Book Title: Subhashit Ratna Bhandagaram
Author(s): Narayanram Acharya
Publisher: Nirnaysagar Press

View full book text
Previous | Next

Page 359
________________ सुभाषितरत्नभाण्डागारम् [६ प्रकरणम् रुत्कलापैः प्रस्निग्धकेकैरभिनन्द्यमानम् । श्रोत्रेषु संमूर्च्छति रपि बिभ्रतीः श्रियम् । निरीक्ष्य रामा बुबुधे नभश्चरैरक्तमासां गीतानुगं वारिमृदङ्गवाद्यम् ॥ ६५ ॥ संदष्ट- रलंकृतं तद्वपुषैव मण्डनम् ॥ ८३ ॥ तथा न पूर्व कृतभूषवस्त्रेष्वबलानितम्बेष्विन्दुप्रकाशान्तरितोडुतुल्याः । अमी णादरः प्रियानुरागेण विलासिनीजनः । यथा जलार्दो नखजलापूरितसूत्रमार्गा मौनं भजन्ते रशनाकलापाः ॥ ६६ ॥ मण्डनश्रिया ददाह दृष्टीश्च विपक्षयोषिताम् ॥ ८४ ॥ एताः करोत्पीडितवारिधारा दोत्सखीभिर्वदनेषु सिक्ताः । शुभाननाः साम्बुरुहेषु भीरवो विलोलहाराश्चलफेनपतिषु । वक्रेतरागैरलकैस्तरुण्यश्चूर्णारुणान्वारिलवान्वहन्ति ॥ ६७ ॥ नितान्तगौर्यो हृतकुङ्कुमेष्वलं न लेभिरे ताः परभागमूर्मिषु उद्बन्धकेशश्युतपत्रलेखो विश्लषिमुक्ताफलपत्रवेष्टः । मनोज्ञ ॥ ८५॥ हृदाम्भसि व्यस्तवधूकराहते रवं मृदङ्गध्वनिधीरएव प्रमदामुखानामम्भोविहाराकुलितोऽपि वेषः ॥ ६८ ॥ मुज्झति । मुहुः स्तनस्तालसमं समाददे मनोरम नृत्यमिव उन्मृष्टपत्राः कलितालकान्ताः कण्ठेषु लग्ना जघनं स्पृशन्तः । प्रवेपितम् ॥ ८६ ॥ श्रिया हसद्भिः कमलानि सस्मितैरलंस्तनस्थलेष्वाहतिमादधाना गता वधूनां प्रियतां जलौघाः कृताम्बुः प्रतिमागतैर्मुखैः । कृतानुकूल्या सुरराजयोषितां ॥ ६९॥ हृतोऽङ्गरागस्तिलकं विमृष्टं लब्धान्तरेरेभिरतीव प्रसादसाफल्यमवाप जाह्नवी ॥ ८७ ॥ परिस्फरन्मीनविधमत्वा । सुसंहितेनेति तदा जलानामदायि मध्यं न कुच- हितोरवः सुराङ्गनास्त्रासविलोलदृष्टयः । उपाययुः कम्पितद्वयेन ॥ ७० ॥ निरीक्ष्य वेणीप्रतिबिम्बमेणीदृशो भुजंगभ्रम पाणिपल्लवाः सखीजनस्यापि विलोकनीयताम् ॥ ८ ॥ मावहन्त्यः । पतढुकूल धुतबाहुमूल झम्पाप्रकम्पाकुलिताः भयादिवाश्लिष्य झपाहतेऽम्भसि प्रियं मदानन्दयति स्म प्रचेलुः ॥ ७१ ॥ अथ स्फुरन्मीनविधूतपङ्कजा विपङ्कतीर मानिनी । अकृत्रिमप्रेमरसाहितैर्मनो हरन्ति रामाः कृतकैस्खलितोर्मिसंहतिः । पयोऽवगाळ कलहंसनादिनी समा रपीहितैः ॥ ८९ ॥ तिरोहितान्तानि नितान्तमाकुलैरपां जुहावेव वधूः सुरापगा ॥ ७२ ॥ प्रशान्तधर्माभिभवः शनै विगाहादलकैः प्रसारिभिः । ययुर्वधूनां वदनानि तुल्यतां विवान्विलासिनीभ्यः परिमृष्टपङ्कजः । ददौ भुजालम्बमिवात्तशीकरस्तरङ्गमालान्तरगोचरोऽनिलः ॥ ७३ ॥ गतैः सहावैः . द्विरेफवृन्दान्तरितैः सरोरुहैः ॥ ९० ॥ करौ धुनाना नवकलहंसविक्रमं कलत्रभारैः पुलिनं नितम्बिभिः । मुखैः । पल्लवाकृती पयस्यगाधे किल जातसंभ्रमा । सखीषु निर्वाच्यसरोजानि च दीर्घलोचनैः सुरस्त्रियः साम्यगणान्निरासिरे मघाट्यदूषितं प्रियाङ्गसंश्लेषमवाप मानिनी ॥ ९१॥ प्रियः ॥ ७४ ॥ विभिन्नपर्यन्तगमीनपङ्कयः पुरो विगाढाः सखिभि- सलीलं करवारिवारितः प्रवृद्धनिःश्वासविकम्पितस्तनः । मरुत्वतः । कथंचिदापः सुरसुन्दरीजनैः सभीतिभिस्तत्प्र सविभ्रमाधूतकराग्रपल्लवो यथार्थतामाप विलासिनीजनः थमं प्रपेदिरे ॥ ७५ ॥ विगाढमात्रे रमणीभिरम्भसि प्रयत्न- ॥ ९२ ॥ उदस्य धैर्य दयितेन सादरं प्रसादितायाः करवारिसंवाहितपीवरोरुभिः । विभिद्यमाना विससार सारसानुदस्य वारितम् । मुखं निमीलन्नयनं नतभ्रवः श्रियं सपत्नीवदतीरेषु तरङ्गसंहतिः ॥ ७६ ॥ शिलाघनै कसदामुरःस्थलै- नादिवाददे ॥ ९३ ॥ विहस्य पाणौ विधृते धृताम्मसि बृहन्निवेशैश्च वधूपयोधरैः । तटाभिनीतेन विभिन्नवीचिना प्रियेण वध्वा मदनार्द्रचेतसः । सखीव काञ्ची पयसा धनीरुषेव भेजे कलुषत्वमम्भसा ॥ ७७ ॥ विधूतकेशाः परि- कृता बभार वीतोच्चयबन्धमंशुकम् ॥ ९४ ॥ निरञ्जने लोलितस्रजः सुराङ्गनानां प्रविलुप्तचन्दनाः । अतिप्रसङ्गाद्विहि- साचिविलोकितं दृशावयावकं वेपथुरोष्ठपल्लवम् । नतभ्रुवो तागसो मुहुः प्रकम्पमीयुः सभया इवोर्मयः ॥ ७८॥ मण्डयति स्म विग्रहे बलिक्रिया चातिलकं तदास्पदम् ॥९५॥ विपक्षचित्तोन्मथना नखव्रणास्तिरोहिता विभ्रममण्डनेन ये । निमीलदाकेकरलोलचक्षुषां प्रियोपकण्ठं कृतगात्रवेपथुः । हृतस्य शेषानिव कुङ्कमस्य तान्विकत्थनीयान्दधुरन्यथा स्त्रियः निमज्जतीनां श्वसितोद्धतस्तनः श्रमो नु तासां मदनो नु ॥ ७९ ॥ प्रियेण संग्रथ्य विपक्षसंनिधावुपाहितां वक्षसि पप्रथे ॥ ९६ ॥ प्रियेण सिक्ता चरमं विपक्षतचकोप पीवरस्तने । स्रजं न काचिद्विजही जलाविलां वसन्ति हि काचिन्न तुतोष सान्त्वनैः । जनस्य रूढप्रणयस्य चेतसः प्रेम्णि गुणा न वस्तुनि ॥ ८० ॥ असंशयं न्यस्तमुपान्त- किमप्यमर्षोऽनुनये भृशायते ॥ ९७ ॥ अञ्जलौ जलमधीररक्ततां यदेव रोर्बु रमणीभिरञ्जनम् । हृतेऽपि तस्मिन्सलि- लोचना लोचनप्रतिशरीरलाञ्छितम् । आत्तमात्तमपि कान्तलेन शुक्लतां निरास रागो नयनेषु न श्रियम् ॥ ८१॥ मुक्षितु कातरा शफरशङ्किनी जहौ ॥ ९८॥ निम्ननाभिद्युतिं वहन्तो वनितावतंसका हृताः प्रलोभादिव वेगिभि- कुहरेषु यदम्भः प्लावितं चलदृशां लहरीभिः । तद्वैः कुहुरुतैः जलैः । उपप्लुतास्तत्क्षणशोचनीयतां च्युताधिकाराः सचिवा सुरनार्यः स्मारिताः सुरतकण्ठरुतानाम् ॥ ९९ ॥ संक्षोभं इवाययुः ॥ ८२ ॥ विपन्नलेखा निरलक्तकाधरा निरञ्जनाक्षी- पयसि पुनर्महेभकुम्भश्रीभाजा कुचयुगलेन नीयमाने । १ जलक्लिन्नाम्. | विश्लेषं युगमगमद्रथाङ्गनानोरुद्वत्तः क इव सुखावहः परेषाम्

Loading...

Page Navigation
1 ... 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524