Book Title: Subhashit Ratna Bhandagaram
Author(s): Narayanram Acharya
Publisher: Nirnaysagar Press
View full book text
________________
३६४
सुभाषितरत्नभाण्डागारम्
[६ प्रकरणम्
mara
दुर्बुद्धे मा प्राणेषु दयां कुरु । दुर्लभानि परान्नानि प्राणा ॥ २४ ॥ कलमाग्रनिर्गतमषीबिन्दुव्याजन साजनाश्रुकणैः । जन्मनि जन्मनि ॥२॥ विना मद्यं विना मांसं परस्वहरणं कायस्थलुण्ठ्यमाना रोदिति खिन्नेव राज्यश्रीः ॥२५॥ वाविना । विना परापकारेण 'दिविरो दिवि रोदिति ॥ ३॥ चयति नान्यलिखितं लिखितमनेनापि वाचयति नान्यः । पूर्व चेटी ततो बेटी पश्चाद्भवति कुट्टिनी । सर्वोपायपरि- अयमपरोऽस्य विशेषः स्वयमपि लिखितं स्वयं न वाचयति क्षीणा वृद्धा वेश्या तपस्विनी ॥ ४॥ यदक्षिभूलतापाङ्गः ॥२६॥ अर्थों नाम जनानां जीवितमखिलक्रियाकलापश्च । स्त्रियः कुर्वन्ति चापलम् । जघनेष्वेव तत्सर्व पतत्यनपरा- | तं संहरन्ति धूर्ताश्छगलगला गायना लोके ॥ २७ ॥ तमसि धिषु ॥ ५॥ केशलुश्चनसाम्येऽपि हन्त पश्यैतदन्तरम् । वराकश्चौरो हाहाकारेण याति संत्रस्तः । गायनचौरः कपटो उपस्थाः कीटमश्नन्ति घृतभक्तं दिगम्बराः॥ ६ ॥ सामगा- | हा हा कृत्वा न याति लक्ष्यं च ॥२८॥ आमन्त्रणजयशब्दैः प्रयनपूतं मे नोच्छिष्टमधरं कुरु । उत्कण्ठितासि गद्रे वामं तिपदहुंकारघर्घरारावः । स्वयमुक्तसाधुवादैरन्तरयति गायनो कर्ण दशस्त्र मे ॥ ७॥ भस्माङ्गुलिर्बकोड्डायी बालशौची गीतम् ॥ २९॥ मेरुः स्थितोऽतिदूरे मनुष्यभूमिं परां परितथा हिहिः । धारावर्ती चक्रवर्ती घडेते पुरुषाधमाः ॥ ८॥ त्यज्य । भीतो भयेन चौर्याद्धोराणां हेमकाराणाम् ॥ ३० ॥ प्रेषकः प्रैष्यकः काण्डः किमेकः स्तम्भलीनकः । योगी तस्मान्महीपतीनामसंभवे दस्युचौराणाम् । एकः सुवर्णकारो तत्कालरोगी च षडेते सेवकाधमाः ॥९॥ आदौ वेश्या | निग्राह्यः सर्वथा नित्यम् ॥३१॥ उपभुक्तखदिरवीटकजपनासी पश्चाद्भवति कुट्टिनी । सर्वोपायपरिक्षीणा वृद्धा निताधररागभङ्गभयात । पितरि मतेऽपि हि वेश्या रोदिति नारी पतिव्रता ॥ १० ॥ गताः केचित्प्रबोधाय खयं तं हा तात तातेति ॥ ३२ ॥ वर्णनदयितः कश्चिद्धनदयितो कुम्भकर्णकम् । तदधःपवनोत्सर्गादुड्डीय पतिताः क्वचित् दानकर्मदयितोऽन्यः । रक्षादयितश्चान्यो वेश्यानां नर्मदयितो॥ ११॥ असारे खलु संसारे सारं श्वशुरमन्दिरम् । हरो ऽन्यः ॥ ३३ ॥ शृणु सखि कौतुकमेकं ग्राम्येण कुहिमालये शेते हरिः शेते महोदधौ ॥ १२ ॥ कमले कमला कामिना यदद्य कृतम् । सुरतसुखमीलिताक्षी मृतेति भीतेन शेते हरः शेते हिमालये । क्षीराब्धौ च हरिः शेते मन्ये
मुक्तास्मि ॥ ३४ ॥ श्रमणः श्रावकवध्वाः सुरतविधी मत्कुणशङ्कया ॥ १३ ॥ बिलाबहिर्बिलस्थान्तःस्थितमार्जा
| दशति नाधरं दत्तम् । मदिराक्षिमांसभक्षणमस्मत्समये निषिरसर्पयोः । मध्ये चाखुरिवाभाति पत्नीद्वययुतो नरः॥ १४॥ द्धमिति ॥ ३५ ॥ द्विजराजशेखरो यद्वृषभारूढः सदा सदा वक्रः सदा क्रूरः सदा पूजामपेक्षते । कन्याराशिस्थितो सदारस्त्वम् । चक्रे हर तद्विधिना पुनरुपनयनं ललाटघटितं नित्यं जामाता दशमो ग्रहः ॥ १५ ॥ स्वयं पञ्चमुखः पुत्री ते ॥ ३६॥ विनापि तातेन विना जनन्या गजाननः गजाननषडाननौ । दिगम्बरः कथं जीवेदन्नपूर्णा न चेद्गृहे शंभसुताभिधानः । विनैव शास्त्रेण विनैव वेदैमाध्यंदिना॥ १६ ॥ उदरद्वयभरणभयादर्धाङ्गाहितदारः । यदि नेवं नामिव पाठकोऽभूत् ॥३७॥ शिक्षितापि सखिभिन्नु सीता तस्य सुतः कथमद्यापि कुमारः ॥ १७ ॥ अङ्गुलिभङ्गविक- | रामचन्द्रचरणौ न ननाम । किं भविष्यति मुनीशवधूवबालल्पनविविधविवादप्रवृत्तपाण्डित्यः । जपचपलौष्ठः स जने | रत्नमिह तद्रजसेति ॥ ३८ ॥ अयं पेटो में पितुरङ्गभूषणं ध्यानपरो नगररथ्यासु ॥ १८ ॥ मुण्डो जटिलो नग्नश्छत्री | पितामहाद्यैरुपभुक्तयौवनः । अलंकरिष्यत्यथ पुत्रपौत्रकान् दण्डी कषायचीरी वा । भस्मस्मेरशरीरो दिशि दिशि भोगी | मयाधुना पुष्पवदेव धार्यते ॥ ३९॥ वैराग्यभङ्गिरचनावचनैः विजृम्भते दम्भः ॥ १९॥ भृकुटीकुटिलललाटः कण्टकि- प्रतार्य रण्डां चिराय विकटस्तनसंनताङ्गीम् । ब्रह्मोपदेशमिषताङ्गः कटाक्षविकटाक्षः । कवलयति पृथुलकवलैस्तण्डुल- | संगतगण्डभित्ति निःशङ्कचुम्बनरसैः कितवा द्रवन्ति ॥४०॥ मचलं द्विजः क्रुद्धः ॥ २० ॥ क्रयविक्रयकूटतुलालाघवनि- धान्याकनागरनिशाकदाडिमत्वक्कस्तुम्बरीलवणतैलसुसंस्कृक्षेपरक्षणव्याजैः । एते हि दिवसचौरा मुष्णन्ति महाजनं तान्नः । मत्स्यान्सुशीतसितभक्ततले ददाति स ब्रह्मलोकवणिजः ॥ २१॥ आख्यायिकानुरागी व्रजति सदा पुण्य- मधिगच्छति पुण्यकर्मा ॥ ४१ ॥ खटा नितान्तपुस्तकं श्रोतुम् । दष्ट इव कृष्णसः पलायते दानधर्मेभ्यः लघुका शिथिलप्रताना द्वेष्यः पतिः स च निरन्तरचाटु॥ २२ ॥ दत्त्वा दिशि दिशि दृष्टिं याचकचकितोऽवगुण्ठनं | कारी । तत्रापि दैवहतिकाः खलु माघरात्र्यो हा सह्यतां कृत्वा । चौर इव कुटिलचारी पलायते कुटिलरथ्याभिः |.कथमयं व्यसनप्रपञ्चः ॥ ४२ ॥ आकुश्चय पाणिमशुचिं ॥ २३ ॥ गणयति गगने गणकश्चन्द्रेण समागमं विशा- | मम मूर्ध्नि वेश्या मन्त्राम्भसा प्रतिपदं पृषतैः पवित्रे । तारखायाः । विविधभुजंगक्रीडासक्तां गृहिणीं न जानाति स्वरं प्रहितVत्कमदात्प्रहार हा हा हतोऽहमिति रोदिति १कायस्थ
१ प्राणिहिंसाभीरुजैनधर्मनिष्ठः. २ वस्त्रम्. ३ लाला.
Page Navigation
1 ... 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524