Book Title: Subhashit Ratna Bhandagaram
Author(s): Narayanram Acharya
Publisher: Nirnaysagar Press

View full book text
Previous | Next

Page 338
________________ बाह्यरतक्रीडावर्णनम् , सुरतप्रशंसा, नववधूसंगमे सखीवाक्यम् , नववधूसंगमः ३१७ ष्वपि कामः ॥ १३ ॥ ह्रीभरादवनतं परिरम्भे रागवानव- | निबिडकञ्चकोत्तारणे ॥३॥ नरैर्विफलजन्मभिर्गिरिदरी न किं टुजेष्ववकृष्य । अर्पितोष्ठदलमाननपद्मं योषितो मुकुलिताक्ष- | सेव्यते न चेच्छ्रवणगोचरीभवति जातुचिज्जन्मनि । कपोतमधासीत् ॥ १४ ॥ पल्लवोपमिति साम्यसपक्षं दष्टवत्यधरबि- रवमाधुरी विरचनानुकारादरीरतासहकृशोदरीवचनकाकुरीतिम्बमभीष्टे । पर्यकूजि सरुजेव तरुण्यास्तालोलवलयेन करेण ध्वनिः ॥ ४ ॥ संदष्टेऽधरपल्लवे सचकितं हस्ताग्रमा॥ १५ ॥ केनचिन्मधुरमुल्बणरागं बाष्पतप्तमधिकं विरहेषु । धुन्वती मा मा मुञ्च शठेति कोपवचनैरानर्तितभ्रूलता । ओष्ठपल्लवमपास्य मुहूर्त सुभ्रवः सरसमक्षि चुचुम्बे ॥ १६॥ सीत्काराश्चितलोचना सरभसं यश्चुम्बिता मानिनी प्राप्तं तैविहारः रमृतं श्रमाय मथितो मडैः सरैः सागरः॥५॥ किं चैतैर्गरुआवृतान्यपि निरन्तरमुच्चैर्योषितामुरसिजद्वितयेन । सेवनैः किमपरव्योमार्चनैः किं फलं किं स्यादध्ययनेन मे रागिणामित इतो विमृशद्भिः पाणिमिर्जगृहिरे हृदयानि सुरपदप्राप्त्याथ किं वा फलम् । एतस्याः कुचकुम्भसंभ्रम॥ १७ ॥ कामिनामसकलानि विभुग्नैः खेदवारिमृदुभिः | परीरम्भप्रवाहोद्गमस्वेदाम्भोभिरनङ्गवह्निरधुना निर्वापितो नो करजाप्रैः । अक्रियन्त कठिनेषु कथंचित्कामिनीकुच- | यदि ॥ ६ ॥ प्राङ् मा मेति मनागनागतगुणं जाताभितटेषु पदानि ॥ १८ ॥ सोष्मणस्तनशिलाशिखरामादात्तधर्म- | लापं ततः सव्रीडं तदनु श्लथोद्यममनु प्रभ्रष्टधैर्य पुनः । सलिलैस्तरुणानाम् । उच्छृसत्कमलचारुषु हस्तैर्निम्ननाभिसर- | प्रेमान॒स्पृहणीयनिर्भररहःक्रीडाप्रगल्भं ततो निःसङ्गाङ्गविघर्षसीषु निपेते ॥ १९॥ आमृशद्भिरभितो वलिवीचीर्लोल- णाधिकसुखं रम्यं कुलस्त्रीरतम् ॥ ७॥ शङ्काशृङ्खलितेन मानवितताङ्गुलिहस्तैः । सुभ्रुवामनुभवात्प्रतिपेदे मुष्टिमेयमिति | यत्र नयनप्रान्तेन न प्रेक्ष्यते केयूरध्वनिभूरिभीतिचकितं नो मध्यमभीष्टैः ॥ २० ॥ प्राप्य नाभिनदमज्जनमाशु प्रस्थितं | यत्र वाश्लिष्यते । नो वा यत्र शनैरलग्नदशनं बिम्बाधरः निवसनग्रहणाय । औपनीविकमरुन्ध किल स्त्री वल्लभस्य | | पीयते नो वा यत्र विधीयते च मणितं तत्किं रतं कामिनोः करमात्मकराभ्याम् ॥ २१ ॥ कामिनः कृतरतोत्सवकाल- | ॥ ८ ॥ आकाशे नटनं सरोरुहयुगे मञ्जीरमञ्जध्वनिः क्षेपमाकुलवधूकरसङ्गि । मेखलागुणविलग्नमसूयां दीर्घसत्र- शीतांशो कलकूजितं किसलये पीयूषपानोत्सवः । स्वर्गक्षोणिमकरोत्परिधानम् ॥ २२॥ अम्बरं विनयतः प्रियपाणेर्यो | घर नखात्परिभवो ध्वान्ते कराकर्षणं रम्भायां रसनारवषितश्च करयोः कलहस्य । वारणामिव विधातुमभीक्ष्णं स्तरुणयोः पुण्यानि मन्यामहे ॥ ९॥ कक्ष्यया च वलयैश्च शिशिर्छ ॥ २३ ॥ ग्रन्थिमुद्रथयितुं हृद __नववधूसंगमे सखीवाक्यम् येशे वाससः स्पृशति मानधनायाः । भ्रूयुगेण सपदि प्रति रक्षामालिकया बाले बद्धया किं प्रयोजनम् । अवश्यंपेदे रोमभिश्च सममेव विभेदः ॥ २४ ॥ आशु लचित- | भाविनावेतौ कुचग्रहकचग्रहौ ॥ १॥ बाला तन्वी मृदुतनुवतीष्टकराग्रे नीविमर्धमुकुलीकृतदृष्ट्या । रक्तवैणिकहताधर- | रियं त्यज्यतामत्र शङ्का दृष्टा काचिद्रमरभरतो मञ्जरी भज्यतन्त्रीमण्डलक्वणितचारु चुकूजे ॥ २५ ॥ आयताङ्गुलिरभूद- माना । तस्मादेषा रहसि भवता निर्दयं पीडनीया मन्दातिरिक्तः सुभ्रुवां ऋशिमशालिनि मध्ये । श्रोणिषु प्रियकरः कान्ता विसृजति रसं नेक्षुयष्टिः समग्रम् ॥ २॥ नीरन्धं पृथुलासु स्पर्शमाप सकलेन तलेनः॥ २६॥ चक्रुरेव लल- परिरभ्यते प्रियतमो भूयस्तरां चुम्ब्यते तद्बाढं क्रियते यदस्य नोरुषु राजीः स्पर्शलोभवशलोलकराणाम् । कामिनामनिभृ- रुचिरं चाटूत्करैः स्तूयते । सख्या मुग्धवधूरसौ रतविधौ तान्यपि रम्भास्तम्भकोमलतलेषु नखानि ॥ २७ ॥ ऊरुमूल- | यत्नेन सा शिक्षिता निर्धान्तं गुरुणा पुनः शतगुणं पञ्चेषुणा चपलेक्षणमघ्नन्यैर्वतंसकुसुमैः प्रियमेताः । चक्रिरे सपदि | कारिता ॥३॥ नार्यस्तन्वि हठाद्धरन्ति रमणं तिष्ठन्ति नो तानि यथार्थ मन्मथस्य कुसुमायुधनाम ॥ २८ ॥ वारितास्तत्किं ताम्यसि किं च रोदिषि मुधा तासां प्रियं मा कृथाः । कान्तः केलिरुचियुवा सहृदयस्तादृक्पतिः कातरे सुरतप्रशंसा किं नो बर्बरकर्कशैः प्रियशतैराक्रम्य विक्रीयते ॥ ४ ॥ सुरते च समाधौ च मनो यत्र न लीयते । ध्यानेनापि हि किं तेन किं तेन सुरतेन वा ॥१॥ यत्र न मदन नववधूसंगमः विकारः सद्भावसमर्पणं च गात्राणाम् । तस्मिन्नुद्धतभावे पशु- यावकरसार्द्रपादप्रहारशोणितकचेन दयितेन । मुग्धा कर्मणि पशव एव रज्यन्ते ॥ २॥ प्रतिक्षणसमुल्लसन्नव- साध्वसतरला विलोक्य परिचुम्बिता सहसा ॥ १ ॥ कलाकलापान्वितक्षपाकरविलोकने यदि तवास्ति कौतूहलम् । आभाति बालिकेयं पाणिस्पर्शेन पुलकितावयवा । अभिनवविलोकय तदा सखे सुरतसंगरालोकनप्रहृष्टदयितामुखं | वसन्तसङ्गादाविमुकुलेव बालचूतलता ॥ २॥ खिधति

Loading...

Page Navigation
1 ... 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524