Book Title: Subhashit Ratna Bhandagaram
Author(s): Narayanram Acharya
Publisher: Nirnaysagar Press
View full book text
________________
ग्रीष्मवर्णनम्
३३९
प्रपापालिका
॥ १०० ॥ किं तावत्सरसि सरोजमेतदारादाहोखिन्मुखमवभासते तरुण्याः । संशय्य क्षणमिति निश्विकाय कश्चिद्विब्बोकैर्बकसहवासिनां परोक्षैः ॥ १०१ ॥ योग्यस्य त्रिनयन - लोचना नलार्चिर्निर्दग्धस्मरपृतनाधिराज्यलक्ष्म्याः । कान्तायाः करकलशोद्यतैः पयोभिर्वक्त्रेन्दोरकृत महाभिषेकभेकः ॥१०२॥ पर्यच्छे सरसि हृतेंऽशुके पयोभिर्लोलाक्षे सुरतगुरावपत्रपिष्णोः। सुश्रोण्या दलवसनेन वीचिहस्तन्यस्तेन द्रुतमकृताब्जिनीसखित्वम् ॥ १०३ ॥ नारीभिर्गुरुजघनस्थलाहतानामास्यश्रीविजित विकासिवारिजानाम् । लोलत्वादपहरतां तदङ्गरागं संजज्ञे सकलुष आशयो जलानाम् ॥ १०४ ॥ सौगन्ध्यं दधदपि काममङ्गनानां दूरत्वाद्गतमहमाननोपमानम् । नेदीयो जितमिति लज्जयेव तासामालोले पयसि महोत्पलं ममज्ज ॥ १०५ ॥ प्रनष्टैः सरभसमम्भसोऽवगाह क्रीडाभिर्विदलितयूथिकापिशङ्गैः। आकल्पैः सरसि हिरण्मयैर्वधूनामौर्वाग्निद्युतिशकलैरिव व्यराजि ॥ १०६ ॥ आस्माकी युवतिदृशामसौ तनोति च्छायैव श्रियमनपायिनीं किमेभिः । मत्वैवं स्वगुणपि धानसाभ्यसूयैः पानीयैरिति विदधाविरेऽञ्जनानि ॥ १०७ ॥ निर्घौते सति हरिचन्दने जलौघैरापाण्डोर्गतपरभागयाङ्गनायाः । अह्नाय स्तनकलशद्वयादुपेये विच्छेदः सहृदययेव हारयष्ट्यः ॥ १०८ ॥ अन्यूनं गुणममृतस्य धारयन्ती संकुलस्फुरितसरोरुहावतंसा । प्रेयोभिः सह सरसी निषेव्यमाणा रक्तत्वं व्यधित वधूदृशां सुरेव ॥ १०९ ॥ स्नान्तीनां बृहदमलोदबिन्दुचित्रैौ रेजाते रुचिरदृशामुरोजकुम्भौ । हाराणां
यथोर्ध्वक्षः पिबत्यम्बु पथिको विरलाङ्गुलिः । तथा प्रपापालिकापि धारां वितनुते तेनुम् ॥ ११७ ॥ अङ्गुल्यप्रनिरोधतस्तनुतरां धारामियं कुर्वती कर्कर्या न परं पयो निपुणिका दातुं प्रपापालिका । विश्लिष्टाङ्गुलिना करेण दशनापीडं शनैः पान्थ हे निष्पन्दोर्ध्वविलोचनस्त्वमपि हा जाना पातुं पयः ॥ ११८ ॥ दूरादेव कृतोऽञ्जलिर्न तु पुनः पानीयपानोचितो रूपालो कनकौ शान्त्या तृषः । रोमाञ्चोऽपि निरन्तरं प्रकटितः प्रीत्या न शैत्यादपामण्णो विधिरध्वगेन विहितो वीक्ष्य प्रपापालिका द्रष्टुं वा स्वकुटुम्बिनीमनुदिनं कान्तां समुत्कण्ठसे । तत्तृष्य॥ ११९ ॥ गन्तुं सत्वरमीह से यदि पुनर्व्यालोलवेणीलतां न्नपि मुग्धमन्थरवलन्नेत्रान्तरुद्धाध्वगामेतां दूरत एव हे परिहर भ्रातः प्रपापालिकाम् ॥ १२० ॥ मध्याह्नेऽतिखरे निदाघसमये तापोऽध्वनो वर्तते शीते कुञ्जतटे विचित्रविटपे भोः पान्थ विश्रम्यताम् । एकाकी च भवानहं च तरुणी शून्या प्रपा वर्तते लज्जेऽहं ब्रुवती स्वयं तु चतुरो जानासि कालोचितम् ॥ १२१ ॥ कस्येयं तरुणि प्रेपा पथिक नः किं पीयतेऽस्यां पयो धेनूनामथ माहिषं पथिक रे वारः कथं मङ्गलः । सोमो वाथ शनैश्चरोऽमृतैमिदं तत्तेऽधरे दृश्यते भो भोः पान्थ विलाससुन्दर सखे यद्रोचते तत्पिब ॥ १२२ ॥ मध्याह्नं गमय त्यज श्रमजलं स्थित्वा पयः पीयतां मा शून्येति विमुञ्च पान्थ विवशः शीतः प्रपामण्डपः । तामेव स्मर घस्मरस्मरशरत्रस्तां निजप्रेयसीं त्वश्चित्तं मणिभिरुपाश्रितौ समन्तादुत्सूत्रैर्गुणवदुपन्नकाम्ययेव ॥११०॥ | तु न रञ्जयन्ति पथिक प्रायः प्रपापालिकाः ॥ १२३ ॥
ग्रीष्मवायवः
आरूढः पतित इति स्वसंभवोऽपि स्वच्छानां परिहरणीयतामुपैति । कर्णेभ्यश्रयुतमसितोत्पलं वधूनां वीचीभिस्तटमनु यन्निरासुरापः ॥ १११ ॥ दन्तानामधरमयावकं पदानि प्रत्यप्रास्तनुमविलेपनां नखाङ्काः'। आनिन्युः श्रियमधितोयमङ्गनानां शोभायै विपदि सदाश्रिता भवन्ति ॥ ११२ ॥ कस्याश्चिन्मुखमनु धौतपत्रलेखं व्यातेने सलिलभरावलम्बिनीभिः । किञ्जल्कव्यतिकरपिञ्जरान्तराभिश्चित्रश्रीरलमलकाग्रवल्लरीभिः ॥ ११३ ॥ अविरलमिदमम्भः स्वेच्छयोच्छालयन्त्या विकचकमलशोभोत्तानहस्तद्वयेन । परिकलित इवार्घः कामबाणातिथिभ्यः सलिलमिव वितीर्णे बाललीला सुखेभ्यः ॥ ११४ ॥ जलविलुलितवस्त्रव्यक्तनिम्नोन्नताभिः परिगततटभूमिस्नानमात्रोत्थिताभिः । कनकरुचिरकुम्भश्रीमदाभोगतुङ्गस्तनविनिहितहस्त स्वस्तिकाभिर्वधूभिः ॥ ११५ ॥ एतस्याः करिकुम्भसंनिभकुचप्राग्भारपृष्ठे लुठद्गुञ्जागर्भगजेन्द्रमौक्तिकसरश्रेणी - मनोहारिणि । दूरादेत्य तरङ्ग एष पतितो वेगाद्विलीनः कथं को वाऽन्योऽपि विलीयते न सरसः सीमन्तिनीसंगमे ॥ ११६ ॥
आध्मातोद्धतदाववह्निसुहृदः कीर्णोष्ण रेणूत्कराः संतप्ता - ध्वगमुक्तखेदविषमश्वा सोष्णसंवादिनः । तृष्णातजगरायतास्वकुहरक्षिप्रप्रवेशोत्कटा भ्रूभङ्गैरिव तर्जयन्ति पवना दग्धस्थ - लीकज्जलैः ॥ १२४॥ कारञ्जीः कुञ्जयन्तो निजजरठरवव्यञ्जितावीरकोशानुत्पाका कृष्णलानां पृथुसुषिरगताशिम्बिकान्पाटयन्तः । झिल्लीकाझल्लरीणां बधिरितककुभं झंकृतं खे क्षिपन्तः सिञ्जानाश्वत्थपत्रप्रकरझणझणाराविणो वान्ति वाताः ॥ १२५॥ व्योमव्यालोलमुक्ताफलधवलगलद्विन्दु संदोहगर्भानम्भोदान्भर्त्सयित्वा दिशि दिशि भुवने भीतिमुद्भावयन्तः । एते रक्षोमृगाक्षीगत लुलितमदक्षोभसंरम्भरूक्षा वाताः पातालकुक्षिस्थितमपि सलिलं तत्क्षणाद्भक्षयन्ति ॥ १२६ ॥ ग्रीष्मपथिकाः सर्वाशारुधि दग्धवीरुधि क्षामक्ष्मारुहि मन्दमुन्मधुलि हि
सदा सारङ्गबद्धकुधि स्वच्छन्दकुन्द ।
१ सूक्ष्माम्. २ पानीयशालिका. ३ जलम् ; पक्षे, -क्षीरम्: ४ जलानि; पक्षे, सोमादिवासरः ५ उदकम् ; पक्षे, - पीयूषम् .
Page Navigation
1 ... 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524