SearchBrowseAboutContactDonate
Page Preview
Page 370
Loading...
Download File
Download File
Page Text
________________ स्त्रीस्वभावनिन्दा ३४९ ॥ २५ ॥ के नाम न विनश्यन्ति मिथ्याज्ञानान्नितम्बिनीम्। वधबन्धमयाच्चैव तथा गुप्ता हि योषितः ॥ ४९॥ लोकारम्यां बुवोपसर्पन्ति ये ज्वालां शलभा इव ॥ २६ ॥ यद- नामपि दातारं कर्तारं मानसान्त्वयोः । रक्षितारं न मृष्यन्ति न्तस्तन्न जिह्वायां यज्जिह्वायां न तद्बहिः । यद्बहिस्तन्न कुर्वन्ति भर्तारं परमस्त्रियः ॥ ५० ॥ न कामभोगान्बहुलान्नालंकाविचित्रचरिताः स्त्रियः ॥ २७ ॥ ताडिता अपि दण्डेन रार्थसंचयान् । तथा हि बहु मन्यन्ते यथा रत्याः परिग्रहम् शस्त्रैरपि विखण्डिताः । न वशं योषितो यान्ति न दानैर्न ॥५१॥ असद्धर्मस्त्वयं स्त्रीणामस्माकं भवति प्रभो । पापीच संस्तवैः ॥ २८ ॥ आस्तां तावत्किमन्येन दौरात्म्येनात्र यसो नरान् यद्वै लज्जां त्यक्त्वा भजन्ति ताः ॥ ५२ ॥ योषिताम् । विधृतं स्वोदरेणापि नन्ति पुत्रमपि स्वकम् अविद्वांसमलं लोके विद्वांसमपि वा पुनः। प्रमदा ह्युत्पथं नेतुं ॥ २९ ॥ रूक्षायां स्नेहसंभारं कठोरायां सुमार्दवम् । नीर- कामक्रोधवशानुगम् ॥ ५३ ॥ यस्य स्त्री तस्य भोगेच्छा सायां रसं बालो बालिकायां विकल्पयेत् ॥ ३० ॥ भोज- निःस्त्रीकस्य क्व भोगभूः । स्त्रियं त्यक्त्वा जगत्त्यक्तं जगत्त्यनाच्छादने दद्यादृतुकाले च संगमम् । भूषणायं च नारीणां क्त्वा सुखी भवेत् ॥ ५४ ॥ यस्य जिह्वासहसं स्थाजीवेन ताभिर्मवयेत्सुधीः ॥ ३१ ॥ यत्र स्त्री यत्र कितवो बालो | त्साग्रशतं च यः । अनन्यकर्मा स्त्रीदोषान्सोऽप्यनुक्त्वा लयं यत्र प्रशासिता । राजन्निर्मूलतां याति तद्गृहं भार्गवोऽब्रवीत् व्रजेत् ॥ ५५ ॥ न विषेण न शस्त्रेण नामिना न च मृत्युना । ॥ ३२ ॥ तावत्स्यात्सुप्रसन्नास्यस्तावद्गुरुजने रतः । पुरुषो अप्रतीकारपारुष्याः स्त्रीभिरेव स्त्रियः कृताः ॥ ५६ ॥ नयनयोषितां यावन्न शृणोति वचो रहः ॥ ३३ ॥ एताः खार्थ- | विकारैरन्यं वचनैरन्यं विचेष्टितैरन्यम् । रमयति सुरतेनान्यं परा नार्यः केवलं स्वसुखे रताः । न तासां वल्लभः कोऽपि स्त्री बहुरूपा निजा कस्य ॥ ५७ ॥ स्त्रीषु न रागः कार्यों सुतोऽपि स्वसुखं विना ॥ ३४ ॥ यदि स्थाच्छीतलो वह्नि- रक्तं पुरुषं स्त्रियः परिभवन्ति । रक्तैव हि रन्तव्या विरक्तश्चन्द्रमा दहनात्मकः । सुखादः सागरः स्त्रीणां तत्सतीत्वं भावा तु हातव्या ॥ ५८ ॥ हृदयं हरन्ति नार्यों मुनेरपि प्रजायते ॥ ३५ ॥ संगतानि मृगाक्षीणां तडिद्विलसितान्यपि । भ्रकटाक्षविक्षेपैः । दोर्मूलनाभिदेशं प्रदर्शयन्त्यो महाचपलाः क्षणद्वयं न तिष्ठन्ति घनारब्धान्यपि स्वयम् ॥ ३६ ॥ ॥ ५९ ॥ सुमुखेन वदन्ति वल्गुना प्रहरन्त्येव शितेन उत्तमानामपि स्त्रीणां विश्वासो नैव विद्यते । राजप्रियाः कैर- चेतसा । मधु तिष्ठति वाचि योषितां हृदये हालहलं महविण्यो रमन्ते मधुपैः सह ॥ ३७॥ न लज्जा न विनीतत्वं द्विषम् ॥ ६० ॥ अत एव निपीयतेऽधरो हृदयं मुष्टिभिरेव न दाक्षिण्यं न भीरुता । प्रार्थनाभाव एवैकः सतीत्वे कारणं ताड्यते । पुरुषैः सुखलेशवञ्चितैर्मधुलुब्धैः कमलं यथालिभिः स्त्रियाः ॥ ३८ ॥ न दानेन न मानेन नार्जवेन न सेवया । ॥ ६१॥ गुणाश्रयं कीर्तियुतं च कान्तं पतिं विधेय सधनं न शस्त्रेण न शास्त्रेण सर्वथा विषमाः स्त्रियः ॥ ३९ ॥ रतिज्ञम् । विहाय शीघ्रं वनिता व्रजन्ति नरान्तरं शीलसुरूपं पुरुषं दृष्ट्वा भ्रातरं यदि वा सुतम् । योनिः क्लियति गुणादिहीनम् ॥ ६२ ॥ समुद्रवीचीव चलस्वभावाः संध्याघ्रनारीणामामपात्रमिवाम्भसा ॥ ४० ॥ न स्त्रीणामप्रियः लेखेव मुहर्तरागाः । स्त्रियो हृतार्थाः पुरुषं निरर्थ निष्पीकश्चित्प्रियो वापि न विद्यते । गावस्तृणमिवारण्ये प्रार्थयन्ति डितालक्तकवत्त्यजन्ति ॥ ६३ ॥ स्त्रियो हि मूलं निधनवं नवम् ॥ ४१ ॥ 'कुलीना रूपवत्यश्च नाथवत्यश्च नस्य पंसः स्त्रियो हि मलं व्यसनस्य पुंसः । स्त्रियो हि मूलं योषितः । मयोदासु न तिष्ठन्ति स दोषः स्त्रीषु नारद ॥४२॥ नरकस्य पुंसः स्त्रियो हि मूलं कलहस्य पुंसः ॥ ६४ ॥ समयज्ञानर्थवतः प्रतिरूपान्वशे स्थितान् । पतीनां तटमा- अपण्डितास्ते पुरुषा मता मे ये स्त्रीषु च श्रीषु च विश्वसाद्य नालं नार्यः प्रतीक्षितुम् ॥ ४३ ॥ न भयान्नाप्यनुक्रो- सन्ति । श्रियो हि कुर्वन्ति तथैव नार्यो भुजंगकन्यापरिशान्नार्थहेतोः कथंचन । न ज्ञातिकुलसंबन्धात्स्त्रियस्तिष्ठन्ति । सर्पणानि ॥६५॥ अन्यं मनुष्यं हृदयेन कृत्वा अन्यं ततो भर्तृषु ॥४४ ॥ माद्यति प्रमदां दृष्ट्वा सुरां पीत्वा न दृष्टिभिरावयन्ति । अन्यत्र मुश्चन्ति मदप्रसेकमन्यं शरीरेण माद्यति । यस्माद्दष्टिमदा नारी तस्मात्ता परिवर्जयेत् ॥ ४५ ॥ मामयते ॥६६॥ नातिप्रसङ्गः प्रमदास कार्यो नेच्छेयौवने वर्तमानानां मृष्टाभरणवाससाम् । नारीणां खैर- द्रलं स्त्रीषु विवर्धमानम् । अतिप्रसक्तैः पुरुषैर्यतस्ताः वृत्तीनां स्पृहयन्ति कुलस्त्रियः ॥ ४६ ॥ या हि शश्वद्बहुमता क्रीडन्ति काकैरिव लूनपक्षैः ॥ ६७ ॥ कुर्वन्ति तावत्प्रथम रक्ष्यन्ते दयिताः स्त्रियः । अपि ताः संप्रसज्जन्ते कुब्जान्ध प्रियाणि यावन्न जानन्ति नरं प्रसक्तम् । ज्ञात्वाथ तं मन्मथजडवामनैः ॥ ४७ ॥ पङ्गुष्वपि च देवर्षे ये चान्ये | १ प्रतीकाररहितं पारुष्यं क्रौर्य यासां ताः. २ तरङ्गः, ३ सायंतकुत्सिता जनाः । स्त्रीणामगम्यो लोकेऽस्मिन्नास्ति कश्चिन्महा | नाभ्रमिव क्षणमनुरागिण्य. ४ निष्पीडितलाक्षारसरजितकार्पासवत्. - मुने ॥ ४८॥ अलाभात्पुरुषाणां हि भयात्परिजनस्य च । । ५ मरणस्य. ६ दखस्य. .
SR No.002425
Book TitleSubhashit Ratna Bhandagaram
Original Sutra AuthorN/A
AuthorNarayanram Acharya
PublisherNirnaysagar Press
Publication Year1952
Total Pages524
LanguageSanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy