________________
३५०
सुभाषितरत्नभाण्डागारम्
[६ प्रकरणम्
पाशबद्धं प्रस्तामिषं मीनमिवोद्धरन्ति ॥ ६८ ॥ संमोह- ॥७९॥ आलापैर्मधुरैश्च काश्चिदपरानालोकितैः सस्मितैरन्यायन्ति मदयन्ति विडम्बयन्ति निर्भर्त्सयन्ति रमयन्ति विषा- विभ्रमतल्पनाभिरितरानङ्गैरनङ्गोज्वलैः । आचारैश्चतुरैः परादयन्ति । एताः प्रविश्य सदयं हृदयं नराणां किं नाम नभिनवैरन्यान्भुवः कम्पनैरित्थं काश्चन रञ्जयन्ति सुदृशो वामनयना न समाचरन्ति ॥ ६९ ॥ स्त्रीणामशिक्षितपटुत्व- मन्ये मनस्त्वन्यथा ॥ ८०॥ हासस्तूत्कलिकाप्रदीपनपटुर्हस्ताममानुषीणां संदृश्यते किमुत याः परिबोधवत्यः । प्रागन्त- भिनेत्राननं तन्वझ्या विषजातमेव भुजगी वेणी च रोमावलिः। रिक्षगमनात्स्वमपत्यजातमन्यद्विजैः परभृताः किल पोषयन्ति किं च श्रीफलमुन्नतस्तनभरः कामं मनस्तामिमां सर्वाकार॥७०॥ अनङ्कुरितकूर्चकः स तु सितोपलाढ्यं पयः स एव विषोग्रमूर्तिमबलां प्राप्यापि यज्जीवति ॥८१॥ मुक्ताहारलता धृतकूर्चकः सलवणाम्बुतकोपमः । स एव सितंकूर्चकः | रणन्मणिमया हैमास्तुलाकोटयो रागः कुङ्कुमसंभवः सुरभयः क्वथितगुग्गुलूद्वेगकृद्भवन्ति हरिणीदृशां प्रियतमेषु भावास्त्रयः | पौष्प्यो विचित्राः सजः । वासश्चित्रदुकूलमल्पमतिभिर्नार्या॥ ७१ ॥ शृणु हृदय रहस्यं यत्प्रशस्तं मुनीनां न खलु न महो कल्पितं बाह्यान्तः परिपश्यतां तु निरयो नारीति खलु योषित्संनिधिः संविधेयः । हरति हि हरिणाक्षी क्षिप्र- नाम्ना कृतः ॥ ८२ ॥ आवर्तः संशयानामविनयभवनं मक्षि क्षुरप्रैः पिहितशमतनुत्रं चित्तमप्युत्तमानाम् ॥ ७२ ॥ पत्तनं साहसानां दोषाणां संनिधानं कपटशतमयं क्षेत्रमशास्त्रज्ञोऽपि प्रकटविनयोऽप्यात्मबोधेऽपि गाढं संसारेऽस्मि- | प्रत्ययानाम् । दुर्गाचं यन्महद्भिर्नरवरवृषभैः सर्वमायाकरण्डं न्भवति विरलो भाजनं सद्गतीनाम् । येनैतस्मिन्निरयनगर- स्त्रीयत्रं केन लोके विषममृतमयं धर्मनाशाय सृष्टम् ॥ ८३ ॥ द्वारमुद्घाटयन्ती वामाक्षीणां भवति कुटिला भ्रूलता कुश्चिकेव ॥ ७३ ॥ अपसरत रे दूरादस्मात्कटाक्षविषानलात्प्रकृ
सतीवर्णनम् तिविषमाद्योषित्साद्विलासफणाभृतः । इतरफणिना दष्टः शक्यश्चिकित्सितुमौषधैश्चटुलवनिताभोगिग्रस्तं त्यजन्ति हि
___ यस्य भार्या शुचिर्दक्षा भर्तारमनुगामिनी । नित्यं मधुरमन्त्रिणः ॥ ७४ ॥ स्वातन्त्र्यं पितृमन्दिरे च वसतिर्यात्रो
वक्री च सा रेमा न रमा रमा ॥ १ ॥ नित्यं स्नाता सुगन्धा त्सवे संगतिर्गोष्ठीपूरुषसंनिधाननियमो वासो विदेशे तथा ।
च नित्यं च प्रियवादिनी । अल्पभुमितवक्री च देवता संसर्गः सह पुंश्चलीभिरसकृद्वृत्तेर्निजायाः क्षतिः पत्युर्वार्धक
सा न मानुषी ॥ २ ॥ असारभूते संसारे सारभूता नितमीप्सितं प्रवसनं नाशस्य हेतुः स्त्रियः ॥ ७५ ॥ अग्राह्यं
म्बिनी । इति संचिन्त्य वै शंभुरर्धाङ्गे पार्वतीं दधौ ॥ ३ ॥ हृदयं तथैव वदनं यदर्पणान्तर्गतं भावः पर्वतसूक्ष्ममार्ग
सैव साध्वी सुभक्तश्च सुस्नेहः सरसोज्वलः । पाकः संजाविषमः स्त्रीणां न विज्ञायते । चित्तं पुष्करपत्रतोयतरलं विद्व
यते यस्याः करादप्युदरादपि ॥ ४ ॥ रूपसंपन्नमग्राम्यं द्विराशंसितं नारी नाम विषाङ्कुरैरिव लतादोषैः समं वर्धिता
प्रेमप्रायं प्रियंवदम् । कुलीनमनुकूलं च कलत्रं कुत्र लभ्यते ॥ ७६ ॥ एकेन स्मितपाटलाधररुचो जल्पन्त्यनल्पाक्षरं
| ॥ ५॥ न गृहं गृहमित्याहुगृहिणी गृहमुच्यते । गृहं तु वीक्षन्तेऽन्यमितः स्फुटत्कुमुदिनीफुल्लोल्लसल्लोचनाः । दूरोदार
| गृहिणीहीनं कान्तारादतिरिच्यते ॥ ६॥ वृक्षमूलेऽपि चरित्रचित्रविभवं ध्यायन्ति चान्यं धिया केनेत्थं परमार्थ- दयिता यत्र तिष्ठति तद्गृहम् । प्रासादोऽपि तया हीनो हरण्यतोऽर्थवदिव प्रमास्ति वामभ्रुवाम् ॥ ७७ ॥ कार्कश्यं स्तन- सदृशः स्मृतः ॥ ७ ॥ तावत्कुलस्त्रीमर्यादा यावल्लेज्जायोद्देशोस्तरलताऽलीकं मुखे दृश्यते कौटिल्यं कचसंचये प्रव- | वगुण्ठनम् । हृते तस्मिन्कुलस्त्रीभ्यो वरं वेश्याङ्गनाजनः चने मान्यं त्रिके स्थलता। भीकत्वं हृदये सदैव कथितं ॥८॥ काय दासी रतो वेश्या भोजने जननीसमा । मायाप्रयोगः प्रिये यासां दोषगणो गुणा मगदृशां ताः किं विपत्ता बुद्धिदात्री च सा भार्या सर्वदुर्लभा ॥९॥ वश्यनराणां प्रियाः ॥ ७८ ॥ भर्ता यद्यपि नीतिशास्त्रनिपुणो भावेन सुमनाः सुव्रता सुसमाहिता । अनन्यचित्ता सुमुखी विद्वान्कुलीनो युवा दाता कर्पसमः प्रसिद्ध विभवः शृङ्गार- भर्तुः सा धर्मचारिणी ॥ १० ॥ न कार्येषु न भोगेषु नैश्वर्ये दीक्षागुरुः । स्वप्राणाधिककल्पिता स्ववनिता स्नेहेन संला- न सुखे तथा । स्पृहा साच्च यथा भतुः सा नारी सुखलिता तं कान्तं प्रविहाय सैव युवती जार पतिं वाञ्छति भागिनी ॥ ११॥ केल्योत्थानपरा नित्यं गुरुशुश्रूषणे रता ।
- सुसंमृष्टगृहा चैव गोशकृत्कृतलेपना ॥ १२ ॥ श्वश्रूश्वशुरयोः १ अनुद्गतश्मश्रुः. २ शर्करायुक्तं दुग्धमिव सुखावहः ३ सितकूर्चक- पादौ तोषयन्ती पतिव्रता । मातापितपरा नित्यं या स्तु स्त्रीणां कथितगुग्गुलवदुद्वेगजनकः न कथमपि संतोषजनक इत्यर्थः । ४ 'चावी' इति लोके. ५ समागमः. ६ प्रवासः. ७ चित्ताभिप्रायः १ पवित्रा. २ लक्ष्मीः. ३ पक्वान्नम् ; पक्षे, बालकः. ४ सौन्दर्य८ पर्वतस्थसूक्ष्ममार्गवदतिकठिनः ९ कमलपत्रगतजलबिन्दुवच्चञ्चलम्- | पूर्णम्. ५ सद्यवहारचतुरम्. ६ प्रेमबहुलम्. ७ मधुरभाषि. ८ पत्नी. १० उपदेष्टा.
| ९ लज्जाया अवगुण्ठनं संवरणम्. १० प्रातरुत्थाननियमा.