SearchBrowseAboutContactDonate
Page Preview
Page 366
Loading...
Download File
Download File
Page Text
________________ शरद्वर्णनम्, हेमन्तवर्णनम् न कमलं कमलम्भयदम्भसि ॥ ३६ ॥ विगतसस्यजिघत्समघट्टयत्कलमगोपवधूर्न मृगन्रजम् । श्रुततदीरितकोमल - गीतकध्वनिमिषेऽनिमिषेक्षणमग्रतः ॥ ३७ ॥ कृतमदं निगदन्त इवाकुली कृतजगत्रयमूर्जमतङ्गजम् । ववुरयुक्छदगुच्छसुगन्धयः सततगास्ततगानगिरोऽलिभिः ॥ ३८ ॥ तीक्ष्णं रविस्तपति ं नीच इवाचिराढ्यः शृङ्गं रुरुस्त्यजति मित्रमिवाकृतज्ञः । तोयं प्रसीदति मुनेरिव चित्तवृत्तिः कामं दरिद्र इव शोषमुपैति पङ्कः ॥ ३९ ॥ आसादितप्रकटनिर्मलचन्द्रहासः प्राप्तः शरत्समय एष विशुद्धकान्तः । उत्खाय गाढतमसं घनकालमुग्रं रामो दशास्यमिव संभृतबन्धुजीवः ॥ ४० ॥ वृद्धाङ्गनेव विजहौ सरिदुद्धतत्वं वेदान्तिनामि मनः शुचि नीरमासीत् । चन्द्रे प्रभा युवतिवक्र इवाद्भुताभूद्विद्वत्कवित्वमिव केकिरुतं न रेजे ॥ ४१ ॥ मधुमधुरिमभङ्गीं भेजिरे हंसनादास्तु हिनपटललीलां लेभिरे वारिवाहाः । क्षितिरभवदपङ्का किं च रोलम्बबालावलिकलितनलिन्यः शैवलिन्यस्तदासन् ॥ ४२ ॥ स्फुटं स्फुटपलाशवत्सुभगभासिचञ्चपुटे विपाककपिशीकृताः कलममञ्जरीर्बिभ्रती । बभौ दिवि शुकावलिः कुवलयच्छविर्जङ्गमा स्वभावहृदयं गमा विबुधचापलक्ष्मीरिव ॥ ४३ ॥ अपाकृत्याशेषाण्यपि च घनजालानि परितस्त मोधूमस्तोमोद्भवमलिनिमानं च तदनु शरच्चन्द्रः शिल्पी रतिपतिमुदेऽसौ निजकरैः सुधासंदोहाद्रेर्भुवनभवनं पाण्डुरयति ॥ ४४ ॥ रम्यं हर्म्यतलं नवाः सुनयना गुञ्जद्विरेफा लताः प्रोन्मीलन्नव मालती सुरभयो वाताः सचन्द्राः क्षपाः । यद्येतानि जयन्ति हन्त परितः शस्त्राण्यमोघानि मे तद्भोः कीगसौ विवेकविभवः कीदृक्प्रबोधोदयः ॥ ४५ ॥ अर्ध सुप्तो निशायाः सरभससुरतायाससन्नश्लथाङ्गः प्रोद्भूतासह्यतृष्णो मधुमदविरतौ हर्म्यष्पृष्ठे प्रबुद्धः । संभोगक्लान्तकान्ता शिथिल भुजलतावर्जितं कर्करीतो ज्योत्स्नाभिन्नाच्छधारं न पिबति सलिलं शारदं मन्दपुण्यः ॥ ४६ ॥ चेतः कर्षन्ति सप्तच्छद कुसुमरसासारसौरभ्यलुभ्यद्भृङ्गीसंगीतभङ्गिश्रुतिसुभगदिशो वासराः शारदीनाः । किं च व्याकोशपङ्केरुहमधुरमुखीं संचरच्चञ्चरीकश्रेणीबेणीसनाथां रमयति तरुणः पद्मिनीमंशुमाली ॥ ४७ ॥ भ्रमरक्रीडा ३४५ ततस्ततः प्रेरितलोललोचना । विवर्तित रियमद्य शिक्ष भयादकामापि हि दृष्टिविभ्रमम् ॥ ५१ ॥ करौ धुनाना नवपल्लवाकृती वृथा कृथा मानिनि मा परिश्रमम् । उपेयुष कल्पलताभिशङ्कया कथं न्वितस्त्रस्यति षट्पदावलिः ॥ ५२ ॥ चेलाञ्चलेन चलहारलता प्रकाण्डैर्वेणीगुणेन च चलद्बलयीकृतेन । हेलाहित भ्रमरक भ्रममण्डली भिश्छत्रत्रयं रचयतीव चिरं नतभ्रूः ॥ ५३ ॥ मुक्ते काञ्चनकुण्डले निपतिते माणिक्यभूषामणौ कीर्णे केलिसरोरुहे विगलिते मुक्ताकलापे सति । निःश्वस्याम्बुजलोचनाभ्रम रिकानृत्यावसाने पुनः प्राणेशच्युतिशङ्कयेव हृदये हस्तारविन्दं ददौ ॥ ५४ ॥ शरद्वायवः लोलधम्मिल्लमल्लिकामोदवासिताः ॥ ५५ ॥ वान्तिकारवान्ति रात्रौ रतिक्लान्तकामिनीसुहृदोऽनिलाः । ललनावाता नवरतम्लानवधू सुभगाः सप्तच्छदसुगन्धयः । गमनमन्थराः ॥ ५६ ॥ शरत्पथिकः पङ्कानुषङ्गं पथि विस्मरन्तः कथावशेषे च पयोदवृन्दे | मार्गेषु चन्द्रातपपिच्छिलेषु पदे पदे चस्खलुरध्वनीनाः ॥ ५७ ॥ इह निचुलनिकुञ्जे वंशसंभारभाजि स्वपिषि यदि मुहूर्त पश्यसि क्षेत्रमेतत् । इति पथिकमकस्मान्मार्ग एवोपविष्टं वदति तरुणकान्तं गोपिका साङ्गभङ्गम् ॥ ५८ ॥ हेमन्तवर्णनम् हेमन्तहिभनिस्पन्दमवलोक्य मनोभवम् । प्रहर्तुं सुभ्रुवां चेतो रविर्देवो धनुर्दधौ ॥ १ ॥ दुराशेव दरिद्रस्य तृष्णैव कृपणस्य च । अहो न विरमत्येषा हन्त हेमन्तयामिनी ॥२॥ हेमन्ते बहुदोषाढ्ये द्वौ गुणौ सर्वसंमतौ । अयत्नशीतलं वारि सुरतं स्वेदवर्जितम् ॥ ३ ॥ हेमन्तसमयस्वभावाख्यानम् अलक्षितकुचाभोगं भ्रमन्ती नृत्यभूमिषु । स्मरेणापि सरोजाक्षी न लक्ष्यीक्रियते शरैः ॥ ४८ ॥ भ्रमात्प्रकीर्णे भ्रमरीषु किंचिच्चलाञ्च चञ्चललोचनायाः । कुचौ कदाचिज्जघनं युवानो विलोक्य साफल्यमवापुरक्ष्णोः ॥ ४९ ॥ परिभ्रमन्त्या भ्रमरीविनोदे नितम्बबिम्बाद्विगलदुकूलम् । विलोक्य कस्याश्चन कोमलाङ्गयाः पुंभावमन्याः शीतलं वारि निशा च सुरतक्षमा ॥ ४ ॥ हसन्तीं वा हे हेमन्त स्मरिष्यामि त्वय्यतीते गुणद्वयम् । अयत्नहसन्तीं वा हसन्तीं वामलोचनाम् । हेमन्ते ये न सेवन्ते शीतज्वरातुराः । जीवन्ति हरिणाक्षीणां वक्षोजाश्लेषरक्षिताः ते नूनं दैववञ्चिताः ॥ ५ ॥ कामिनो हन्त हेमन्त निशि ॥ ६ ॥ अद्य शीतं वरीवर्ति सरसर्ति समीरणः । अपत्नीको मरीमर्ति नरीनर्ति कुचोष्मवान् ॥ ७ ॥ हिमधवलदन्तकेशी मन्दद्युतितारका बृहत्तिमिरा द्विगुणीभूता रजनी वृद्धेव शनैः शनैर्याति ॥ ८ ॥ अम्बरमेष रमण्यै यामिन्यै वासरः प्रेयान् । अधिकं ददौ निजाङ्गादथ संकुचितः स्वयं तस्थौ ॥ ९ ॥ विकसति सूर्ये विकसति मुकुलति चास्तङ्गते तस्मिन् । सुदृशो ववाञ्छुः ॥ ५० ॥ यतो यतः षट्चरणोऽभिवर्तते शिशिरे निःस्वकुटुम्बः पङ्कजलीलां समुद्वहति ॥ १० ॥ ४४ सु. र. भां.
SR No.002425
Book TitleSubhashit Ratna Bhandagaram
Original Sutra AuthorN/A
AuthorNarayanram Acharya
PublisherNirnaysagar Press
Publication Year1952
Total Pages524
LanguageSanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy