________________
३५२
सुभाषितरत्नभाण्डागारम्
[६ प्रकरणम्
-
Purwa
नक्तं च कुलटा यतः ॥२॥ पर्यङ्कः स्वास्तरणः पतिरनुकूलो मुत्सृज्य पुमान्विलोकितः । अनेन गोत्रस्थितिपालनेन मे मनोहरं सदनम् । तृणमिव लघु मन्यन्ते कामिन्यश्चौर्य- प्रसन्नतामेतु भवोपकारिणी ॥ २१ ॥ पाणौ गृहीतापि पुररतिलुब्धाः ॥ ३ ॥ दुर्दिवसे घनतिमिरे दुःसंचारासु नगर- स्कृतापि स्नेहेन नित्यं परिवर्धितापि । परोपकाराय भवेदवीथीषु । पत्युर्विदेशग़मने परमसुखं जघनचपलायाः ॥ ४ ॥ वश्यं वृद्धस्य भार्या करदीपिकेव ॥ २२ ॥ प्रियो मयैवावइह वटवृक्षे यक्षः प्रतिवसति दिवापि यत्र भयशङ्का । चितैः प्रसूनहृष्टो हरस्यातनुते सपर्याम् । अतो नतानेकतस्मिन्नभिनववध्वा नीता वीतोदयाः क्षणदाः ॥ ५॥ सुख- लतावृतानि यास्यामि सायं विपिनानि सख्यः ॥ २३ ॥ शय्या ताम्बूलं विश्रब्धाश्लेषचुम्बनादीनि । तुलयन्ति न | निभृतं निभृतं निभालयन्त्या वरुणाशाभरणायितं पतङ्गम् । लक्षांशं त्वरितक्षणचौर्यसुरतस्य ॥ ६॥ दिवसे घटिकास्त्रिं- गुरुयत्रितयापि गोपवध्वा नयनान्तेन निमनितो मुकुन्दः शत्रिंशद्धटिकाः परं रजनौ । लक्ष्यं नगरयुवानस्तात विधातः ॥ २४ ॥ शिरसि शिरसिज दृशोनिमेषं विटपिनि पल्लवमालये किमाचरितम् ॥ ७ ॥ आरोपिता शिलायामश्मेव त्वं भवेति तृणं वा । गणयितुमपि पारयन्ति केचित्प्रियसखि के कथमन्त्रेण । मनापि परिणयापदि जारमुखं वीक्ष्य हसितैव ॥८॥ यन्तु जारसंख्याम् ॥ २५ ॥ पतिरतीव धनी सुभगो युवा कुलपतन जनगहाँ बन्धनमपि जीवितस्य संदेहम् । अङ्गी- परावलासवतीषु पराङ्मुखः । शिशुरलंकुरुते भवनं सदा करोति सकलं वनिता परपुरुषसंसक्ता ॥ ९॥ सखि सख- तदाप सा सुदती रुदता कुतः ॥ २६॥ नाम्बुजेन कुसुमेंयत्येवकाशे प्राप्तः प्रेयान् यथा तथा न गृहे । वातादवारि
रुपमेयं स्वैरिणीनयनपङ्कजयुग्मम् । नोदये दिनकरस्य न तादपि भवति गवाक्षानिलः शीतः ॥ १०॥ द्वारि स्तम्भ
| वेन्दोः केवलं तमसि यस्य विकासः ॥ २७ ॥ दृग्भङ्गभङ्गिविलग्ना प्रियसखि दृष्टिं पथि क्षिपसि । प्रहिणोषि भाग्यभाजि
मशतैरसतीरहस्यमन्वेषयन्कपटभिक्षुक लक्षितोऽसि । स्वस्य प्रेयसि दूतीमिव भ्रमरीम् ॥ ११ ॥ सुभगं वदति जनस्तं प्रभुने च भवामि ततः क्षमस्व भिक्षोपढौकनमिषादयमञ्जनिजपतिरिति नैष रोचते मह्यम् । पीयषेऽपि हि भेषजमायो.. लिस्ते ॥२८॥ ब्रह्मैव सत्यमखिलं नहि किंचिदन्यत्तस्मान्न मे पहिते भवत्यरुचिः ॥ १२॥ इह नगरे प्रतिरथ्यं भजंग- सखि परापरभेदबुद्धिः। जारे तथा निजवरे सदृशोऽनुरागो व्यर्थ संबोधरुचिरसंचारे । सुन्दरि मम मतमेतन्नकुलप्रतिपालनं |
पाल किमर्थमसतीति कदर्थयन्ति ॥ २९॥ जन्मैव मास्तु यदि वा श्रेयः ॥ १३॥ केलिः प्रदहति मज्जां शृङ्गारोऽस्थीनि चाटवः |
