Book Title: Subhashit Ratna Bhandagaram
Author(s): Narayanram Acharya
Publisher: Nirnaysagar Press
View full book text
________________
३५८
सुभाषितरत्नभाण्डागारम्
[६ प्रकरणम्
भवत्येव क्रोधः क्वचिदपि कदाचित्तरुणयोः । दहेदङ्गं भृङ्गी लाक्षारसक्षालितपोष्ठीपृष्ठमयूखमांसलरुचो विस्फारिता दृष्टयः विधुरपि विदध्यात्परिभवं स्मरो मां मनीयादिति किमपि ॥ ६६ ॥ भ्रूभेदो रचितश्चिरं नयनयोरभ्यस्तमामीलनं रोड़े नाज्ञासिषमहम् ॥ ५५ ॥ आनन्द क्वचिदश्च मुञ्च हृदयं शिक्षितमादरेण हसितं मौनेऽभियोगः कृतः । धैर्य कर्तुमपि चातुर्य धैर्य त्वया स्थय केति विचार्यतां रसिक ते निर्या हि स्थिरीकृतमिदं चेतः कथंचिन्मया बद्धो मानपरिग्रहे परिकरः पर्याकुला । रक्ताम्भोजपरीतषट्पदनदत्पक्षोपमानक्षमक्षुभ्यत्प- | सिद्धिस्तु दैवे स्थिता ॥ ६७ ॥ न ब्रूते परुषां गिरं वितनुते न मचलाचलेक्षणयुगं पश्यामि तस्या मुखम् ॥५६॥ मानम्लान- भ्रूयुगं भङ्गुरं नोत्तंसं क्षिपति क्षितौ श्रवणतः सा मे स्फुटेऽप्यामना मनागपि नतं नालोकते वल्लभं निर्याते दयिते निरन्तर- गसि । कान्ता गर्भगृहे गवाक्षविवरव्यापारिताझ्या बहिः मियं बाला परं तप्यते । आनीते रमणे बलात्परिजनैर्मोन सख्या वक्रमभिप्रयच्छति परं पर्यश्रुणी लोचने ॥ ६८ ॥ समालम्बते धत्ते कण्ठगतानसून्प्रियतमे निर्गन्तुकामे पुनः |
विप्रलब्धा ॥५७॥ आयस्ता कलहं पुरेव कुरुते न संसने वाससो भुग्नभ्रू- उत्तिष्ठ दूति यामो यामो यातस्तथापि नायातः । यातः रतिखण्ड्यमानमधरं धत्ते न केशग्रहे । अङ्गान्यर्पयति स्वयं परमपि जीवेज्जीवितनाथो भवेस्तस्याः ॥ ६९॥ निःस्नेह भवति नो वामा हठालिङ्गने तन्व्या शिक्षित एष संप्रति निष्करुण नित्रप निर्निमित्तं मद्वश्चक त्वमपि संप्रति वञ्चितः कुतः कोपप्रकारोऽपरः ॥ ५८ ॥ एकत्रासनसंस्थितिः परि- स्याः । इत्यक्षराणि लिखितानि समीक्ष्य कश्चित्संकेतकेतकहृता प्रत्युद्गमाद्दरतस्ताम्बूलानयनच्छलेन रभसाश्लेषोऽपि | दले नितरामताम्यत् ॥ ७० ॥ संकेतकेलिगृहमेत्य निरीक्ष्य संविप्नितः । आलापोऽपि न मिश्रितः परिजनं व्यापारयन्त्या- | शून्यमेणीदृशो निभृतनिःश्वसिताधरायाः । अर्धाक्षरं वचनन्तिके कान्तं प्रत्युपचारतश्चतुरया कोपः कृतार्थीकृतः॥५९॥ मधेविकासि नेत्र ताम्बूलमधकवलीकृतमेव तस्था ॥ ७१॥ आशय प्रणतिं पटान्तपिहितौ पादौ करोत्यादराद्याजे- कपटवचनभाजा केनचिद्वारयोषा सकलरसिकगोष्ठीवञ्चिका नागतमावृणोति हसितं न स्पष्टमुद्रीक्षते । मय्यालापवति वञ्चितासौ । इति विहसति रिङ्गङ्गविक्षिप्तचक्षुर्विकचकुसुमप्रतीपवचनं सख्या सहाभाषते तन्व्यास्तिष्ठतु निर्भरप्रण- कान्तिच्छद्मना केलिकुञ्जः ॥ ७२ ॥ नायातो यदि निर्दयः यिता मानोऽपि रम्योदयः ॥ ६० ॥ दूरादुत्सुकमागते सखि शठस्त्वं दूति किं दूयसे खच्छन्दं बहुवल्लभः स रमते विवलितं संभाषिणि स्फारितं संश्लिष्यत्यरुणे गृहीतवसने | किं तत्र ते दूषणम् । पश्याद्य प्रियसंगमाय दयितस्याकृष्यकोपाश्चितभ्रूलतम् । मानिन्याश्चरणानतिव्यतिकरे बाप्पाम्बु- माणं गुणैरुत्कण्ठार्तिभरादिव स्फुटदिदं चेतः वयं यास्यति पूर्णेक्षणं चक्षुर्जातमहो प्रपञ्चचतुरं जातागसि प्रेयसि ॥६१॥ ॥ ७३ ॥ शून्यं कुञ्जगृहं निरीक्ष्य कुटिलं विज्ञाय चेतोभुवं तारल्यं मुखमेलने न च वचोवैदग्ध्यमन्यादृशं न भ्रूभङ्ग- दूती नापि निवेदिता सहचरी पृष्टापि नो वाऽनया । शंभो परिग्रहो न च रहःप्रश्नेऽपि मौनस्थितिः । एवं संप्रति शंकर चन्द्रशेखर हर श्रीकण्ठ शूलिशिब त्रायखेति परंतु तय॑ते तु सुदृशः कोपस्तु मद्वस्तुनि स्वाधीनेऽपि पुरेव पङ्कजदृशा भर्गस्य चक्रे स्तुतिः ॥ ७४ ॥ तत्किं कामपि पङ्कजदृशो यन्न प्रभुत्वग्रहः ॥ ६२ ॥ शोणं वीक्ष्य मुखं | कामिनीमभिसृतः किंवा कलाकेलिभिर्बद्धो बन्धुभिरन्धकारिणि विचुम्बितुमहं यातः समीप ततः पादेन प्रहृतं तया सपदि वनोपान्ते किमु भ्राम्यति । कान्तः क्लान्तमना मनागपि पथि तं धृत्वा सहासे मयि । किंचित्तत्र विधातुमक्षमतया बाष्पं प्रस्थातुमेवाक्षमः संकेतीकृतमञ्जुवञ्जुललताकुञ्जेऽपि यन्नात्यजन्त्याः सखे ध्यातश्चेतसि कौतुकं वितनुते कोपोऽपि | गतः ॥ ७५ ॥ साझे मा कुरु लोचने विगलति न्यस्तं वामभ्रुवः ॥ ६३ ॥ सा पत्युः प्रथमापराधसमये सख्योप- शलाकाञ्जनं तीव्र निःश्वसितं निवर्तय नवास्ताम्यन्ति देशं विना नो जानाति सविभ्रमाङ्गवलनावक्रोक्तिसंसूचनम् । कण्ठस्रजः । तल्पे मा लुठ कोमलाङ्गि तनुतां हन्ताङ्गस्वच्छैरच्छकपोलमूलगलितैः पर्यस्तनेत्रोत्पला बाला केवल- रागोऽश्नुते नातीतो दयितोपयानसमयो मा मान्यथा मन्यथाः मेव रोदिति लुठल्लोलालकैरश्रुभिः ॥ ६४ ॥ एकस्मिन्शयने ॥७६ ॥ अन्यत्र व्रजतीति का खलु कथा नाप्यस्य तादृक्सुविपक्षरमणीनामग्रहे मुग्धया सद्यःकोपपरिग्रहग्लपितया हृद्यो मां नेच्छति नागतश्च हहहा कोऽयं विधेः प्रक्रमः । इत्यचाटूनि कुर्वन्नपि । आवेगादवधीरितः प्रियतमस्तूष्णीं स्थित- ल्पेतरकल्पनाकवलितस्वान्ता निशान्तान्तरे बाला वृत्तविवर्तस्तत्क्षणं मा भूत्सुप्त इवेत्यमन्दवलितग्रीवं पुनर्वीक्षितः ॥६५॥ नव्यतिकरा नामोति निद्रां निशि ॥ ७७ ॥ दत्त्वा धैर्यभुजंगतल्पोपान्तमुपेयुषि प्रियतमे वक्रीकृतग्रीवया काकुव्याकुलवाचि मूर्ध्नि चरणावुल्लङ्घय लज्जानदीमङ्गीकृत्य घनान्धकारपटलं साचिहसितस्फूर्जत्कपोलश्रिया । हस्तन्यस्तकरे पुनर्मुगदृशा तन्व्या न दृष्टः प्रियः । संतापाकुलया तया च परितः १ सपत्नी.
पाथोधरे गर्जति क्रोधाक्रान्तकृतान्तमत्तमहिषभ्रान्त्या दृशौ
Page Navigation
1 ... 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524