Book Title: Subhashit Ratna Bhandagaram
Author(s): Narayanram Acharya
Publisher: Nirnaysagar Press
View full book text
________________
३५४
सुभाषितरत्नभाण्डागारम्
[६ प्रकरणम्
अङ्गानां शतयातना नयनयोः कोऽपि क्रमो रौरवः । मन्दमते किंवा संतापमनुविन्दसि । पयोधरं समाकुम्भीपाकपराभवश्च मनसो युक्तं त्वयि प्रस्थिते ॥ ५७ ॥ शास्त्र येन शान्तिमवामुयात् ॥ ६८॥ वीक्षितुं न क्षमा श्वश्रूः नारीणां खलु बन्धुरन्धतमसं पाथोधरः सोदरः कुञ्ज नाभिगृहं स्वामी दूरतरं गतः । अहमेकाकिनी बाला तवेह वसतिः निशा सहचरी सेव्यः स्मरः क्षमापतिः । इत्थं चारुचकोर- कुतः ॥ ६९ ॥ त्वमिव पथिक प्रियो मे विटॅपिस्तोमेषु चञ्चलदृशां यासां मतिर्जायते तासामेव यशः सुधांशुधवलं गमयति क्लेशान् । किमितोऽन्यत्कुशलं मे संप्रति यत्पान्थ तासां च सौख्यं सदा ॥५८ ॥ हंसैः शैवलमञ्जरीति कबरी जीवामि ॥ ७० ॥ किमिति कृशासि कृशोदरि किं तब चञ्चभिराकर्षिता वक्र चन्द्रधिया चकोरवनिता चक्रे नखै- | परकीयवृत्तान्तैः । कथय तथापि मुंदे मम कथयिष्यति रक्रमम् । भृङ्गः पङ्कजकोरकप्रतिभया वक्षोरुहो वीक्षितस्त- पान्थ तव जाया ॥ ७१ ॥ यदि गन्तासि दिगन्तं पथिक न्मातः करवै पुनर्न सरसीतोयावगाहोद्यमम् ॥ ५९ ॥ पतिस्तत्र संबोध्यः । नयनश्रवणविहीना कथमुपचर्या मयैआस्तां विश्वसनं सखीषु विदिताभिप्रायसारे जने तत्राप्य- कया जननी ॥ ७२ ॥ निबिडतमतमालमल्लिवल्लीविचकिलपयितुं दृशं सुरुचिरां शक्नोमि न व्रीडया । लोकोऽप्येष राजिविराजितोपकण्ठे । पथिक समुचितस्तवाद्य तीव्र सविपरोपहासकुशलः सूक्ष्मेगितज्ञोऽप्यलं मातः कं शरणं तरि तत्र सरित्तटे निवासः ॥ ७३ ॥ भो पान्थ पुस्तकधर व्रजामि हृदये जीर्णोऽनुरागानलः ॥ ६० ॥ कार्येणापि विल- | क्षणमत्र तिष्ठ वैद्योऽसि किं गणितशास्त्रविशारदोऽसि । केनौम्बनं परगृहे श्वश्रून संमन्यते शङ्कामारचयन्ति यूनि भवनं | पधेन मम पश्यति भतुरम्बा किं वागमिष्यति पतिः सुचिरप्राप्ते मिथो यातरः । वीथीनिर्गमनेऽपि तर्जयति च क्रुद्धा प्रवासी ॥ ७४ ॥ एकाकिनी यदबला तरुणी तथाहमस्मिन् ननान्दा पुनः कष्टं हन्त मृगीदृशां पतिगृहं प्रायेण कारा- गृहे गृहपतिश्च गतो विदेशे । कं याचसे तदिह वासमियं गृहम् ॥ ६१ ॥ एकान्ते बत नो गृहं शशिमुखोऽप्यन्या- वराकी श्वश्रूर्ममान्धबधिरा ननु मूढ पान्थ ॥ ७५ ॥ रथ्यादृशो दृश्यते क्षिप्रं साधय यातु पुत्रि स दिने भुक्त्वान्यमावा- | रजोरुणितधूसरिताझ्यष्टेः कञ्चित्पितुः स्मरसि पुत्रक निसकम् । श्वश्वा सभ्रामता किलात बहुशः सपरयन्त्या वधूः | घृणस्य । उक्त्वेवमङ्कगतयायतमायताक्ष्या पान्थस्त्रिया प्ररुदितं पान्थं वीक्ष्य बभञ्ज सस्मितमुखी सैवार्धसिद्धौदनम् ॥ ६२॥ करुणं दिनान्ते ॥ ७६ ॥ भवनमिव मदीयं निर्जनः पान्थ एते वारिकणाः किरन्ति पुरुषान्वर्षन्ति नाम्भोधराः शैलाः पन्थाः कुसुमशर इवास्मिंस्तस्करा दुर्निवाराः । गृहप इव शाद्वलमुद्वमन्ति न सृजन्त्यते पुननायकान् । त्रलोक्य पतङ्गोऽप्येष यातो दिगन्तान्मदनसुभग भूयो नैव गन्तुं तरवः फलानि सुवते नैवारभन्ते जनान्धातः कातरमाल- |
