविधौ भविष्यति सुखं न वा कृतवती निःश्वासकोष्णे दृशौ प्रातर्मङ्गलमङ्गना किंचिद्विशिष्टं रसात् । वाञ्छा तस्य सुखस्य मेऽपि हृदये | करतलादादर्शमादर्शयत् ॥ २१ ॥ जागर्ति नित्यं परं स्वप्नेऽप्येष न मेऽपराध्यति पतिः कुप्यामि अभिसारिका तस्मै कथम् ॥८॥ मध्ये न कशिमा स्तने न गरिमा देहे न वा | | भीतासि नैव भुजगात्पथि मजस्य सङ्गे पुनः किमपि कान्तिमा श्रोणौ न प्रथिमा गतौ न गरिमा नेत्रे न वा वक्रिमा।| कम्पमुरीकरोषि । अम्भोधरध्वनिभिरक्षुभितासि तन्वि लास्ये न द्रढिमा न वाचि पटिमा हास्ये न वा स्फीतिमा | मद्वाचि साचिवदनासि किमाचरामि ॥ २२ ॥ इह जगति प्राणेशस्य तथापि मजति मनो मय्येव किं कारणम् ॥ ९॥ रतीशप्रक्रियाकाशालन्यः कति कति न निशीथ सुभ्रवः खण्डिता | संचरन्ति । मम तु विधिहताया जायमानस्मितायाः सहचरि वक्षः किमु कलशाङ्कितमिति किमपि प्रष्ट मिच्छन्त्याः। परिपन्थी हन्त दन्तांशुरेव ॥ २३ ॥ अम्भोजाक्ष्याः नयनं नवोढसुदृशः प्राणेशः पाणिना पिदधे ॥१०॥ पुरनवलताधाम्नि संकेतभाजश्चतोनाथे चिरयति भृशं मोहसत्यमेव गदितं त्वया विभो जीव एक इति यत्पुरावयोः ।। निद्रां गतायाः। स्वच्छ नाभीह्रदवलयितं कान्तरत्नांशुजालं अन्यदारनिहिता नखव्रणास्तावके वपुषि पीडयन्ति माम् तोयभ्रान्त्या पिबति हरिणी विस्मयं च प्रयाति ॥२४॥ ॥११॥ सव्यलीकमवधीरितखिन्नं प्रस्थितं सपदि कोपपदेन। किमुत्तीर्णः पन्थाः कुपितभुजगीभोगविषमो विसोढा भूयस्सः योषितः सुहृदिव स्म रुणद्धि प्राणनाथमभिबाष्पनिपातः | किमिति कुलपालीकटुगिरः । इति स्मारं स्मारं दरदलित॥ १२ ॥ शङ्किताय कृतबाष्पनिपातामीर्ण्यया विमुखितां शीतद्युतिरुचौ सरोजाक्षी शोणं दिशि नयनकोणं विकिरति दयिताय । मानिनीमभिमुखाहितचित्तां शंसति स्म ॥२५ ॥ जनो दुर्लक्ष्योऽयं कुलममलिनं वम विषमं पतिघनरोमविभेदः ॥ १३ ॥ वक्षोजचिह्नितमुरो दयितस्य वीक्ष्य शिछद्रान्वेषी प्रणयिवचनं दुष्परिहरम् । अतः काचित्तन्वी दीर्घ न निःश्वसति जल्पति नैव किंचित् । प्रातर्जलेन | रतिविहितसंकेतगतये गृहाद्वारंवारं निरगमदथ प्राविशदथ वदनं परिमार्जयन्ती बाला विलोचनजलानि तिरोदधाति ॥ २६॥ सितं वसनमर्पितं वपुषि नीलचोलभ्रमान्मया ॥ १४ ॥ कान्तं निरीक्ष्य वलयाङ्कितकण्ठदेशं मुक्तास्तया | मृगमदाशया मलयजद्रवः सेवितः । करेण परिबोधितः परभिया परुषा न वाचः । दूतीमुखे मृगदृशा स्खलदम्बुपूरा खज़नशङ्कया दुर्जनः परं परमपुण्यतः सखि न लङ्घिता देहली दूरात्परं निदधिरे नयनान्तपाताः ॥ १५ ॥ भवतु विदितं ॥ २७ ॥ प्रत्यावृत्त्य यदि व्रजामि भवनं वाचां भवेत्प्रच्यवो व्यालापरलं प्रिय गम्यतां तनुरपि न ते दोषोऽस्माकं निर्गच्छामि निकुञ्जमेव यदि वा को वेद किं स्यादितः। विधिस्तु पराङ्मुखः । तव यदि तथा रूढं प्रेम प्रपन्नमिमां तिष्ठामो यदि वा क्वचिद्वनतटे किं जातमेतावता मध्ये वर्म दशां प्रकृतितरले का नः पीडा गते हतजीविते ॥ १६ ॥ कलानिधेः समुदयो जातः किमातन्यताम् ॥ २८ ॥ भ्रातः उरस्तव पयोधराङ्कितमिदं कुतो मे क्षमा ततो मयि | कङ्कण किं कदाप्यसि घनाश्लेषेषु विश्लेषितं दूरे किङ्किणि विधीयतां वसु पुरा यदङ्गीकृतम् । इति प्रचलचेतसः किं कृताप्यसि रतारम्भे रणत्कारिणी । किं मञ्जीर बहिः प्रियतमस्य वारस्त्रिया कणकनककङ्कणं करतलात्समाकृष्यते | कतोऽप्यसि रहस्तल्पाधिरोहे मया संकेता ॥ १७ ॥ जातस्ते निशि जागरो मम पुनर्नेत्राम्बुजे शोणिमा | यन्मौखर्यमालम्बसे ॥ २९ ॥ उत्क्षिप्तं करकङ्कणद्वयमिदं
SR No.002425
Book TitleSubhashit Ratna Bhandagaram
Original Sutra AuthorN/A
AuthorNarayanram Acharya
PublisherNirnaysagar Press
Publication Year1952
Total Pages524
LanguageSanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy