________________
३५४
सुभाषितरत्नभाण्डागारम्
[६ प्रकरणम्
अङ्गानां शतयातना नयनयोः कोऽपि क्रमो रौरवः । मन्दमते किंवा संतापमनुविन्दसि । पयोधरं समाकुम्भीपाकपराभवश्च मनसो युक्तं त्वयि प्रस्थिते ॥ ५७ ॥ शास्त्र येन शान्तिमवामुयात् ॥ ६८॥ वीक्षितुं न क्षमा श्वश्रूः नारीणां खलु बन्धुरन्धतमसं पाथोधरः सोदरः कुञ्ज नाभिगृहं स्वामी दूरतरं गतः । अहमेकाकिनी बाला तवेह वसतिः निशा सहचरी सेव्यः स्मरः क्षमापतिः । इत्थं चारुचकोर- कुतः ॥ ६९ ॥ त्वमिव पथिक प्रियो मे विटॅपिस्तोमेषु चञ्चलदृशां यासां मतिर्जायते तासामेव यशः सुधांशुधवलं गमयति क्लेशान् । किमितोऽन्यत्कुशलं मे संप्रति यत्पान्थ तासां च सौख्यं सदा ॥५८ ॥ हंसैः शैवलमञ्जरीति कबरी जीवामि ॥ ७० ॥ किमिति कृशासि कृशोदरि किं तब चञ्चभिराकर्षिता वक्र चन्द्रधिया चकोरवनिता चक्रे नखै- | परकीयवृत्तान्तैः । कथय तथापि मुंदे मम कथयिष्यति रक्रमम् । भृङ्गः पङ्कजकोरकप्रतिभया वक्षोरुहो वीक्षितस्त- पान्थ तव जाया ॥ ७१ ॥ यदि गन्तासि दिगन्तं पथिक न्मातः करवै पुनर्न सरसीतोयावगाहोद्यमम् ॥ ५९ ॥ पतिस्तत्र संबोध्यः । नयनश्रवणविहीना कथमुपचर्या मयैआस्तां विश्वसनं सखीषु विदिताभिप्रायसारे जने तत्राप्य- कया जननी ॥ ७२ ॥ निबिडतमतमालमल्लिवल्लीविचकिलपयितुं दृशं सुरुचिरां शक्नोमि न व्रीडया । लोकोऽप्येष राजिविराजितोपकण्ठे । पथिक समुचितस्तवाद्य तीव्र सविपरोपहासकुशलः सूक्ष्मेगितज्ञोऽप्यलं मातः कं शरणं तरि तत्र सरित्तटे निवासः ॥ ७३ ॥ भो पान्थ पुस्तकधर व्रजामि हृदये जीर्णोऽनुरागानलः ॥ ६० ॥ कार्येणापि विल- | क्षणमत्र तिष्ठ वैद्योऽसि किं गणितशास्त्रविशारदोऽसि । केनौम्बनं परगृहे श्वश्रून संमन्यते शङ्कामारचयन्ति यूनि भवनं | पधेन मम पश्यति भतुरम्बा किं वागमिष्यति पतिः सुचिरप्राप्ते मिथो यातरः । वीथीनिर्गमनेऽपि तर्जयति च क्रुद्धा प्रवासी ॥ ७४ ॥ एकाकिनी यदबला तरुणी तथाहमस्मिन् ननान्दा पुनः कष्टं हन्त मृगीदृशां पतिगृहं प्रायेण कारा- गृहे गृहपतिश्च गतो विदेशे । कं याचसे तदिह वासमियं गृहम् ॥ ६१ ॥ एकान्ते बत नो गृहं शशिमुखोऽप्यन्या- वराकी श्वश्रूर्ममान्धबधिरा ननु मूढ पान्थ ॥ ७५ ॥ रथ्यादृशो दृश्यते क्षिप्रं साधय यातु पुत्रि स दिने भुक्त्वान्यमावा- | रजोरुणितधूसरिताझ्यष्टेः कञ्चित्पितुः स्मरसि पुत्रक निसकम् । श्वश्वा सभ्रामता किलात बहुशः सपरयन्त्या वधूः | घृणस्य । उक्त्वेवमङ्कगतयायतमायताक्ष्या पान्थस्त्रिया प्ररुदितं पान्थं वीक्ष्य बभञ्ज सस्मितमुखी सैवार्धसिद्धौदनम् ॥ ६२॥ करुणं दिनान्ते ॥ ७६ ॥ भवनमिव मदीयं निर्जनः पान्थ एते वारिकणाः किरन्ति पुरुषान्वर्षन्ति नाम्भोधराः शैलाः पन्थाः कुसुमशर इवास्मिंस्तस्करा दुर्निवाराः । गृहप इव शाद्वलमुद्वमन्ति न सृजन्त्यते पुननायकान् । त्रलोक्य पतङ्गोऽप्येष यातो दिगन्तान्मदनसुभग भूयो नैव गन्तुं तरवः फलानि सुवते नैवारभन्ते जनान्धातः कातरमाल- |
