________________
सुभाषितरत्नभाण्डागारम्
[६ प्रकरणम्
कन्याप्रसूतस्य धेनुःप्रसङ्गादङ्गाधिकासादितविक्रमस्य । धनं- सालसाङ्गस्तु तस्मात्किमु न भवतु दीर्घा हैमनी यामिनीयम् जयाघीनपराक्रमस्य हिमस्य कर्णस्य च को विशेषः ॥ ११॥ ॥२६॥ जरीज़म्भत्प्रौढद्युमणिकरसंदोहसदृशस्फुरद्दीप्तिवातअलं हिमानीपरिदीर्णगात्रः समापितः फाल्गुनसंगमेन । प्रगुणतरतारुण्यसुभगाम् । हसन्तीं हेमन्ते परिजनअत्यन्तमाकासितकृष्णवर्मा भीष्मो महात्माजनि माघतुल्यः
| युतां वा सुवदनां हसन्ती सेवन्ते परिणतमहाभाग्यनिचयाः ॥ १२॥ अविरलफलिनीवनप्रसूनः कुसुमितकुन्दसुगन्धिगन्ध
| ॥ २७ ॥ वेपन्ते कपयो भृशं कृतजडं गोजाविकं म्लायति
श्वा चुल्लीकुहरोदरं क्षणमपि प्राप्यापि नैवोज्झति । शीतावाहः । गुणमसमयजं चिराय लेभे विरलतुषारकणस्तुषार- |
र्तिव्यसनातुरः पुनरसौ दीनो जनः कूर्मवत्स्वान्यङ्गानि कालः ॥१३॥ निचयिनि लवलीलताविकासे जनयति लोध्र- |
शरीर एव हि निजे निहोतुमाकाङ्क्षति ॥ २८ ॥ शीतांशोसमीरणे च हर्षम् । विकृतिमुपययौ न पाण्डुसूनुश्चलति |
रिव नूतनस्य रुचयो विद्या इवामेधसां विप्रातिक्रमिणां नयान्न जिगीषतां हि चेतः ॥ १४ ॥ कतिपयसहकारपुष्प
विभूतय इव क्षीबस्य बोधा इव । भावैः संवलिता इव रम्यस्तनुतुहिनोऽल्पविनिद्रसिन्दुवारः । सुरभिमुखहिमागमान्तशंसी समुपययौ शिशिरः स्मरैकबन्धुः ॥ १५ ॥ गजपति
| प्रियतमे दृग्भङ्गयः सुभ्रुवां प्रादुर्भूय तिरोभवन्ति सहसा द्वयसीरपि हैमनस्तुहिनयन्सरितः पृषतांपतिः । सलिल
हैमन्तिका वासराः ॥२९॥ लज्जा प्रौढमृगीदृशामिव नवस्त्रीणां
| रतेच्छा इव वैरिण्या नियमा इव स्मितरुचः कुल्याङ्गनासंततिमध्वगयोषितामतनुतातनुतापकृतं दृशाम् ॥ १६ ॥
| नामिव । दंपत्योः कलहा इव प्रणयिता वाराङ्गनानामिव इदमयुक्तमहो महदेव यद्वरतनोः स्मरयत्यनिलोऽन्यदा ।
| प्रादुर्भूय तिरोभवन्ति सहसा हैमन्तिका वासराः ॥ ३० ॥ स्मृतसयौवनसोष्मपयोधरान्सतुहिनस्तु हिनस्तु वियोगिनः
हेमन्ते दधिदुग्धसर्पिरशना माञ्जिष्ठवासोभृतः, काश्मीर॥ १७ ॥ प्रियतमेन यया सरुषा स्थितं न सहसा सहसा
द्रवलिप्तचारुवपुषः खिन्ना विचित्रै रतैः । वृत्तोरुस्तनकामिनीपरिरभ्य तम् । श्लथयितुं क्षणमक्षमताङ्गना न सहसा सहसा
जनकृताश्लेषा गृहाभ्यन्तरे ताम्बूलीदलपूगपूरितमुखा धन्याः कृतवेपथुः ॥ १८॥ भृशमयत याऽधरपल्लवक्षतिरनावरणा
सुखं शेरते ॥ ३१॥ चक्रे चण्डरुचा समं रणमसौ हिममारुतैः । दशनरश्मिपटेन च सीत्कृतैर्निवसितेन सितेन
| हेमन्तपृथ्वीपतिर्ये ये तत्र जिता दिवाकरकरास्ते तेऽमुना सुनिर्ववौ ॥ १९॥ व्रणभृता सुतनोः कलसीत्कृतस्फुरित
तत्क्षणात् । कान्तानां कुचभूधरे निदधिरे मन्येऽहमेवं तदा दन्तमरीचिमयं दधे । स्फुटमिवावरणं हिममारुतैमृदुतया नो चेन्मन्दकरः कथं दिनकरस्तप्तश्च तन्वीस्तनः ॥ ३२ ॥ द्रुतयाधरलेखया ॥ २०॥ धृततुषारकणस्य नभस्वतस्तरु- प्रोद्यत्प्रौढारविन्दयतिभृति विदलत्कुन्दमाद्यविरेफे काले लताङ्गुलितर्जनविभ्रमाः । पृथुनिरन्तरमिष्टभुजान्तरं वनित- प्रालेयवातप्रबलविकसितोद्दाममन्दारदाग्नि । येषां नो कण्ठयानितया न विषेहिरे ॥ २१॥ हिमऋतावपि ताः स्म लग्ना क्षणमपि तुहिनक्षोददक्षा मृगाक्षी तेषामायामियामा भृशस्विदो युवतयः सुतरामुपकारिणि । प्रकटयत्यनुराग- | यमसदनसमा यामिनी याति नूनम् ॥ ३३॥ मकृत्रिमं स्मरमयं रमयन्ति विलासिनः ॥ २२ ॥ प्रालेयशैल
कन्दुकक्रीडा शिखरानिलसंप्रयोगः प्रोत्फुल्लकुन्दमकरन्दहृतालिवृन्दः । पयोधराकारधरो हि कन्दुकः करेण रोषादिव ताड्यते कालोऽयमातपति कुङ्कुमपङ्कपिङ्गप्रोत्तुङ्गरम्यरमणीकुचसङ्ग- मुहुः । इतीव नेत्राकृतिभीतमुत्पलं तस्याः प्रसादाय योग्यः ॥२३॥ शुकहरितयवानां सीनि नीहारभासः सपदि पपात पादयोः ॥ ३४ ॥ वनिताकरतामरसाभिहतः पतितः विगतनिद्राः क्रौञ्चकान्ताः क्षपान्ते । विदधति कमनीयक्वाणमु- पतितः पुनरुत्पतसि । विदितं खलु कन्दुक ते हृदयं द्यत्ककारं सरलितगलनालं जर्जरस्फाररेफम् ॥२४॥ लघुनि वनिताधरसंगमलुब्धमिव ॥३५॥ सानन्दकन्दुकविहारतृणकुटीरे क्षेत्रकोणे यवानां नवकलमपलालस्रस्तरे सोपधाने। विधौ वधूनां दोलायमानमणिकङ्कणनिक्कणेन । उड्डायितेषु परिहरति सुषुप्त हालिकद्वन्द्वमारात्कुचकलशमहोष्माबद्धरेख- युवचित्तविहंगमेषु श्येना इव स्मृतिभुवो विशिखा विलग्नाः स्तुषारः ॥ २५॥ अपि दिनमणिरेष क्लेशितः शीतसंधैरथ ॥ ३६ ॥ स्मरशरधिनिकाशं कर्णपाशं कृताङ्गी रयविगलितनिशि निजभार्या गाढमालिङ्गय दोर्ध्याम् । स्वपिति पुनरुदेतुं तालीपत्रताटङ्कमेकम् । वहति हृदयचोरं कुङ्कुमन्यास
गौर वलयितमिव नालं लोचनेन्दीवरस्य ॥ ३७ ॥ १ कन्याराशावुत्पन्नस्य, पक्षे,-कुमारिकायां प्रसूतस्य. २ धनू ।
अमन्दमणिनूपुरक्वणनचारुचारिक्रमं झणज्झणितमेखलाराशिसंगमेनाङ्गेषु शरीरेष्वधिकमासादितः संपादितो विक्रमो रोमाचोत्पादनादिरूपः पराक्रमो येन: पक्षे,-धनुर्विद्ययादेशेष संपादितः स्खलिततारहारच्छटम् । इदं तरलकङ्कणावलिविशेषवाचालितं पराक्रमो येन. ३ धनंजयोऽग्निस्तदधीनः पराक्रमो बलं यस्य पक्षे,- मनो हरति सुभ्रवः किमपि कन्दुकक्रीडनम् ॥ ३८॥ भ्रमधनंजयोऽर्जुनस्तदधीनपराक्रमः. ४ सूर्यः.
चरणपल्लवक्कणदमन्दमञ्जीरकं परिस्खलदुरोरुहस्तबककम्प