SearchBrowseAboutContactDonate
Page Preview
Page 369
Loading...
Download File
Download File
Page Text
________________ सुभाषितरत्नभाण्डागारम् [ ६ प्रकरणम् पण्डिताः । पुरुषाणां तु पाण्डित्यं शास्त्रेणैवोपदिश्यते ॥ ३ ॥ विधा यालीकविश्रम्भमज्ञेषु त्यक्तसौहृदाः । नवं नवममीप्सन्त्यः पुंश्चल्यः स्वरवृत्तयः ॥ ४ ॥ जल्पन्ति सार्धमन्येन पश्यन्त्यन्यं सविभ्रमम् । हृदये चिन्तयन्त्यन्यं प्रियः को नाम योषिताम् ॥ ५ ॥ स्त्रीणां द्विगुण आहारो लज्जा चापि चतुर्गुणा । साहसं षड्गुणं चैत्र कामश्चाष्टगुणः स्मृतः ॥ ६ ॥ अन्तः क्रूराः सौम्यमुखा अगाधहृदया स्त्रियः । अन्तर्विषा बहिः सौम्या भक्ष्या विषकृता इव ॥ ७ ॥ कामनाम्ना किरौतेन विर्तता मूढचेतसाम् । नार्यो नॅरविहंगानामङ्गबन्धनवागुराः ॥ ८ ॥ दुर्शनाद्धरते चित्तं स्पर्शनाद्रसते बलम् । संगमाह्रसते वीर्यै नारी प्रत्यक्षराक्षसी ॥ ९ ॥ चतुरः सृतः पूर्वमुपायास्तेन वेधसा । न सृष्टः पञ्चमः कोऽपि गृ येन योषितः ॥ १० ॥ स्त्रियस्तु यः कामयते संनिकर्तुं च गच्छति । ईषत्प्रकुरुते सेवां तं तमिच्छन्ति योषितः ॥ ११ ॥ स्थानं नास्ति क्षेणो नास्ति नास्ति प्रार्थयिता नरः । तेन नारद नारीणां सतीत्वमुपजायते ॥ १२ ॥ यो मोहान्मन्यते मूढो रक्तेयं मम कामिनी । स तस्या वशगो नित्यं भवेत्क्रीडाशैर्कुन्तवत् ॥ १३ ॥ अनर्थित्वान्मनुष्याणां भयात्परिजनस्य च । मर्यादायाममर्यादाः स्त्रियस्तिष्ठन्ति सर्वदा ॥ १४ ॥ नासां कश्चिद्गम्योऽस्ति नासां च वयसि स्थितिः । विरूपं रूपवन्तं वा पुमानित्येव भुञ्जते ॥ १५ ॥ रक्तोऽभिजायते भोग्यो नारीणां शांżको यथा । घृष्यते यो दशालम्बी नितम्बे विनिवेशितः ॥ १६ ॥ अलक्तको यथा रक्तो निष्पीड्य पुरुषस्तथा । अबलाभिर्बलाद्रक्तः पादमूले निपात्यते ॥ १७ ॥ शम्बरस्य च या माया या माया नमुचेरपि । बलेः कुम्भीनसेचैव सर्वास्ता योषितो विदुः ॥ १८ ॥ हसन्तं प्रहसन्त्येता रुदन्तं प्ररुदन्त्यपि । अप्रियं प्रियवाक्यैश्च गृह्णन्ति कालयोगतः ॥ १९ ॥ उशना वेद यच्छास्त्रं यच्च वेद बृहस्पतिः । स्त्रीबुद्ध्या न विशिष्येत तस्माद्रक्ष्याः कथं हि ताः ॥ २० ॥ अनृतं सत्यमित्याहुः सत्यं चापि तथानृतम् । इति यास्ताः कथं धीरैः संरक्ष्याः पुरुषैरिह ॥ २१ ॥ अन्तर्विषमया ह्येता बहिश्चैव मनोरमाः । नीताः कृच्छ्रेण पान्थैः श्वभिरिव निबिडं जानुसंकोचकुब्जैरन्त- | गुञ्जाफलसमाकारा योषितः केन निर्मिताः ॥ २२ ॥ यदि दुर्वारदुःखद्विगुणतरकृतायामयामास्त्रियामाः ॥ २२ ॥ पुण्याग्नौ पूर्णवाञ्छः प्रथममगणितल्लोषदोषः प्रदोषे पान्थः सुप्त्वा यथेच्छं तदनु तनुतृणे धामनि ग्रामदेव्याः । उत्कम्पी कर्पटार्धे जरति परिजडे छिद्रिणि च्छिन्ननिद्रे वाते वाति प्रकामं हिमकणिनि क्वणत्कोणतः कोणमेति ॥ २० ॥ संविष्टो ग्रामदेव्याः कुटघटितकुटीकुड्य कोणैकदेशे शीते संवाति वायौ हिमकणिनि रणद्दन्तपङ्क्तिद्वयाः । पान्थः कन्थां निशीथे परिकुथितजरत्तन्तुसंतानगुर्वीं ग्रीवापादाग्रजानुग्रहणचट चटत्कर्पटां प्रावृणोति ॥ २१ ॥ आरात्कारीषवह्नेर्विरचितसुतृणप्रस्तरान्तर्निषण्णैः संशीर्णग्रन्थिकन्थाविवरवश विशच्छीतवाताभिभूतैः । स्यात्पावकः शीतः प्रोष्णो वा शशलाञ्छनः । स्त्रीणां तदा सतीत्वं स्याद्यदि स्याद्दुर्जनो हितः ॥ २३ ॥ या भार्या दुष्टचरिता सततं कलहप्रिया । भार्यारूपेण सा ज्ञेया विदग्धैर्दारुणा जरा ॥ २४ ॥ तस्मात्सर्वप्रयत्नेन नामापि परिवर्जयेत् । स्त्रीणामिह हि सर्वासां य इच्छेत्सुखमात्मनः ३४८ गन्धाविलं सद्यो गोघृतपाचिता न वटकाः शीतं कथं गम्यते ॥ १४ ॥ चुल्लीसीमनि गोरसार्द्रमशनं भुक्त्वा परीत्याऽर्भ - कैरभ्याशे स्वकृषीक्षुयन्त्रनिनदं हर्षात्समाकर्णयन् । शेते संहतगोगणोष्मणि गृहे स्रस्ताम्बरां गेहिनीमालिङ्गयागणय - निशासु तुहिनं प्रोड्डामरः पामरः ॥ १५ ॥ eurotest न पाणिप्रच्छाद्यं नयनयुगमत्यायतमिदं नितम्बस्यौदा - र्यात्त्वरितगतियोगोऽप्यसुलभः । अतिस्वल्पौ पाणी स्तनभरनिरोधान्न मिलितौ निमीलक्रीडायां कलुषयसि मुग्धे किमिति नः ॥ १६ ॥ नैतस्याः प्रसृतिद्वयेन सरले शक्ये पिधातुं दृशौ सर्वत्रैव विलोक्यते मुखशशिज्योत्स्नावितानैरियम् । इत्थं बालतया सखीभिरसकृदृङ्मीलनाकेलिषु व्याषिद्धा रजनीमुखे च नयने स्वे गर्हते कन्यका ॥ १७ ॥ शिशिरवायवः केशानाकुलयन्दृशौ मुकुलयन्वासो बलादाक्षिपन्नातन्वन्पुलकोद्गमं प्रकटयन्नावेगकम्पं गतेः । वारंवारमुदारसीत्कृतभरैर्दन्तच्छदं पीडयन्प्रायः शैशिर एष संप्रति मरुत्कान्तासु कान्तायते ॥१८॥ चुम्बन्तो गण्डभित्तीरलकवति मुखे सीत्कृतान्यादधाना वक्षःसूत्कचुकेषु स्तनभरपुलकोद्भेदमापादयन्तः । ऊरूना कम्पयन्तः पृथुजघनतटात्स्रंसयन्तोंऽशुकानि व्यक्तं कान्ताजनानां विटचरितभृतः शैशिरा वान्ति वाताः ॥ १९ ॥ शिशिरपथिकः स्त्री भावनिन्दा अनृतं साहसं माया मूर्खत्वमतिलोभता । अशौचं निर्दयत्वं च स्त्रीणां दोषाः स्वभावजाः ॥१॥ स्त्रियो ह्यकरुणाः क्रूरा दुर्मर्षाः प्रियसाहसाः । नन्त्यल्पार्थेऽपि विश्रब्धं पतिं भ्रातरमप्युत ॥ २ ॥ स्त्रियो हि नाम खल्वेता निर्सर्गादेव १ असत्यम् २ कपटम् ३ दुःसहाः ४ स्वभावतः १ कपटविश्वासम् २ कुलटाः ३ स्वेच्छा वृत्तयः ४ सह. ५ भिल्लेन. ६ प्रसृताः ७ नरा एव विहंगाः पक्षिणस्तषाम्. ८ पाशाः ९ समुचितावसरः १० क्रीडार्थ पालितः पिअरस्थो हि पक्षी यथा भाषणादि करोति तद्वत्. ११ पट
SR No.002425
Book TitleSubhashit Ratna Bhandagaram
Original Sutra AuthorN/A
AuthorNarayanram Acharya
PublisherNirnaysagar Press
Publication Year1952
Total Pages524
LanguageSanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy