________________
हेमन्तवर्णनम्, शिशिरवर्णनम्
RAGIRArmwarwwwmorror
wwwwwwwwwwwwwwwwwww com
मानांशुकम् । रणत्कनकमेखलं करसरोरुहाभ्यां पुरः पतन्त- ॥५०॥ शीतार्तिप्रसरस्तथाकुलपदन्यासैः समुत्कम्पिभिः पान्थैमपराऽऽददे कुसुमकन्दुकं सुन्दरी ॥ ३९ ॥ वक्रश्रीजित- निर्दयतुच्छगोधननदद्वापारवैः सूचिताः । प्राप्यन्ते हिमपीडिलजितेन्दुमलिनं कृत्वा करे कन्दुकं व्रीडाकौतुकमिश्रभाव- तानि निभृतप्रोद्घाटधूमा घनस्तोकालक्षकुटीरकाः कथमपि मनया तिर्यग्वहन्त्याननम् । भृङ्गाग्रग्रहकृष्णकेतकदल- प्राप्ता गिरिग्रामकाः ॥ ५१ ॥ अन्योन्याहतिदन्तनादमुखरं स्पर्धावतीनां दृशां दीर्घापाङ्गतरङ्गणैकसुहृदां कोऽप्येष पात्री- वक्र मुख कुर्वता नेत्रे साश्रुकणे निमील्य पुलकव्यासङ्गि कृतः ॥ ४० ॥ व्यावलगत्कुचभारमाकुलकचं व्यालोलहारा- कण्डूयता । हा हा हेति सुनिष्ठुरं विवदता बाहू प्रसार्य क्षणं वलि प्रेङ्खत्कुण्डलशोभिगण्डयुगलं प्रवेदि वक्त्राम्बुजम् । पुण्याग्निः पथिकेन पीयत इव ज्वालाहतश्मश्रुणा ॥ ५२ ॥ शश्वद्दत्तकरप्रहारमधिकश्वासं रसादेतया यस्मात्कन्दुक सादरं सुभगया संसेव्यसे तत्कृती ॥४१॥ चञ्चच्चेला
शिशिरवर्णनम् चलानि प्रतिसरणिचलव्यस्तवेणीनि बाहोर्विक्षेपादक्षिणस्य प्रावरणैरङ्गारैगर्भगृहैः स्तनतटैश्च दयितानाम् । संतर्जितप्रचलितवलयस्फारकोलाहलानि । श्वासत्रुट्यद्वचांसि द्रुत- माढ्यानां निपतति शीतं दरिद्रेषु ॥ १॥ मितरकरोत्क्षेपलोलालकानि सस्तस्रञ्जि प्रमोदं दधति मृग- शिशिरसमयस्वभावाख्यानम् दृशां कन्दुकक्रीडितानि ॥ ४२ ॥ अस्याः स्वेदाम्बुबिन्दु- कारणोत्पन्नकोपोऽपि सांप्रतं प्रमदाजनः । निशि शीताच्युततिलकतया व्यक्तवक्त्रेन्दुकान्तेर्वारंवारेण वेगप्रहणन- पदेशेन गाढमालिङ्गति प्रियम् ॥२॥ एते समुल्लसद्भासो रागणनाकेलिवाचालितायाः। तत्पातोत्थानतालक्रमनमितदृश- जन्ते कुन्दकोरकाः । शीतभीता लताकुन्दमाश्रिता इव तारकाः स्ताण्डवोत्तालतालीलालित्यालोभिताः स्म प्रतिकलममुना ॥३॥ अंशुकमिव शीतभयात्संस्त्यानत्वच्छलेन हिमधवलम् । कन्दुकक्रीडितेन ॥ ४३ ॥
अम्भोभिरपि गृहीतं पश्यत शिशिरस्य माहात्म्यम् ॥ ४ ॥ - हेमन्तवायवः ।
आचुम्ब्य बिम्बाधरमङ्गवल्लीमालिङ्गय संस्पृश्य कपोलपालिम् । दधत्यधरचुम्बनं नयनपङ्कजं मुद्रयत्यमन्दपुलकं मनागमल- श्रीखण्डमादाय करेण कान्तः संत्रासयामास सरोरुहाक्षीम् मङ्गमालिङ्गते । विचालयति चालकं चपललोचनानां ॥५॥ तेपनस्तपति स्म मन्दमन्दं ज्वलनोऽपि ज्वलति स्म किंचिहठात्तनोत्यविनयं मरुत्प्रिय इवैष हैमन्तिकः ॥४४॥ देव । शरणं शिशिरेऽथ किं च यूनां युवतीनां स्तनयुग्ममात्रहूणीसीमन्तमुद्रां सपदि तरलयन्कीरकान्ताकचान्तः स्वच्छ- मासीत् ॥६॥ कुसुमयन्कलिनीरलिनीरवैर्मदविकासिभिराहितन्दस्रस्तवस्त्राश्चलचपलतया लोलयन्हारवल्लीम् । प्रालेया
हुंकृतिः । उपवनं निरभर्सयत प्रियान्वियुवतीर्युवतीः शिशिवासपृथ्वीधरशिखरचलच्चारुवारिप्रवाहप्रक्षोभप्रातिभश्रीः प्रस
रानिलः ॥ ७ ॥ उपचितेषु परेष्वसमर्थतां व्रजति कालरति परितो हैमनो गन्धवाहः ॥ ४५ ॥ नीत्वोच्चैर्विक्षिपन्तः
वशाद्बलवानपि । तपसि मन्दगभस्तिरभीषुमान्नहि महाहिमहा
निकरोऽभवत् ॥८॥ अभिषिषणयिषु भुवनानि यः स्मरमिकृततुहिनकणासारसङ्गान्परागान्कौन्दानानन्दितालीनतितर
वाख्यत लोध्ररजश्चयः । क्षुभितसैन्यपरागविपाण्डुरद्युतिरयं सुरभीन्भूरिशो दिमुखेषु । एते ते कुङ्कमाक्तस्तनकलशभरा
| तिरयन्नुदभूद्दिशः॥९॥ शिशिरमासमपास्य गुणोऽस्य नः क इव स्फालनादुच्छलन्तः पीत्वा सीत्कारिवक्त्रं शिशुहरिणदृशां
शीतहरस्य कुचोष्मणः । इति धियास्तरुषः परिरेभिरे धनमतो हेमना वान्ति वाताः॥ ४६॥
नमतोऽनुमतान्प्रियाः॥१०॥अधिलवङ्गममी रजसाधिकं मलिहेमन्तपथिकः
| नितासुमनोदलतालिनः । स्फुटमिति प्रसवेन पुरो हसत्सपदि आहूतोऽपि सहायैरेमीत्युक्त्वा विमुक्तनिद्रोऽपि । गन्तु- कुन्दलता दलतालिनः ॥ ११॥ द्वारं गृहस्स पिहितं शयमना अपि पथिकः संकोचं नैव शिथिलयति ॥४७॥ हेमन्ते नस्य पार्श्व वहिर्वलत्युपरि तूलपटो गरीयान् । अङ्गानुकूलपथिकजनाः प्रियावियुक्ता लोकानां गृहबहिरङ्गणे शयानाः। मनुरागवशं कलत्रमित्थं करोति किमसौ स्वपतस्तुषारः कन्दर्पाकुलमनसां निशासु तेषां शीतं किं लगति जगत्प्रकम्प- ॥ १२ ॥ वह्नः शक्तिलमिव गता दर्शनाद्दाहवृत्तेर्नित्योकारि ॥४८॥ हेमन्ते हिमकरबिम्बचारुमुख्या रामाया द्वन्धे नवमरुबके वर्तते पुष्पकार्यम् । शीतत्रासं दधदिव मृदुभुजपञ्जरे शयानाः। ये कालं परमसुखं नयन्ति तेषां शीतं रविर्याति सिन्धोः कृशानुः शीतैर्मीता इव च दिवसाः किं लगति जगत्प्रकम्पकारि ॥४९॥ हे पान्थ प्रियविप्रयोग- सांप्रतं संकुचन्ति ॥ १३ ॥ पीनोत्तुङ्गपयोधराः परिलसत्संहुतभुग्ज्वालानभिज्ञोऽसि किं किं वा नास्ति तव प्रिया गतघृणः पूर्णचन्द्राननाः कान्ता नैव गृहे गृहे न च दृढं जात्यं न किं वा विहीनो धिया । येनास्मिन्नवकुङ्कमारुणरुचिव्यासङ्ग- काश्मीरजम् । ताम्बूलं न च तूलिका न च पटी तैलं न धर्मोचिते कुन्दानन्दितमत्तषट्पदकुले काले गृहान्निर्गतः । १ वतिः २ सूर्यः. ३ वद्धिः. ४ केशरम्.