| न नितम्बिनीषु तत्रापि चेदहह नैव कुलाङ्गनासु । हा कटवः । बन्धक्याः परितोषो न स्यादनभीष्टदंपत्योः ॥ १४ ॥
| धिग्विधे कुलवधूरथ चेद्भवेयं नैवास्तु च वचन मे मनसोऽनुसंदिग्धे परलोके जनापवादे च जगति बहुचित्रे । स्वाधीने
बन्धः ॥ ३० ॥ गोष्ठेषु तिष्ठति पतिबधिरा ननान्दा नेत्रपररमणे धन्यास्तारुण्यफलभाजः ॥ १५ ॥ यदि भवति दैव
द्वयस्य च न पाटवमस्ति यातुः । इत्थं निशम्य तरुणी कुचयोगात्पुमान्विरूपोऽपि बन्धकी रहसि । न तु कृच्छ्रादपि
कुम्भसीम्नि रोमाञ्चकञ्चकमुदश्चितमाततान ॥ ३१ ॥ वयं भद्रं निजकान्तं सा भजत्येव ॥ १६ ॥ यदवधि विवृद्धमात्रा
बाल्ये बालास्तरुणिमनि यूनः परिणतावपीच्छामो वृद्धान् विकसितकुसुमोत्करा शणश्रेणी । पीतांशुकप्रियेयं तदवधि पार
परिणयविधौ नः स्थितिरियम् । त्वयारब्धं जन्म क्षपयितुपल्लीपतेः पुत्री ॥ १७ ॥ तिमिरेऽपि दूरदृश्या कठिनाश्लेषे |
मनेनैकपतिना न मे गोत्रे पुत्री क्वचिदपि सतीलाञ्छनमभूत् च रहसि मुखरा च । दन्तमयवलयराजी गृहपतिशिरसा ।
॥ ३२ ॥ दृशा किंचित्किंचिच्चलितभुजलीलाविलसितैः करासह स्फुटतु ॥ १८ ॥ एष्यति मा पुनरयमिति गमने यद
- घातैः किंचिन्नखविलिखनैः किंचिदधिकम् । स्पृशन्त्यः मङ्गलं मयाकारि । अधुना तदेव कारणमवस्थितौ दग्ध- सब
| संबाधे गुरुभिरनभिप्रेक्षितपथे यथेष्टं चेष्टेन्ते स्फुटकुचतटाः गेहपतेः ॥ १९॥ ग्रामतरुणं तरुण्या नैवैवञ्चलमञ्जरी- पश्य कुलटाः ॥ ३३ ॥ अनार्यप्रज्ञानामिह जनवधूनां हि सनाथवरम् । पश्यन्त्या भवति मुहुनितरां मलिना मुख- मनसो महाशल्यं कर्ण तव नवकजम्बूकिसलयः। भ्रमन्भिक्षाच्छाया ॥ २०॥ मया कुमार्यापि न सुप्तमेकया न जार- हताधिनगरि बुद्धोऽसि न मया त्वयैतावद्वेषः पथिक न
| विधेयः पुनरपि ॥ ३४ ॥ अयं रेवाकुञ्जः कुसुमशरसेवा१ दुर्दिने. २ रात्रयः. ३ स्थापिता. ४ परिणयरूपायामापदि समचितः समीरोऽयं वेलानवविदलदेलापरिमलः । इयं प्राइ संकटे. ५ भ्रष्टताम्. ६ निन्दाम्. ७ अवसरे. ८ रथ्यायां रथ्यायाम्। ९ सर्पाः पक्षे,-जाराः. संमर्दः. १० नकुलस्य पालनम् ; पक्षे-न इति १ प्रीत्या; पक्षे-तैलेन. २ सुन्दरः; अथ च,-सुष्ठ में नक्षत्रं पदच्छेदः. ११ कुलप्रतिपालनं न श्रेयः. १२ बन्धकी= कुलटा. १३ तस्मिन्गच्छति. कुयोगं त्यक्त्वा भार्यां व्रजति. इदमेव रोदनकारणम् अशोककलिका. १४ अशोकतरुतले कृतसंकेतं तत्र गत्वा तदीयमञ्जरी- ३ उपमातुं योग्यम्. ४ बाल्यावस्थायाम्. ५ तारुण्ये. ६ वार्धक्ये. मादाय प्रतिनिवृत्तं दृष्ट्वा गृहव्यापारावेशात्स्वकृतसंकेतभङ्गात्स्वापराध- ७ इच्छा विषयान्कुर्मः. ८ जनसंम. ९ व्यापारं कुर्वते. भावनया तस्या मुखच्छाया लज्जया मलिना भवतीत्यर्थः. | १० स्वैरिण्यः. ११ नर्मदातीरभवं लतागृहम्.