________________
ग्रीष्मवर्णनम्
३३९
प्रपापालिका
॥ १०० ॥ किं तावत्सरसि सरोजमेतदारादाहोखिन्मुखमवभासते तरुण्याः । संशय्य क्षणमिति निश्विकाय कश्चिद्विब्बोकैर्बकसहवासिनां परोक्षैः ॥ १०१ ॥ योग्यस्य त्रिनयन - लोचना नलार्चिर्निर्दग्धस्मरपृतनाधिराज्यलक्ष्म्याः । कान्तायाः करकलशोद्यतैः पयोभिर्वक्त्रेन्दोरकृत महाभिषेकभेकः ॥१०२॥ पर्यच्छे सरसि हृतेंऽशुके पयोभिर्लोलाक्षे सुरतगुरावपत्रपिष्णोः। सुश्रोण्या दलवसनेन वीचिहस्तन्यस्तेन द्रुतमकृताब्जिनीसखित्वम् ॥ १०३ ॥ नारीभिर्गुरुजघनस्थलाहतानामास्यश्रीविजित विकासिवारिजानाम् । लोलत्वादपहरतां तदङ्गरागं संजज्ञे सकलुष आशयो जलानाम् ॥ १०४ ॥ सौगन्ध्यं दधदपि काममङ्गनानां दूरत्वाद्गतमहमाननोपमानम् । नेदीयो जितमिति लज्जयेव तासामालोले पयसि महोत्पलं ममज्ज ॥ १०५ ॥ प्रनष्टैः सरभसमम्भसोऽवगाह क्रीडाभिर्विदलितयूथिकापिशङ्गैः। आकल्पैः सरसि हिरण्मयैर्वधूनामौर्वाग्निद्युतिशकलैरिव व्यराजि ॥ १०६ ॥ आस्माकी युवतिदृशामसौ तनोति च्छायैव श्रियमनपायिनीं किमेभिः । मत्वैवं स्वगुणपि धानसाभ्यसूयैः पानीयैरिति विदधाविरेऽञ्जनानि ॥ १०७ ॥ निर्घौते सति हरिचन्दने जलौघैरापाण्डोर्गतपरभागयाङ्गनायाः । अह्नाय स्तनकलशद्वयादुपेये विच्छेदः सहृदययेव हारयष्ट्यः ॥ १०८ ॥ अन्यूनं गुणममृतस्य धारयन्ती संकुलस्फुरितसरोरुहावतंसा । प्रेयोभिः सह सरसी निषेव्यमाणा रक्तत्वं व्यधित वधूदृशां सुरेव ॥ १०९ ॥ स्नान्तीनां बृहदमलोदबिन्दुचित्रैौ रेजाते रुचिरदृशामुरोजकुम्भौ । हाराणां
यथोर्ध्वक्षः पिबत्यम्बु पथिको विरलाङ्गुलिः । तथा प्रपापालिकापि धारां वितनुते तेनुम् ॥ ११७ ॥ अङ्गुल्यप्रनिरोधतस्तनुतरां धारामियं कुर्वती कर्कर्या न परं पयो निपुणिका दातुं प्रपापालिका । विश्लिष्टाङ्गुलिना करेण दशनापीडं शनैः पान्थ हे निष्पन्दोर्ध्वविलोचनस्त्वमपि हा जाना पातुं पयः ॥ ११८ ॥ दूरादेव कृतोऽञ्जलिर्न तु पुनः पानीयपानोचितो रूपालो कनकौ शान्त्या तृषः । रोमाञ्चोऽपि निरन्तरं प्रकटितः प्रीत्या न शैत्यादपामण्णो विधिरध्वगेन विहितो वीक्ष्य प्रपापालिका द्रष्टुं वा स्वकुटुम्बिनीमनुदिनं कान्तां समुत्कण्ठसे । तत्तृष्य॥ ११९ ॥ गन्तुं सत्वरमीह से यदि पुनर्व्यालोलवेणीलतां न्नपि मुग्धमन्थरवलन्नेत्रान्तरुद्धाध्वगामेतां दूरत एव हे परिहर भ्रातः प्रपापालिकाम् ॥ १२० ॥ मध्याह्नेऽतिखरे निदाघसमये तापोऽध्वनो वर्तते शीते कुञ्जतटे विचित्रविटपे भोः पान्थ विश्रम्यताम् । एकाकी च भवानहं च तरुणी शून्या प्रपा वर्तते लज्जेऽहं ब्रुवती स्वयं तु चतुरो जानासि कालोचितम् ॥ १२१ ॥ कस्येयं तरुणि प्रेपा पथिक नः किं पीयतेऽस्यां पयो धेनूनामथ माहिषं पथिक रे वारः कथं मङ्गलः । सोमो वाथ शनैश्चरोऽमृतैमिदं तत्तेऽधरे दृश्यते भो भोः पान्थ विलाससुन्दर सखे यद्रोचते तत्पिब ॥ १२२ ॥ मध्याह्नं गमय त्यज श्रमजलं स्थित्वा पयः पीयतां मा शून्येति विमुञ्च पान्थ विवशः शीतः प्रपामण्डपः । तामेव स्मर घस्मरस्मरशरत्रस्तां निजप्रेयसीं त्वश्चित्तं मणिभिरुपाश्रितौ समन्तादुत्सूत्रैर्गुणवदुपन्नकाम्ययेव ॥११०॥ | तु न रञ्जयन्ति पथिक प्रायः प्रपापालिकाः ॥ १२३ ॥
ग्रीष्मवायवः
आरूढः पतित इति स्वसंभवोऽपि स्वच्छानां परिहरणीयतामुपैति । कर्णेभ्यश्रयुतमसितोत्पलं वधूनां वीचीभिस्तटमनु यन्निरासुरापः ॥ १११ ॥ दन्तानामधरमयावकं पदानि प्रत्यप्रास्तनुमविलेपनां नखाङ्काः'। आनिन्युः श्रियमधितोयमङ्गनानां शोभायै विपदि सदाश्रिता भवन्ति ॥ ११२ ॥ कस्याश्चिन्मुखमनु धौतपत्रलेखं व्यातेने सलिलभरावलम्बिनीभिः । किञ्जल्कव्यतिकरपिञ्जरान्तराभिश्चित्रश्रीरलमलकाग्रवल्लरीभिः ॥ ११३ ॥ अविरलमिदमम्भः स्वेच्छयोच्छालयन्त्या विकचकमलशोभोत्तानहस्तद्वयेन । परिकलित इवार्घः कामबाणातिथिभ्यः सलिलमिव वितीर्णे बाललीला सुखेभ्यः ॥ ११४ ॥ जलविलुलितवस्त्रव्यक्तनिम्नोन्नताभिः परिगततटभूमिस्नानमात्रोत्थिताभिः । कनकरुचिरकुम्भश्रीमदाभोगतुङ्गस्तनविनिहितहस्त स्वस्तिकाभिर्वधूभिः ॥ ११५ ॥ एतस्याः करिकुम्भसंनिभकुचप्राग्भारपृष्ठे लुठद्गुञ्जागर्भगजेन्द्रमौक्तिकसरश्रेणी - मनोहारिणि । दूरादेत्य तरङ्ग एष पतितो वेगाद्विलीनः कथं को वाऽन्योऽपि विलीयते न सरसः सीमन्तिनीसंगमे ॥ ११६ ॥
आध्मातोद्धतदाववह्निसुहृदः कीर्णोष्ण रेणूत्कराः संतप्ता - ध्वगमुक्तखेदविषमश्वा सोष्णसंवादिनः । तृष्णातजगरायतास्वकुहरक्षिप्रप्रवेशोत्कटा भ्रूभङ्गैरिव तर्जयन्ति पवना दग्धस्थ - लीकज्जलैः ॥ १२४॥ कारञ्जीः कुञ्जयन्तो निजजरठरवव्यञ्जितावीरकोशानुत्पाका कृष्णलानां पृथुसुषिरगताशिम्बिकान्पाटयन्तः । झिल्लीकाझल्लरीणां बधिरितककुभं झंकृतं खे क्षिपन्तः सिञ्जानाश्वत्थपत्रप्रकरझणझणाराविणो वान्ति वाताः ॥ १२५॥ व्योमव्यालोलमुक्ताफलधवलगलद्विन्दु संदोहगर्भानम्भोदान्भर्त्सयित्वा दिशि दिशि भुवने भीतिमुद्भावयन्तः । एते रक्षोमृगाक्षीगत लुलितमदक्षोभसंरम्भरूक्षा वाताः पातालकुक्षिस्थितमपि सलिलं तत्क्षणाद्भक्षयन्ति ॥ १२६ ॥ ग्रीष्मपथिकाः सर्वाशारुधि दग्धवीरुधि क्षामक्ष्मारुहि मन्दमुन्मधुलि हि
सदा सारङ्गबद्धकुधि स्वच्छन्दकुन्द ।
१ सूक्ष्माम्. २ पानीयशालिका. ३ जलम् ; पक्षे, -क्षीरम्: ४ जलानि; पक्षे, सोमादिवासरः ५ उदकम् ; पक्षे, - पीयूषम् .