Book Title: Subhashit Ratna Bhandagaram
Author(s): Narayanram Acharya
Publisher: Nirnaysagar Press
View full book text
________________
अष्टनायिकाः
३५९
योजिते ॥ ७८ ॥ आलीभिः शपथैरनेककपटैः कुञ्जोदरं श्वश्रू स्वापयति च्छलेन च तिरोधत्ते प्रदीपाङ्करं धत्ते सौधनीतया शून्यं तच्च निरीक्ष्य विक्षुभितया न प्रस्थितं न कपोतपोतनिनदैः सांकेतिकं चेष्टितम् । शश्वत्पार्श्वविवर्तितास्थितम् । न्यस्ताः किंतु नवोढनीरजदृशा कुञ्जोपकण्ठे रुषा गलतिकं लोलत्कपोलद्युति क्वापि क्वापि कराम्बुजं प्रियधिया तादृग्भृङ्गकदम्बडम्बरचमत्कारस्पृशो दृष्टयः ॥ ७९ ॥
तल्पान्तिके न्यस्यति ॥ ९२ ॥ चोलं नीलनिचोलकर्षणप्रोषितभर्तृका
विधौ चूडामणिं चुम्बने याचिष्ये कुचयोः करार्पणविधौ अर्पयति प्रतिदिवसं प्रियस्य पथि लोचने बाला । काञ्ची पुनः काञ्चनीम् । इत्थं चन्दनचर्चितैर्मृगमदैरङ्गानि निक्षिपति कमलमालाः कोमलमिव कर्तुमध्वानम् ॥ ८० ॥
| संस्कुर्वती तत्किं यन्न मनोरथं वितनुते वारेषु वाराङ्गना आकस्मिकस्मितमुखीषु सखीषु विज्ञा विज्ञावपि प्रणय
| ॥ ९३ ॥ दृष्ट्वा दर्पणमण्डले निजवपुर्भूषां मनोहारिणी निह्नवमाचरन्ती। तत्रैव रङ्कुनयना नयनारविन्दमस्पन्दमाहितवती दयिते गतेऽपि ॥ ८१ ॥ विरह विदितमन्तः प्रेम
दीप्ताचिः कपिशं च मोहनगृहं त्रस्यत्कुरङ्गीदृशा । एवं नौ विज्ञाय कान्तः पुनरपि वसु तस्मादेत्य मे दास्यतीति ।
सुरतं भविष्यति चिरादद्येति सानन्दया कामं कान्तदिदृक्षया मरिचनियममक्ष्णोय॑स्य बाष्योदबिन्दुन्विसृजति पुरयोषिद्द्वार
च ललिता द्वारेऽर्पिता दृष्टयः ॥ ९४ ॥ हारं गुम्फति देशोपविष्टा ॥ ८२ ॥ तां जानीथाः परिमितकथां
| तारकान्तिरुचिरं मन्नाति काञ्चीलता दीपं न्यस्यति किंतु तत्र जीवितं मे द्वितीयं दूरीभूते मयि सहचरे चक्रवाकी मिवै
| बहुलं स्नेहं न धत्ते पुनः । आलीनामिति वासकस्य रजनौ काम् । गाढोत्कण्ठां गुरुषु दिवसेष्वेषु गच्छत्सु बालां
| कामानुरूपां क्रियां साचिस्मरमुखी नवोढसुमुखी दूरात्समुजातां मन्ये शिशिरमथितां पद्मिनी वान्यरूपाम् ॥ ८३॥
द्वीक्षते ॥ ९५ ॥ शिल्पं दर्शयितुं करोति कुतुकात्कारहारमाला बालाम्बुजदलमयी मौक्तिकी हारयष्टिः काञ्ची याते
स्रजं चित्रप्रेक्षणकैतवेन किमपि द्वारं समुद्रीक्षते । प्रभवति हरौ सुभ्रवः प्रस्थितैव । अन्यद्रमः किमपि धमनी | गृह्णात्याभरणं नवं सहचरीभूषाजिगीषामिषादित्थं पञ्चदृशः
प्रतीत्य चरितं स्मेराननोऽभूत्स्मरः ॥ ९६॥ वर्तते वा न वेति ज्ञातुं बाहोरहह वलयं पाणिमूलं प्रयाति
. ॥ ८४ ॥ समयं हृदि दारुणां मदनवेदनां भूयसीमनेन
उत्का तव वर्मना प्रचलितः स मे वल्लभः । न वामदिशि शब्दितं | अम्भोरुहाक्षि शंभोश्चरणावाराधितौ केन । यस्मै किमिति बालया वायस त्वया मदनसारिके किमिति वा विवलितवदना मदनाकूतं विभावयसि ॥ ९७॥ सखि कृतं न क्षुतम् ॥ ८५ ॥ आदृष्टिप्रसरात्प्रियस्य पदवीमुद्वीक्ष्य स विजितो वीणावाद्यैः कयाप्यपरस्त्रिया पणितमभवनिर्विष्णया विश्रान्तेषु पथिष्वहःपरिणतो ध्वान्ते समु-त्ताभ्यां तत्र क्षपाललितं ध्रुवम् । कथमितरथा शेफालेषु सर्पति । दत्त्वैकं सशुचा गृहं प्रतिपदं पान्थस्त्रियास्मिन्क्षणे | स्खलत्कुसुमास्वपि प्रसरति नभोमध्येऽपीन्दौ प्रियेण मा भूदागत इत्यमन्दवलितग्रीवं पुनर्वीक्षितम् ॥ ८६ ॥ विलम्ब्यते ॥ ९८ ॥ भ्रूभङ्गे रुचितेऽपि दृष्टिरधिकं सोत्कण्ठश्वश्रूः पद्मदलं ददाति तदपि भ्रूसंज्ञया गृह्यते सद्यो मर्मर- मुदीक्षते रुद्धायामपि वाचि सस्मितमिदं दग्धाननं शङ्कया न च तया संस्पृश्यते पाणिना । यातुर्वाचि सुहृ- | जायते । कार्कश्यं नमितेऽपि चेतसि तनू रोमाञ्चमालम्बते द्वणस्य वचसि प्रत्युत्तरं दीयते श्वासः किंतु न मुच्यते | दृष्टे निर्वहणं भविष्यति कथं मानस्स तस्मिञ्जने ॥ ९९॥ हुतवहरः कुरङ्गीदृशा ॥ ८७॥
| किं रुद्धः प्रियया कयाचिदथवा सख्या ममोद्वेजितः किंवा वासकसज्जा
कारणगौरवं किमपि यन्नाद्यागतो वल्लभः । इत्यालोच्य निजपाणिपल्लवतटस्खलनादभिनासिकाविवरमुत्पतितैः । मुंगीदृशा करतले विन्यस्य वक्राम्बुजं दीर्घ निःश्वसितं चिरं अपरा परीक्ष्य शनकैर्मुमुदे मुखवासमास्यकमलश्वसनैः च रुदितं क्षिप्ताश्च पुष्पस्रजः ॥ १०० ॥ यन्नाद्यापि समा॥८॥ नेदं समीरितमकारि कला न चेयमित्याकुलाः
| गतः पतिरिति प्रायः प्रपेदे परामित्थं चेतसि चिन्तयन्त्यपि कथमपि प्रथमार्धमहः । एवं विधेयमथ वाच्यमिदं मयेति | सखीं न वीडया पृच्छति । दीर्घ निःश्वसितं दधाति चकितं शेष प्रियाः सुकृतिनामतिवाहयन्ति ॥ ८९ ॥ कृतं वपुषि न प्रेक्षते केवलं किंचित्पक्कपलाण्डुपाण्डुररुचिं धत्ते कपोलभूषणं चिकुरधोरणी धूपिता कृता शयनसंनिधौ स्थलीम् ॥ १०१॥ आनेतुं न गता किमु प्रियसखी क्रमुकवीटिकासंभृतिः । अकारि हरिणीदृशा भवनमेत्य | भीतो भुजंगाकिमु क्रुद्धो वा प्रतिषेधवाचि किमसौ प्राणेदेहत्विषा स्फुरत्कनककेतकीकुसुमकान्तिभिर्दुर्दिनम् ॥९०॥ श्वरो वर्तते । इत्थं कर्णसुवर्णकेतकरजःपातोपघातच्छलाविदूरे केयूरे कुरु करयुगे रत्नवलयैरलं गुर्वी ग्रीवा- | दक्ष्णोः कापि नवोढनीरजमुखी बाष्पोदकं मुञ्चति ॥१०२॥ भरणलतिकेयं किमनया । नवामेकामेकावलिमपि मयि त्वं स्नानं वारिदवारिभिर्विरचितो वासो घने कानने शीतैविरचयेर्न पथ्यं नेपथ्यं बहुतरमनङ्गोत्सवविधौ ॥ ९१॥! १ सुप्तभ्रमराः सफुलकुसुमवृक्षाः. २ धारणम्.
Page Navigation
1 ... 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524