Book Title: Subhashit Ratna Bhandagaram
Author(s): Narayanram Acharya
Publisher: Nirnaysagar Press
View full book text
________________
विपरीतरतक्रिया, सुरतनिवृत्तिः
३२१
लताण्डवं च रुचिरं विक्रम्य कान्तोपरि क्लान्ता वक्षसि | करकिसलयं धूत्वा धूत्वा विमार्गति वाससी क्षिपति सुमनोकामिनां मुकुलितप्रान्ताक्षिकं शेरते ॥ २० ॥ प्रागल्भ्यं पुरु- मालाशेष प्रदीपशिखां प्रति । स्थगयति मुहुः पत्युनॆत्रे पायिते मम पुरः पश्येति संनद्धया तन्व्या ताम्यदुरोजयापि विहस्य समाकुला सुरतविरतौ रम्या तन्वी मुहुर्मुहुरीक्षते सुचिरं विक्रम्य रम्यं तया । श्रान्ता वक्षसि मे निपत्य च ॥ १७ ॥ सुरतविरतक्रीडावेशश्रमश्लथहस्तया रहसि गलितं पुनः सापत्र सस्मितं साकूतं च समीक्षितं मृगदृशा यत्त- | तन्व्या प्राप्तुं न पारितमंशुकम् । रतिरसजडैरङ्गैरङ्गे पिधातुत्कथं कथ्यते ॥ २१॥
मशक्तया प्रियतमतनौ सर्वाङ्गीणं प्रविष्टमधृष्टया ॥ १८ ॥
प्रियकृतपटस्तेयत्रीडाविलम्बनविह्वलां किमपि कृपणालापां सुरतनिवृत्तिः
बालां विलोक्य ससंभ्रमः । अपि विचलिते स्कन्धावारे गते संन्यासमकृत काञ्ची जही ठत्रं दुकूलमबलायाः । | सुरताहवे त्रिभुवनमहाधन्वी स्थाने न्यवर्तत मन्मथः तत्याज रागमधरो मुक्तिमुरीचक्रिरे चिकुराः ॥ १॥ सुतनु ॥ १९ ॥ शयानस्योत्तानं हृदि निहितवक्षोरुहभरा तिरश्चीने श्रुतिसेवनतो मन्ये नयनं निरञ्जनं जातम् । मुग्धा नेहा- वक्त्रे निबिडकलितात्मीयवदना । समाक्रम्योरुभ्यामतिकबरी युक्तां मुक्तिं कथं प्राप ॥२॥ खिन्नालसनयनान्तं
दृढतरं सक्थियुगलं स्वपित्यम्भोजाक्षी शिथिलभुजबन्धेयखिन्नालिकलग्नकुन्तलस्तबकम् । वदनमवलुप्ततिलकं मदनं मधुना ॥ २० ॥ मुखं जृम्भारम्भि प्रसरति मदामोदलहरी नेदयति दवयति धृतिं मे ॥ ३ ॥ पपात मेरोः सुरसिन्धु
दृशोस्तन्द्राभारः स्फुरति विगलत्यङ्गलतिका । त्वमेतादृक्कान्तिः धारा ववर्ष तारागणमन्धकारः । बभूव भृङ्गावलिरप्यकम्पा
कमलमुखि धन्यैव नितरामसौ धन्यो यस्ते सकलरजनी शशाम शम्पालतिकाविलासः ॥ ४॥ पपात गङ्गा हरमौलि- जागरयिता ॥ २१ ॥ प्रियायाः प्रत्यूषे गलितकबरीबन्धनसङ्गादन्धं तमोभूतमपेतबन्धम् । तडिल्लता चञ्चलताम- विधावुदञ्चद्दोवल्लीदरदलितचेलाञ्चलमुरः । घनाकूते पश्यहासीदस्पन्दमासीदरविन्दयुग्मम् ॥ ५ ॥ कामसंगरविधौ त्यथ मयि समन्दाक्षिवलितं नमन्त्या यद्रूपं नहि लिखितुमृगीदृशः प्रौढपौरुषधरे पयोधरे । खेदराजिरुदियाय सर्वतः | मीशो मनसिजः ॥ २२ ॥ रतान्ते प्राणेशे वसनमददाने पृष्पवृष्टिरिव पुष्पधन्वनः ॥६॥ संगताभिरुचितैश्चलितापि कथमपि स्थिताया याचन्त्या वितर मम चेलं गुणनिधे । प्रागमुच्यत चिरेण सखीव । भूय एव समगंस्त रतान्ते सरोष पश्यन्त्याः किमपि च हसन्त्याः परिचलन्नमन्त्याहीर्वधूभिरसहा विरहस्य ॥ ७ ॥ प्रेक्षणीयकमिव क्षणमास- | स्तद्रूपं न हि लिखितुमीशो मनसिजः ॥२३॥ शान्ते मन्मथन्हीविभङ्गरविलोचनपाताः । संभ्रमद्रुतगृहीतदुकूलच्छाद्य- | संगरे रणभृतां सत्कारमातन्वती वासोऽदाजघनस्य पीनमानवपुषः सुरतान्ताः ॥ ८॥ अप्रभूतमतनीयसि तन्वी कुचयोहारं श्रुतेः कुण्डलम् । बिम्बोष्ठस्य च वीटिकां काञ्चिधाग्नि पिहितैकतरोरु । क्षौममाकुलकरा विचकर्ष सुनयना पाण्यो रणत्कङ्कणे पश्चाल्लम्बिनि केशपाशनिचये क्रान्तपल्लवमभीष्टतमेव ॥ ९॥ मृष्टचन्दनविशेषकभक्तिर्धष्ट- युक्तो हि बन्धक्रमः ॥ २४ ॥ नेपथ्यादपि राजते हि भूषणकदर्थितमाल्यः । सापराध इव मण्डनमासीदात्मनैव नितरां व्यालुप्तभूषा तनुः संभोगश्रममीलितं विजयते चक्षुः सुदृशामुपभोगः ॥ १०॥ योषितः पतितकाञ्चनकाश्चौ मोह- कटाक्षादपि । गाढालिङ्गनकौतुकादपि नवं दोर्वल्लिविप्रेसनं नातिरभसेन नितम्बे । मेखलेव परितः स्म विचित्रा राजते प्रीत्यालापरसादपि प्रियतमं मौनं कुरङ्गीदृशः ॥ २५ ॥ नवनखक्षतलक्ष्मीः ॥ ११ ॥ भातु नाम सुदृशां दशनाङ्कः | निवृत्ते सुरतोत्सवे बहुविधे जातेऽधिकेऽङ्गक्लमे तल्पे खेदपाटलो धवलगण्डतलेषु । दन्तवाससि समानगुणश्रीः संमुखो- | जलार्द्रचन्दनमये किंचिद्गृहीतेऽम्बरे । सान्द्रस्नेहवशाद्विशेषऽपि परभागमवाप ॥ १२ ॥ सुभ्रुवामधिपयोधरपीठं | विषयव्यासङ्गजिह्मात्मनोद॑पत्योः स्मरघरमरातुरतया भूयोऽपि पीडनैजुटितवत्यपि पत्युः । मुक्तमौक्तिकलघुर्गुणशेषा हार- जाता स्पृहा ॥ २६॥ मुक्ताभूषणमिन्दुबिम्बमजनि व्याकीर्णयष्टिरभवद्गुरुरेव ॥ १३ ॥ विश्रमार्थमुपगूढमजलं यत्प्रियैः | तारं नभः स्मारं चापमपेतचापलमभूदिन्दीवरे मुद्रिते । प्रथमरत्यवसाने । योषितामुदितमन्मथमादौ तद्वितीयसुरतस्य | व्यालीनं कलकण्ठकण्ठनिनदैर्मन्दानिलैमन्दितं निष्कम्पबभूव ॥ १४ ॥ आस्तृतेऽभिनवपल्लवपुष्पैरप्यनारतरताभि- | स्तबकापि चम्पकलता साभून्न जानेऽथ किम् ॥ २७ ॥ रताभ्यः । दीयते स्म शयितुं शयनीये न क्षणः क्षणद- | नीव्यां संयमनं कचे नियमनं श्रोणीतले चासनं निःश्वासायापि वधूभ्यः ॥ १५॥ उपबर्हमम्बुजदृशो निजं भुजं भ्यसनं मुखे समभवत्प्रत्याहृतिभूषणे । ध्यानं प्रेमणि धारणा विरचय्य वक्रमपि गण्डमण्डले । निजसक्थि सक्थिनि स्तनतटे तन्न्याः समाधिः प्रिये निर्वेदादिव किं रतान्तसलभा निधाय सादरं स्वपिति स्तनाप्तिकराम्बुजो युवा ॥ १६॥ | सर्वाङ्गयोगोत्सवः ॥ २८ ॥ निर्लेपौ कुचकुङ्मलौ कच
४१ सु. र. भा.
Page Navigation
1 ... 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524