________________
असतीचरित्रम्
३५३
धन्या नवजलदविन्यासचतुरा पराधीनं चेतः सखि किमपि वेपथुभरं दृष्टासि नो केनचिन्नीलं चोलममुं विमुञ्च हरतु कर्तुं मृगयते ॥३५॥ स्थितिगेंहोपान्ते परिजनपरीहासकलना स्वेदं निशीथानिलः । इत्यन्तर्भयसन्नकण्ठमसकृद्यामीति तल्पं मुहुर्यातायाते सकृदपि गृहे व्याजगमनम् । मुहुस्तद्भोग्येऽपि गता जल्पन्ती परिरभ्यते सुकृतिभिः खैरं नववैरिणी क्षणपरिचयो वस्तुनि दृशः समुत्पन्नप्रेम्णः सकलमिदमापात-॥४७॥ सव्रीडाधनिरीक्षण यदुभयोर्यद्दतिसंप्रेषण ह्यद्य श्वो सुखदम् ॥३६॥ नितम्बिन्यो नित्यं विनयपथविन्यस्तमनसः | भविता समागम इति प्रीतिप्रसादश्च यः । प्राप्ते कालसमापताकाः स्युः पुत्रि प्रतिनियतमेताः स्वकुलयोः। गुरोरित्या- गमे सरभसं यच्चुम्बनालिङ्गनं तत्कामस्य फलं तदेव सुरतं देशं सदसि सुदृशामोंकृतवती गतातङ्कं राधा हरिमुखमृगाई शेषा पशूनां स्थितिः॥४८॥ इन्दुर्यत्र न निन्द्यते न मधुरं मृगयते ॥ ३७॥ अये को जानीते निजपुरुषसङ्गो नहि दूतीवचः श्रूयते नोच्छासा हृदयं दहन्त्यशिशिरा नो याति तथा यथा स्त्रीणां चेतः परपुरुषसङ्गो रमयति । अपि खैरं कार्य वपुः । स्वाधीनामनुकूलिकां स्वगृहिणीमालिङ्ग्य भुक्ता दिवसमखिलं वासरकृता करस्पर्शादिन्दोमुकुलयति यत्सुप्यते तत्कि प्रेम गृहाश्रमव्रतमिदं कष्टं समाचर्यते नेत्राणि नलिनी ॥ ३८ ॥ ताम्बूलाक्तं दशनमसकृद्दर्शय- ॥ ४९॥ चेत्पौरादपि शङ्कसे हिमरुचोरप्यर्चिषो लज्जसे न्तीह चेटी घोटीद्वेषा विकृतविरुतं हेतुहीनं हसन्ती । भोगीन्द्रादपि चेद्विभेषि तिमिरस्तोमादपि त्रस्यसि । चेत्कुञ्जास्थानस्थानस्खलितपदविन्यासमाभासमाना यूनामग्रे वसति दपि दूयसे जनघटध्वानादपि क्षुभ्यसि प्रायः पुत्रि हतास्मि कुटिलं नर्तितोच्चैर्नितम्बम् ॥ ३९ ॥ ज्ञाता मैत्री सहज- हन्त भविता त्वत्तः कलङ्कः कुले ॥ ५० ॥ आः पाकं न मधुरापातिभिर्लोचितान्तैः कर्णाकर्णि प्रथितमयशो बन्धुवर्ग- | करोषि पापिनि कथं पापी त्वदीयः पिता रण्डे जल्पसि किं रभाणि । संप्रत्येवं तदपि न मनाङ्मुश्चति प्राणनाथं को तवैव जननी रण्डा त्वदीया खसा। निर्गच्छ त्वरितं गृहाजानीते कुवलयदृशः कीदृशः प्रेमबन्धः ॥ ४० ॥ भ्रूभेदैः द्वहिरितो नेदं त्वदीयं गृहं हा हा नाथ ममाद्य देहि मरणं कतिचिद्राि कुटिलया काश्चित्कियत्यः सितैः खैरिण्यः | जारस भाग्योदयः ॥ ५१ ॥ कार्ये सत्यपि जातु याति न कथयन्ति मन्मथरसव्यापारवश्यं मनः । कासांचित्पुनरङ्गकेषु बहिर्नाप्यन्यमालोकते साध्वीरप्यनुकुर्वती गुरुजनं श्वश्रू च मसृणच्छायेषु मध्यस्थितो भावः काचपुटेषु पुष्करमिव शुश्रूषते । विनम्मं कुरुते च पत्युरधिकं प्राप्ते निशीथे पुनप्रव्यक्तमालोक्यते ॥ ४१॥ यः कौमारहरः स एव हि | निद्राणे सकले जने शशिमुखी निर्याति (न्तुं विटैः ॥५२॥ वरस्ता एव चैत्रक्षपास्ते चोन्मीलितमालतीसुरभयः प्रौढाः आकारेण शशी गिरा परभृतः पारावतश्चम्बने हंसश्चक्रमणे कदम्बानिलाः । सा चैवास्मि तथापि चौर्यसुरतव्यापार- समं दयितया रत्यां प्रमत्तो गजः । इत्थं भर्तरि मे समस्तलीलाविधौ रेवारोधसि वेतसीतरुतले चेतः समुत्कण्ठते ॥४२॥ युवतिश्लाघ्यैर्गुणैः सेविते क्षुण्णं नास्ति विवाहितः पतिरिति दृष्टिं हे प्रतिवेशिनि क्षणमिहाप्यस्मद्गृहे दास्यति प्रायेणास्य | स्यान्नैष दोषो यदि ॥ ५३ ॥ ज्ञातं ज्ञातिजनैः प्रमृष्टमयशो शिशोः पिता न विरसाः कौपीरपः पास्यति । एकाकिन्यपि दूरं गता धीरता त्यक्ता हीः प्रतिपादितोऽप्यविनयः साध्वीयामि तद्वरमितः स्रोतस्तमालाकुलं नीरन्ध्रास्तमुपालिखन्तु पदं प्रोज्झितम् । लुप्ता चोभयलोकसाधुपदवी दत्तः कलङ्कः जरठच्छेदा नलग्रन्थयः ॥ ४३ ॥ शुश्रूषख गुरून्निवर्तय कुले भूयो दूति किमन्यदस्ति यदसावद्यापि नागच्छति सखीवन्दस्व बन्धुस्त्रियः कावेरीतटसंनिविष्टनयने मुग्धे ॥ ५४ ॥ देहे दुर्ललितस्य देवरशिशोः स्फोटव्रणो दारुणो किमुत्ताम्यसि । आस्ते पुत्रि समीप एव गमनादेलालता- यातस्तेन वनस्पतित्वचमुपाहर्तुं मया गम्यते । दृप्यन्तु लिङ्गितन्यश्चद्बालतमालदन्तुरदरी तत्रापि गोदावरी ॥ ४४ ॥ श्वसितानि धर्मसलिलैः पत्राणि लुप्यन्तु वा वक्षो वा विलिखन्तु भद्रं तस्य तरोः स्वयं चिरकृतप्रस्थानकं कथ्यतां दुर्वारस्त- हन्त नखरैः क्रद्धाः कपिश्रेणयः ॥ ५५ ॥ अम्ब श्वश्रु यदि मरण्यवहिरदह द्धिग्दारुणं दुर्वचः । मा खिद्यस्व ततः प्रभृ- | त्वया हतशुकः संवर्धनीयस्तदा लौहं पञ्जरमस्य दुर्नयवतो त्यनुदिनं तस्याः पतद्भिदृशोरम्भोभिः परिणद्धपल्लवघनच्छाय- गाढान्तरं कारय । अद्यैनं बदरीनिकुञ्जकुहरे संलीनमन्विस्तरुर्वर्धते ॥ ४५ ॥ खामी निःश्वसितेऽप्यसूयति मनोजिघ्रः ष्यती दष्टा यन्न भुजङ्गमेन तदतिश्रेयः किमेभिः क्षतैः सपत्नीजनः श्वश्रूरिङ्गितदैवतं नयनयोरीहालिहो यातरः । ॥ ५६ ॥ न्यस्तं पन्नगमूर्ध्नि पादयुगलं भक्तिर्विमुक्ता तइरादयमञ्जलिः किमधुना दृग्भङ्गिभावेन ते वैदग्धीमधुर- गुरोस्त्यक्ता प्रीतिरकारि किं न भवतो हेतोर्मया दुष्कृतम् । प्रपञ्चचतुर व्यर्थोऽयमत्र श्रमः ॥ ४६ ॥ आयातासि विमुश्च |
१ भगिनी. २ कदाचित्. ३ अनुकरणं कुर्वाणा. ४ विश्वासम्. १सूर्येण. २ जलम्. ३ नवयौवनोपभोक्ता.४ श्रेष्ठः.विलक्षणरतिक्षम ५ शयाने.६ क्रीडितुम्. ७ जारैः. ८ कोकिल:.९ गमने. १० संबोध इत्यर्थः. ५ कूपसंबन्धिनी.
| नपदम्. 'जात' इति वा पाठः. ४५ सु.र.भा.