| समीहे ॥ ७७ ॥ अहमिव दिनलक्ष्मीः प्रोषितप्राणनाथा पामि कुलटाहेतोस्त्वया किं कृतम् ॥ ६३ ॥ संपत्कस्याद्य
त्वमिव पथिक पन्था मुक्तपान्थानुबन्धः । अयमपि परदेशः तारा भवति तरलिता यत्पुरो नेत्रतारा दृष्टा केनाद्य काञ्ची
सोऽपि यत्रासि गन्ता मदनमधुरमूर्ते किं वृथा सत्वरोऽसि यदभिमुखगता वेपते रत्नकाञ्ची । उग्रः कस्याद्य तुष्टः सखि यद्नुमते कश्चिदुग्रोऽनुतापः स्नातं केनाद्य वेणीपयसि
॥ ७८ ॥ यामिन्येषा बहलजलदैव भीमान्धकारा निद्रां विलुलिता यत्कृते कापि वेणी ॥६४॥ पश्यन्ति स्निग्धमुग्धं
यातो मम पतिरसौ क्लेशितः कर्मदुःखैः । बाला चाहं मनेप्रतिकलमधुरैर्मोहयन्त्यङ्गहारैः साकूतैर्मन्दहासैरपि पर
सिजभयात्प्राप्तगाढप्रकम्पा ग्रामश्चोरैरयमुपहतः पान्थ निद्रां पुरुषान् शश्वदानन्दयन्ति । चेष्टन्ते चेत एते किमपि
| जहीहि ॥ ७९ ॥ कुत्रायासीः किमिवमकरोः साहसं परिचयाद्धारयिष्यन्ति तेषां प्राणान्को वेद लोके परजलज- पान्थ बन्धो यद्येतस्मिन्निवससि पुरे सावधानस्तदा स्थाः। दृशां चित्तमत्यन्तलोलम् ॥ ६५ ॥ पृथ्वी तावत्रिकोणा | अत्रोत्तालाः कतिचिदबलाः सन्ति यासां विलासैरुत्पद्यन्ते विपुलनदनदीयावरुद्धं तदर्ध तत्राप्यधं युवत्यः शिशुगत- | सपदि मदनव्याधयो दुर्निवाराः ॥ ८०॥ इयं सुरैतरंवयसो रोगिणो योगिनश्च । त्याज्यास्तत्रापि मान्याः श्वशुर- गिणी न पुनरत्र नौसंगैमो भवेत्तरणिमज्जनं पथिक नैव पितृमुखाः सन्ति शेषाः कियन्तो मिथ्यावादो ममायं
१ मेघम् ; पक्षे, स्तनम्. २ सम्यक्प्रार्थनां कुरु. ३ कान्तः. ४ वृक्षसमुखरमुखरवः पुंश्चली पुंश्चलीति ॥ ६६ ॥
| मूहेषु. ५ हर्षाय.६ कक्षे पुस्तकधारिणं पान्थं प्रति कस्याश्चित्कामिन्याः पान्थसंकेतः .
वाभिप्रायद्योतकोक्तिः. औषधप्रश्नेन श्वश्वा अन्धत्वं सूचितम्. प्रोषिग्रामेऽस्मिन्प्रस्तरप्राये न 'किंचित्पान्थ विद्यते । पयोधरो- | तस्य पत्युः कदागमनं भविष्यतीति प्रश्न सोऽपि गृहे नास्तीति नतिं दृष्ट्वा वस्तुमिच्छसि चेद्वस ॥ ६७ ॥ पान्थ |
| सूचितम्.७ गृहस्वामीव. ८ सूर्यः. ९ रात्रिः.१० भयंकरगाढान्धकारा.
११ कर्मजन्यैर्दुःखैः श्रान्त इत्यर्थः. १२ उक्तैर्हेतुभिर्मनसि जातं १ पाषाणबहुले; पक्षे,-पाषाणतुल्ये. २ आस्तरणादिकम् ; पक्षे,- | यद्भयं तस्मात्; पक्षे, कामभयात्. १३ सुराणां तरंगिणी नदी; समागमप्रतिबन्धकम्. ३ मेघानामुन्नतिः पर्जन्यागमसंकेत इति | पक्षे,-सुरतरजनशीला. १४ नौसंगमः नौकाप्राप्तिः, पक्षे,-आवयोः यावत् ; पक्षे, स्तनयोरुन्नतिः
समागमः. १५ तरणिः सूर्यः; पक्षे,-नौका.