________________
सतीवर्णनम् , असतीचरित्रम्
३५१
नारी सा पतिव्रता ॥ १३ ॥ पतिर्हि देवो नारीणां पति- कान्ताद्विधुरिव चतुर्थीसमुदितः ॥ ३२ ॥ चतुर्थेऽह्नि बन्धुः पतिर्गतिः । पत्युर्गतिसमा नास्ति दैवतं वा यथा स्नातां त्रिदिनविरहात्पाण्डुवदनां रजोमुक्तां तन्वीं चपलपतिः ॥ १४ ॥ बालया वा युक्त्या वा वृद्धया वापि योषि- नयनां कामकलिताम् । हिमत्वङ्मार्जारीमलयभवगन्धता। न खातत्र्येण कर्तव्यं किंचित्कार्य गृहेष्वपि ॥ १५॥ प्रणयिनीमधन्यः को भुङ्क्ते च्युतकुसुमशेषामिव लताम् ॥३३॥ • नास्ति स्त्रीणां पृथग्यज्ञो न व्रतं नाप्युपोषणम् । पतिं शुश्रू- गतागतकुतूहलं नयनयोरपाङ्गावधि स्मितं कुलनतभ्रुवापते येन तेन स्वर्गे महीयते ॥ १६ ॥ पाणिग्राहस्य साध्वी मधर एव विश्राम्यति । वचः प्रियतमश्रुतेरतिथिरेव कोपस्त्री जीवतो वा मृतस्य वा । पतिलोकमभीप्सन्ती नाचरे- क्रमः कदाचिदपि चेत्तदा मनसि केवलं मजति ॥ ३४ ॥ किंचिदप्रियम् ॥ १७॥ सदा प्रहृष्टया भाव्यं गृहकार्ये च भक्तिः प्रेयसि संश्रितेषु करुणा श्वश्रूषु नम्र शिरः प्रीतियोदक्षया । सुसंस्कृतोपस्करया व्यये चामुक्तहस्तया ॥ १८ ॥ तृषु गौरवं गुरुजने क्षान्तिः कृतागस्यपि । अम्लाना कुलजीवति जीवति नाथे मृते मृता या मुदा यता मदिते । योषितां व्रतविधिः सोऽयं विधेयः पुनर्मद्गर्तुर्दयिता इति प्रिय
| सखीबुद्धिः सपत्नीष्वपि ॥ ३५ ॥ अभ्युत्थानमुपागते गृहसहजस्नेहरसाला कुलवनिता केन तुल्या स्यात् ॥ १९॥
"| पतौ तद्भाषणे नम्रता तत्पादार्पितदृष्टिरासनविधिस्तस्योपैंप्रतिरजनि प्रतिदिवसं विहर बहिश्चण्डि डिण्डिमं दत्त्वा । स्वयम । मने तन्त्र शयीत तत्प्रथमतो जह्याच्च शय्याकोणवधूदृग्वलितैर्विश्वं पुनराकुलीभवति ॥ २० ॥ दीप- मिति प्राच्यैः पुत्रि निवेदितः कुलवधूसिद्धान्तधर्मागमः दशा कुलयुवती वैदग्ध्येनैव मलिनतामेति । दोषा अपि ॥ ३६ ॥ शुश्रषस्व गुरून्कुरु प्रियसखीवृत्तिं सपत्नीजने भूषायै गणिकायाः शशिकलायाश्च ॥ २१ ॥ प्रतिपक्षेणापि भर्तर्विप्रकृतापि रोषणतया मा म प्रतीपं गमः । भूयिष्ठ भव पतिं सेवन्ते भर्तृवत्सलाः साध्व्यः । अन्यरुदितां शतानि दक्षिणा परिजने भोगेष्वनुत्सेकिनी यान्त्येवं गृहिणीपदं हि समुद्रगाः प्रापयन्त्यब्धिम् ॥ २२ ॥ तल्पे प्रभुरिव |
युवतयो वामाः कुलस्याधयः ॥३७॥ निर्व्याजा दयिते ननागुरुरिव मनसिजशास्त्रे श्रमे भुजिष्येव । गेहे श्रीरिव गुरुजन
न्दृषु नता श्वश्रूषु भक्ता भव स्निग्धा बन्धुषु वत्सला परिपुरतो मूर्तेव सा व्रीडा ॥ २३ ॥ ढक्कामाहत्य मदं वितन्वते |
जने मेरा सपत्नीष्वपि । भर्तुमित्रजने सनम्रवचना खिन्ना करिण इव चिरं पुरुषाः। स्त्रीणां करिणीनामिव मदः पुनः च तद्वैरिष प्रायः संवननं नतभ्र तदिदं वीतोषधं भतेषु स्वकुलनाशाय ॥ २४ ॥ अकरुण कातरमनसा दर्शितनीरा
॥ ३८ ॥ स्नानाम्भो बहु साधिता रसवती देवाग्निकार्योनिरन्तरालेयम् । त्वामनुधावति विमुखं गङ्गेव भगीरथं पर
स्थ चितः संभारो रचितो विशुद्धवसने कालोचिते योजिते । दृष्टिः ॥ २५ ॥ परपतिनिर्दयकुलटाशोषित शठ नेीया न | :
न स्नानं नाथ विधीयतामतिथयः सीदन्ति नान्या त्वरा धन्यं कोपेन । दग्धममतोपतप्ता रोदिमि तव तानवं वीक्ष्य ॥२६॥ बोधयते शनैरिति पतिं मध्याह्नसुप्तं सती ॥ ३९ ॥ संचारो कार्येषु मन्त्री करणेषु दासी भोज्येषु माता शयनेषु रम्भा । रतिमन्दिरावधि सखीकर्णावधि व्याहृतं चेतः कान्तसमीहिधर्मेऽनुकूला क्षमया धरित्री भार्या च षामुण्यवतीह दुर्लभा तावधि महामानोऽपि मौनावधि । हास्यं चाधरपल्लवावधि ॥ २७ ॥ बहिर्न लोला दगपाङ्गमूलादुपैति कूलादिव साग- पदन्यासावधि प्रेक्षितं सर्व सावधि नावधिः कुलभुवां प्रेम्णः रोमिः । न वा सतीनामभिलाषबन्धं व्यनक्ति गन्धं कलि- परं केवलम् ॥ ४०॥ शुश्रूषामनुरुन्धती गुरुजने वाक्ये केव चेतः ॥ २८ ॥ लजावशावनतमन्थरदृष्टिपातं यैश्च- ननान्दुः स्थिता दाक्षिण्यैकपरायणा परिजने स्निग्धा सपत्नीम्बितं कुलवधूवदनारविन्दम् । तेषामनेकपुरुषव्रणिताधरेषु ध्वपि । सन्नद्धातिथिसत्कृतौ गृहभरे नैस्तन्यमाबिभ्रती वत्से सक्तिः कथं भवति वेशवधूमुखेषु ॥ २९॥ नातः परं कुल- किं बहुना भजस्व कुशलं भर्तुः प्रिये जाग्रती ॥ ४१॥ मतः परतो न शीलं नातः परं च करुणासदनं मृगाक्ष्याः ।। यद्वाष्पबिन्दुरपराधवतोऽपि पत्युरुत्सङ्गितेन चरणेन तयापनिन्ये ॥ ३० ॥ मानाग्निवर्धनमहौषधमेतदेव स्त्रीणां सपत्न
असतीचरित्रम् वनिताहयकीर्तनं यत् । अव्याजनिर्भरभयप्रणतोत्तराणां यस्य भार्या विरूपा च कश्मला कलहप्रिया। अधिकामन्ये विशेषत इदं कुलकन्यकानाम् ॥ ३१ ॥ पदन्यासो | धिकभक्षा च सा जरा न जरा जरा ॥ १॥ एषैव योषिगेहाद्वहिरै हिफणारोपणसमो निजावासादन्यद्भवनमपरद्वीप- | तां धन्या शीलं च लभते सुखम् । दिवा पतिव्रता भूयो तुलितम् । वचो लोकालभ्यं कृपणधनतुल्यं मृगदृशः पुमानन्यः |
१ कान्तात्प्रियादन्यः पुमान्वरदचतुर्युदितश्चन्द्र इव दर्शनानह
इत्यर्थः. २ भर्तरि. ३ आश्रितेषु. ४ क्षमा. ५ अपराधिनि. - १ सर्पः. २ स्वगृहात्.
६ प्रफुल्लवदना. ७ पूजा. ८ त्यजेत्. ९ अमङ्गला. १० वृद्धत्वम्