| समीहे ॥ ७७ ॥ अहमिव दिनलक्ष्मीः प्रोषितप्राणनाथा पामि कुलटाहेतोस्त्वया किं कृतम् ॥ ६३ ॥ संपत्कस्याद्य
त्वमिव पथिक पन्था मुक्तपान्थानुबन्धः । अयमपि परदेशः तारा भवति तरलिता यत्पुरो नेत्रतारा दृष्टा केनाद्य काञ्ची
सोऽपि यत्रासि गन्ता मदनमधुरमूर्ते किं वृथा सत्वरोऽसि यदभिमुखगता वेपते रत्नकाञ्ची । उग्रः कस्याद्य तुष्टः सखि यद्नुमते कश्चिदुग्रोऽनुतापः स्नातं केनाद्य वेणीपयसि
॥ ७८ ॥ यामिन्येषा बहलजलदैव भीमान्धकारा निद्रां विलुलिता यत्कृते कापि वेणी ॥६४॥ पश्यन्ति स्निग्धमुग्धं
यातो मम पतिरसौ क्लेशितः कर्मदुःखैः । बाला चाहं मनेप्रतिकलमधुरैर्मोहयन्त्यङ्गहारैः साकूतैर्मन्दहासैरपि पर
सिजभयात्प्राप्तगाढप्रकम्पा ग्रामश्चोरैरयमुपहतः पान्थ निद्रां पुरुषान् शश्वदानन्दयन्ति । चेष्टन्ते चेत एते किमपि
| जहीहि ॥ ७९ ॥ कुत्रायासीः किमिवमकरोः साहसं परिचयाद्धारयिष्यन्ति तेषां प्राणान्को वेद लोके परजलज- पान्थ बन्धो यद्येतस्मिन्निवससि पुरे सावधानस्तदा स्थाः। दृशां चित्तमत्यन्तलोलम् ॥ ६५ ॥ पृथ्वी तावत्रिकोणा | अत्रोत्तालाः कतिचिदबलाः सन्ति यासां विलासैरुत्पद्यन्ते विपुलनदनदीयावरुद्धं तदर्ध तत्राप्यधं युवत्यः शिशुगत- | सपदि मदनव्याधयो दुर्निवाराः ॥ ८०॥ इयं सुरैतरंवयसो रोगिणो योगिनश्च । त्याज्यास्तत्रापि मान्याः श्वशुर- गिणी न पुनरत्र नौसंगैमो भवेत्तरणिमज्जनं पथिक नैव पितृमुखाः सन्ति शेषाः कियन्तो मिथ्यावादो ममायं
१ मेघम् ; पक्षे, स्तनम्. २ सम्यक्प्रार्थनां कुरु. ३ कान्तः. ४ वृक्षसमुखरमुखरवः पुंश्चली पुंश्चलीति ॥ ६६ ॥
| मूहेषु. ५ हर्षाय.६ कक्षे पुस्तकधारिणं पान्थं प्रति कस्याश्चित्कामिन्याः पान्थसंकेतः .
वाभिप्रायद्योतकोक्तिः. औषधप्रश्नेन श्वश्वा अन्धत्वं सूचितम्. प्रोषिग्रामेऽस्मिन्प्रस्तरप्राये न 'किंचित्पान्थ विद्यते । पयोधरो- | तस्य पत्युः कदागमनं भविष्यतीति प्रश्न सोऽपि गृहे नास्तीति नतिं दृष्ट्वा वस्तुमिच्छसि चेद्वस ॥ ६७ ॥ पान्थ |
| सूचितम्.७ गृहस्वामीव. ८ सूर्यः. ९ रात्रिः.१० भयंकरगाढान्धकारा.
११ कर्मजन्यैर्दुःखैः श्रान्त इत्यर्थः. १२ उक्तैर्हेतुभिर्मनसि जातं १ पाषाणबहुले; पक्षे,-पाषाणतुल्ये. २ आस्तरणादिकम् ; पक्षे,- | यद्भयं तस्मात्; पक्षे, कामभयात्. १३ सुराणां तरंगिणी नदी; समागमप्रतिबन्धकम्. ३ मेघानामुन्नतिः पर्जन्यागमसंकेत इति | पक्षे,-सुरतरजनशीला. १४ नौसंगमः नौकाप्राप्तिः, पक्षे,-आवयोः यावत् ; पक्षे, स्तनयोरुन्नतिः
समागमः. १५ तरणिः सूर्यः; पक्षे,-नौका.
Page Navigation
1 ... 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524