Book Title: Subhashit Ratna Bhandagaram
Author(s): Narayanram Acharya
Publisher: Nirnaysagar Press
View full book text
________________
३६२
सुभाषितरत्नभाण्डागारम्
[६ प्रकरणम्
निर्वाणम् ॥ ९ ॥ वत्स गच्छ मम वाचिकमेतद्रा- कुशसूचिविद्धे । श्यामाकमुष्टिपरिवर्धितको जहाति सोऽयं न मचन्द्रचरणे कथयेथाः। आवयोरिव भवेदनुरागो नावयो- | पुत्रकृतकः पदवीं मृगस्ते ॥ २६ ॥ दैवे पराग्वदनशालिनि रिव विधिः प्रतिकूलः ॥ १०॥ शैशवात्प्रभृति योषितां हेन्त जाते याते च संप्रति दिवं प्रति बन्धुरत्ने । कस्मै मनः प्रियैः सौहृदादपृथगाशयां प्रियाम् । छद्मना परिददामि | कथयितासि निजामवस्थां कः शीतलैः शमयिता वचनैस्तवामृत्यवे सौनिको गृहशकुन्तिकामिव ॥ ११ ॥ शीलानि धिम् ॥२७॥ सर्वेऽपि विस्मृतिपथं विषयाः प्रयाता विद्या ते चन्दनशीतलानि श्रुतानि भूमीतलविश्रुतानि । तथापि | खेदैकलिता विमुखीबभूव । सा केवलं हरिणशावकलोचना
रावतस्मिन्विहाय हा वत्स कथं प्रयासि ॥ १२॥ मे नैवापयाति हृदयादधिदेवतेव ॥ २८॥ धृत्वा पदवनी मुनीनामटवी तरूणां दरी गिरीणां तु गवेषितैव । स्खलनभीतिवशात्करं मे यारूढवत्यसि शिलाशकलं विवाहे । अतः परं लक्ष्मण पक्ष्मलाक्षी प्राणा बहिर्भूय गवेषयन्तु सा मां विहाय कथमद्य विलासिनि द्यामारोहतीति हृदयं ॥ १३ ॥ अर्थो हि कन्या परकीय एव तामद्य संप्रेष्य शतधा प्रयाति ॥ २९॥ भूमौ स्थिता रमण नाथ मनोपरिग्रहीतुः । जातो ममायं विशदः प्रकामं प्रत्यर्पितन्यास हरेति संबोधनैर्यमधिरोपितवत्यसि द्याम् । स्वर्ग गता कथइवान्तरात्मा ॥ १४ ॥ गृहिणी सचिवः सखी मिथः मिव क्षिपसि त्वमेणशावाक्षि तं धरणिधूलिषु मामिदानीम् प्रियशिष्या ललिते कलाविधौ । करुणाविमुखेन मृत्युना ॥३०॥ कनकह रिणं हत्वा रामो ययौ निजमाश्रमं जनकहरता त्वां बत किं न मे हृतम् ॥ १५ ॥ अपहस्तित- | तनयां प्राणेभ्योऽपि प्रियामविलोकयन् । दृहमुपगतैर्बाष्पाबान्धवे त्वया विहितं साहसमस्य तृष्णया । तदिहानपरा- पूरैर्निमीलितलोचनो न विशति कुटीमाशातन्तुप्रणाशभयाधिनि प्रिये सखि कोऽयं करुणोज्झितक्रमः ॥ १६ ॥ विपिने | दसौ ॥ ३१ ॥ अथेदं रक्षोभिः कनकहरिणच्छद्मविधिना क जटानिबन्धनं तव चेदं व मनोहरं वपुः । अनयो- | तथा वृत्तं पापैर्व्यथयति यथा क्षालितमपि । जनस्थाने र्घटना विधेः स्फुटं तनु खड्गेन शिरीषकर्तनम् ॥ १७ ॥ शून्ये केरुणकरुणैरार्यचरितैरपि वा रोदित्यपि दति मदेकपुत्रा जननी जरातुरा नवप्रसूतिर्बरटा तपखिनी । वज्रस हृदयम् ॥ ३२ ॥ ध्रुवं 'ध्वंसो भावी जलनिधिगतिस्तयोरेव जनस्तमर्दयन्नहो विधे त्वां करुणा रुणद्धि | महीशैलसरितामतो मृत्योः शीर्वत्कणलघुषु का जन्तुषु न ॥१८॥ मदर्थसंदष्टमृणालमन्थरः प्रियः कियदूर इति कथा। तथाप्युच्चैबन्धुव्यसनजनितः कोऽपि विषयो विवेक - त्वयोदिते । विलोकयन्त्या रुदतोऽथ पक्षिणः प्रिये स कीट- प्रोन्माथी दहति हृदयं शोकदहनः ॥ ३३॥ अक्षत्रारिग्भविता तव क्षणः ॥ १९ ॥ इयमियं मयदानवनन्दिनी कृताभिमन्युहननप्रोद्भुततीव्रक्रुधः पार्थस्याकृतशात्रवप्रतिकृतेत्रिदशनाथजितः प्रसवस्थली । किमपरं दशकंधरगेहिनी रन्तःशुचा मुह्यतः । कीर्णा बाष्पकणैः पतन्ति धनुषि त्वयि करोति करद्वययोजनम् ॥ २० ॥ उत्खातदेवतमिवा- ब्रीडाजडा दृष्टयो हा वत्सेति गिरः स्फुरन्ति न पुनयतनं मुरारेरस्ताचलान्तरितसूर्यमिवान्तरिक्षम् । हम्मीर- निर्यान्ति वक्त्राहिः ॥ ३४ ॥ कोऽहं ब्रूहि सखे स एव भूभुजि गते सुरवेश्म विश्वं पश्यामि हारमिव नायकरत्न- भगवानार्यः सखे राघवः के यूयं 'बत नाथ नाथ शून्यम् ॥ २१॥ आदाय मांसमखिलं स्तनवर्जमङ्गान्मां मुश्च किमिदं दासोऽस्मि ते लक्ष्मणः । कान्तारे किमिहामहे वागरिक यामि कुरु प्रसादम् । सीदन्ति शष्पकवलग्रह- | बत सखे देव्या गतिम॒ग्यते का देवी जनकाधिराजतनया णानुभिज्ञा मन्मार्गवीक्षणपराः शिशवो मदीयाः ॥ २२ ॥ |
| हा जानकि क्वासि हा ॥ ३५ ॥ मध्याह्ने दववहिनोष्मसद्यः पुरीपरिसरेऽपि शिरीषंमृद्वी गत्वा जवात्रिचतुराणि
समये दंदह्यमानाद्रेिः कृच्छ्रान्निर्गतमुत्तुषं जलमथो वीक्ष्यैपदानि सीता । गन्तव्यमस्ति कियदित्यसकृद्धवाणा रामा
करक्षाक्षमम् । प्रेम्णा जीवयितुं मिथः पिब पिबेत्युच्चार्य श्रुणः कृतवती प्रथमावतारम् ॥ २३ ॥ हत्वा पतिं नृपमवेक्ष्य भुजङ्गदष्टं देशान्तरे विधिवशागणिकास्मि जाता ।
मिथ्या पिबन्निर्ममास्यमपीतवारि हरिणद्वन्द्वं विपन्नं वने पुत्रं पतिं समधिगम्य चितां प्रविष्टा शोचामि गोपगृहिणी ॥ ३६ ॥ हा मातस्त्वरितासि कुत्र किमिदं हा देवताः कथमद्य तक्रम् ॥ २४ ॥ अस्तङ्गते शशिनि सैव कुमुदती वाशिषो धिक्प्राणान्पतितोऽशनिहुंतवहस्तेऽङ्गेषु दग्धे मे दृष्टिं न नन्दयति संस्मरणीयशोभा । इष्टप्रवासजनिता- दृशौ । इत्थं घर्घरमध्यरुद्धकरुणाः पौराङ्गनानां गिरश्चित्रस्थान्यबलाजनस्य दुःखानि नूनमतिमात्रसुदुःसहानि ॥ २५ ॥ नपि रोदयन्ति शतधा कुर्वन्ति भित्तीरपि ॥ ३७॥ यास्ययस स्वया व्रणविरोपणमिङ्गुदीनां तैलं न्यषिच्यत मुखे -
| १ पराङ्मुखे. २ खेदे. ३ मनोव्यथाम्. ४ श्रमसंपादिता. १ पशुहिंसाजीवी. २ व्याध. ३ अयोध्यासमीपदेशे. ४ शिरीष- | ५ स्वर्गम्. ६ कपटम्. ७ आचरितम्. ८ दुष्टैः. ९ अत्यन्त करुणैः. कुसुमवत्कोमला. ५वारंवारम् .
। १० पाषाण. ११ शीर्थति. १२ नाशः. १३ विवेकोन्मूलन.
Page Navigation
1 ... 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524