Book Title: Subhashit Ratna Bhandagaram
Author(s): Narayanram Acharya
Publisher: Nirnaysagar Press

View full book text
Previous | Next

Page 386
________________ हास्य रस निर्देशः, भयानक रस निर्देशः विष्णुशर्मा ॥ ४३ ॥ गौरी तनुर्नयनमायतमुन्नता च नासा समारम्भणव्यग्रहस्ताः । पश्चादेते निमज्जत्पुरयुवतिकुचाभोगकृशा कटितटी च पटी विचित्रा । अङ्गानि रोमरहितानि दत्तेक्षणार्धाः प्राणायामापदेशादिह सरिति सदा वासराणि सुखाय भर्तुः पुच्छं न तुच्छमिति कुत्र समस्तवस्तु ॥ ४४ ॥ क्षिपन्ति ॥ ५५ ॥ रे रे लोकाः कुरुध्वं श्रवणपुटपिधानं द्रुतं आपाण्डुरा शिरसिजास्त्रिवली कपोले दन्तावली विगलिता हस्तयुग्मैः शैलाः सर्वेऽपि यूयं भवत गुरुतराः सावधाना घरिन च मे विषादः । एणीदृशो युवतयः पथि मां विलोक्य त्र्याम् । शीघ्रं रे रावण त्वं विरचय वसनैर्नासिकानां पिधानं तातेति भाषणपराः खलु वज्रपातः ॥ ४५ ॥ कटी मुष्टि- सुप्तोऽयं कुम्भकर्णः कटुरवविकटं शैर्घते दीर्घमुच्चैः ॥ ५६ ॥ ग्राह्या द्विपुरुषभुजग्राह्यमुदरं स्तनौ घण्टालोलौ जघनमधिगन्तुं व्यवसितौ । स्मितं भेरीनादो मुखमपि च यत्त भयानक रस निर्देशः करं तथाप्येषा रण्डा परिभवति संतापयति च ॥ ४६ ॥ इदं मघोनः कुलिशं धारासंनिहितानलम् । स्मरणं यस्य एका भार्या प्रकृतिमुखरा चञ्चला च द्वितीया पुत्रस्त्वेको | दैत्यस्त्रीगर्भपाताय केवलम् ॥ १ ॥ ततः परामर्शविवृद्धभुवनविजयी मन्मथो दुर्निवारः । शेषः शय्या शयनमुदधौ मन्योर्भूभङ्गदुः प्रेक्ष्यमुखस्य तस्य । स्फुरन्नुदर्चिः सहसा वाहनं पन्नगारिः स्मारं स्मारं स्वगृहचरितं दारुभूतो मुरारिः तृतीयादक्ष्णः कृशानुः किल निःपपात ॥ २ ॥ विनिर्गतं ॥ ४७ ॥ गत्वा द्वारवतीं नयामि दिवसानाराधयन्ती मानमात्ममन्दिराद्भवत्युपश्रुत्य यदृच्छयापि यम् । ससंभ्र हरिं त्यक्त्वा वाऽनशनेन जीवितमिदं मुश्चामि भागीरथीम् । मेन्द्रद्रुतपातितार्गला निमीलिताक्षीव भियाऽमरावती ॥ ३ ॥ प्रातः प्रातरिति प्रवर्तितकथा निर्वेदमातन्वती रण्डा अशक्नुवन्सोढुमधीरलोचनः सहस्ररश्मेरिव यस्य दर्शनम् । नक्तमनन्तजारसुरतप्रीता सुखायास्तु वः ॥ ४८ ॥ पाणौ प्रविश्य हेमाद्रिगुहाद्गुहान्तरं निनाय बिभ्यद्दिवसानि ताम्रघटी कुशः करतले धौते सिते वाससी भाले कौशिकः ॥ ४ ॥ महाप्रलयमारुतक्षुभितपुष्करावर्तकप्रचण्डमृत्तिलकः सचन्दनरसो न्यस्तकपुष्पं शिरः । दूरात्क्षिप्र - घनगर्जितप्रतिरवानुकारी मुहुः । वः श्रवणभैरवः स्थगित - पदा गतिर्दृढतरव्याश्लिष्टदन्ता गिरः सोऽयं वञ्चयितुं रोदसीकन्दरः कुतोऽद्य समरोदघेरयमभूतपूर्वः पुरः ॥ ५॥ जगद्भगवतो दम्भस्य देहक्रमः ॥ ४९ ॥ यत्नोत्थापनमात्र- किंचित्कोपकलाकलापकलना हुंकारबिभ्रद्भुवोर्विक्षेपादकरोदसौ निःसहजरच्चर्मावशेषश्लथभ्रश्यच्छेकसि दुर्बलाङ्गचलनव्यर्थोद्य- रघुपतिलङ्कापतेः पत्तनम् । क्रन्दत्फेरु रटत्करे विघटमालिङ्गने । लज्जाधायिनि खिद्यमानयुवतौ वृद्धस्य कृच्छ्रे दारु स्फुटगुग्गुलु क्रोक्रीडत्कपि निःश्वसत्फणि रणज्झिल्लि रते यत्स्यात्तत्प्रतिभाव्य किं नु हसितुं युक्तं किमारोदि- भ्रमद्वीपि च ॥ ६ ॥ अद्याप्युन्मदयातुधानतरुणीचञ्चत्कतुम् ॥ ५० ॥ धत्ते वक्षसि कौस्तुभोपलमयं मत्वा श्रियः रास्फालनव्यावल्गन्नृकपालतालरणितैर्नृत्यत्पिशाचाङ्गनाः सोदरं तन्नाभीगृहमाकलय्य मकरावासं मनाङ्गोज्झति । उद्गायन्ति यशांसि यस्य विततैर्नादैः प्रचण्डानिलप्रक्षुभ्यतन्नामप्रणयान्न लुम्पति हरिः श्रीवत्समङ्के स्थितं किं केन त्करिकुम्भकूटकुहरव्यक्तै रणक्षोणयः ॥ ७ ॥ गीर्वाणाः क्रियतां स एव यदभूदेतादृशः स्त्रीवशः ॥ ५१ ॥ अतुं प्रतियन्ति नैव पिदधे कर्णौ सुधर्माधिपः कर्णाकर्णिकयन्ति वाञ्छति वाहनं गणपतेर्राखुं क्षुधार्तः फणी तं च क्रौञ्च- हन्त निभृतं शंभुस्वयंभूगणाः । दूरादेत्य कृतान्तदूतनिवहाः पतेः शिखी च गिरिजासिंहोऽपि नागाननम् । गौरी जह्रु- स्वाकारसंगोपनैरुद्रीवं कलयन्ति को पचमूनाथे शयाने सुतामैसूयति कलानाथं कपालानलो निर्विण्णः स पपौ रणे ॥ ८ ॥ निःशङ्कं बहिरम्ब चण्डमनसो नामानुरूपा कुटुम्बकलहादीशोऽपि हालाहलम् ॥ ५२ ॥ रण्डा पीनपयो- क्रिया स्वर्वेश्यापदघर्धरस्वनवती न क्वापि रङ्गस्थली । धराकृत मया चण्डानुरागाद्भुजं दोर्दण्डद्वयपीवरस्तनभरं किंचान्यद्दश कंधराङ्घ्रियुगले कल्याणभाजि स्फुटं लङ्कायां नो गाढमालिङ्गिता । बुद्धेभ्यः शतशः शपे यदि पुनः कुत्रापि प्रतिपक्षविक्रमयथाशङ्काकरी भ्राम्यति ॥ ९ ॥ अत्राकल्पकापालिनीपीनोत्तुङ्गकुचावपीडनभरः प्राप्तः प्रबोधोदयः चलत्पयोधरभरव्याविद्धमेघच्छटासृक्के स्थामिषगृनुगृधर्गेरुदा॥५३॥ जग्ध्वा म(षमयानपूपवटकानाध्मायमानोदरे फट्फट्- स्फालोच्चलन्मूर्धजा । व्यादायाननमट्टहासविकटं दूरेण फाडिति पायवीयपवनं योगेश्वरे मुञ्चति । उड्डीनं विहगै- तारापथा त्रस्य त्सिद्धे पुरं त्रिवृन्दरभसोन्मुक्तादुपक्रामति ॥ १० ॥ र्घटैर्विघटितं दोलायितं भित्तिभिः शिष्यैर्धावितमर्भकैर्निप- प्रौढच्छेदानुरूपोच्छलनरयवशात् सैंहिकेयोपमेयत्रासाकृष्टाश्वतितं कोलाहलोऽभून्मठे ॥ ५४ ॥ पीठीप्रक्षालनेन क्षितिपति- तिर्थग्वलितरविरथेनारुणेनेक्ष्यमाणम् । कुर्वन्काकुत्स्थवीर्यकथया सज्जनानां प्रवादैर्नीत्वा यामार्धमेवं कुशकुसुम- स्तुतिमिव मरुतां कंधरारन्त्रभाजां झाङ्कारैर्भीममेतन्निपतति १ मूषिकम् . २ कार्तिकेयस्य ३ मयूरः ४ गजवदनम् . ५ द्वेष्टि. १ अपानवायुं मुञ्चति २ ओष्ठप्रान्तः ३ लालसाः ४ पक्षाः ५ स्त्री. ३६५ I

Loading...

Page Navigation
1 ... 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524