________________
सुभाषितरत्नभाण्डागारम्
[६ प्रकरणम्
रुत्कलापैः प्रस्निग्धकेकैरभिनन्द्यमानम् । श्रोत्रेषु संमूर्च्छति रपि बिभ्रतीः श्रियम् । निरीक्ष्य रामा बुबुधे नभश्चरैरक्तमासां गीतानुगं वारिमृदङ्गवाद्यम् ॥ ६५ ॥ संदष्ट- रलंकृतं तद्वपुषैव मण्डनम् ॥ ८३ ॥ तथा न पूर्व कृतभूषवस्त्रेष्वबलानितम्बेष्विन्दुप्रकाशान्तरितोडुतुल्याः । अमी णादरः प्रियानुरागेण विलासिनीजनः । यथा जलार्दो नखजलापूरितसूत्रमार्गा मौनं भजन्ते रशनाकलापाः ॥ ६६ ॥ मण्डनश्रिया ददाह दृष्टीश्च विपक्षयोषिताम् ॥ ८४ ॥ एताः करोत्पीडितवारिधारा दोत्सखीभिर्वदनेषु सिक्ताः । शुभाननाः साम्बुरुहेषु भीरवो विलोलहाराश्चलफेनपतिषु । वक्रेतरागैरलकैस्तरुण्यश्चूर्णारुणान्वारिलवान्वहन्ति ॥ ६७ ॥ नितान्तगौर्यो हृतकुङ्कुमेष्वलं न लेभिरे ताः परभागमूर्मिषु उद्बन्धकेशश्युतपत्रलेखो विश्लषिमुक्ताफलपत्रवेष्टः । मनोज्ञ ॥ ८५॥ हृदाम्भसि व्यस्तवधूकराहते रवं मृदङ्गध्वनिधीरएव प्रमदामुखानामम्भोविहाराकुलितोऽपि वेषः ॥ ६८ ॥ मुज्झति । मुहुः स्तनस्तालसमं समाददे मनोरम नृत्यमिव उन्मृष्टपत्राः कलितालकान्ताः कण्ठेषु लग्ना जघनं स्पृशन्तः । प्रवेपितम् ॥ ८६ ॥ श्रिया हसद्भिः कमलानि सस्मितैरलंस्तनस्थलेष्वाहतिमादधाना गता वधूनां प्रियतां जलौघाः कृताम्बुः प्रतिमागतैर्मुखैः । कृतानुकूल्या सुरराजयोषितां ॥ ६९॥ हृतोऽङ्गरागस्तिलकं विमृष्टं लब्धान्तरेरेभिरतीव प्रसादसाफल्यमवाप जाह्नवी ॥ ८७ ॥ परिस्फरन्मीनविधमत्वा । सुसंहितेनेति तदा जलानामदायि मध्यं न कुच- हितोरवः सुराङ्गनास्त्रासविलोलदृष्टयः । उपाययुः कम्पितद्वयेन ॥ ७० ॥ निरीक्ष्य वेणीप्रतिबिम्बमेणीदृशो भुजंगभ्रम
पाणिपल्लवाः सखीजनस्यापि विलोकनीयताम् ॥ ८ ॥ मावहन्त्यः । पतढुकूल धुतबाहुमूल झम्पाप्रकम्पाकुलिताः भयादिवाश्लिष्य झपाहतेऽम्भसि प्रियं मदानन्दयति स्म प्रचेलुः ॥ ७१ ॥ अथ स्फुरन्मीनविधूतपङ्कजा विपङ्कतीर
मानिनी । अकृत्रिमप्रेमरसाहितैर्मनो हरन्ति रामाः कृतकैस्खलितोर्मिसंहतिः । पयोऽवगाळ कलहंसनादिनी समा
रपीहितैः ॥ ८९ ॥ तिरोहितान्तानि नितान्तमाकुलैरपां जुहावेव वधूः सुरापगा ॥ ७२ ॥ प्रशान्तधर्माभिभवः शनै
विगाहादलकैः प्रसारिभिः । ययुर्वधूनां वदनानि तुल्यतां विवान्विलासिनीभ्यः परिमृष्टपङ्कजः । ददौ भुजालम्बमिवात्तशीकरस्तरङ्गमालान्तरगोचरोऽनिलः ॥ ७३ ॥ गतैः सहावैः
. द्विरेफवृन्दान्तरितैः सरोरुहैः ॥ ९० ॥ करौ धुनाना नवकलहंसविक्रमं कलत्रभारैः पुलिनं नितम्बिभिः । मुखैः ।
पल्लवाकृती पयस्यगाधे किल जातसंभ्रमा । सखीषु निर्वाच्यसरोजानि च दीर्घलोचनैः सुरस्त्रियः साम्यगणान्निरासिरे मघाट्यदूषितं प्रियाङ्गसंश्लेषमवाप मानिनी ॥ ९१॥ प्रियः ॥ ७४ ॥ विभिन्नपर्यन्तगमीनपङ्कयः पुरो विगाढाः सखिभि- सलीलं करवारिवारितः प्रवृद्धनिःश्वासविकम्पितस्तनः । मरुत्वतः । कथंचिदापः सुरसुन्दरीजनैः सभीतिभिस्तत्प्र
सविभ्रमाधूतकराग्रपल्लवो यथार्थतामाप विलासिनीजनः थमं प्रपेदिरे ॥ ७५ ॥ विगाढमात्रे रमणीभिरम्भसि प्रयत्न- ॥ ९२ ॥ उदस्य धैर्य दयितेन सादरं प्रसादितायाः करवारिसंवाहितपीवरोरुभिः । विभिद्यमाना विससार सारसानुदस्य वारितम् । मुखं निमीलन्नयनं नतभ्रवः श्रियं सपत्नीवदतीरेषु तरङ्गसंहतिः ॥ ७६ ॥ शिलाघनै कसदामुरःस्थलै- नादिवाददे ॥ ९३ ॥ विहस्य पाणौ विधृते धृताम्मसि बृहन्निवेशैश्च वधूपयोधरैः । तटाभिनीतेन विभिन्नवीचिना प्रियेण वध्वा मदनार्द्रचेतसः । सखीव काञ्ची पयसा धनीरुषेव भेजे कलुषत्वमम्भसा ॥ ७७ ॥ विधूतकेशाः परि- कृता बभार वीतोच्चयबन्धमंशुकम् ॥ ९४ ॥ निरञ्जने लोलितस्रजः सुराङ्गनानां प्रविलुप्तचन्दनाः । अतिप्रसङ्गाद्विहि- साचिविलोकितं दृशावयावकं वेपथुरोष्ठपल्लवम् । नतभ्रुवो तागसो मुहुः प्रकम्पमीयुः सभया इवोर्मयः ॥ ७८॥ मण्डयति स्म विग्रहे बलिक्रिया चातिलकं तदास्पदम् ॥९५॥ विपक्षचित्तोन्मथना नखव्रणास्तिरोहिता विभ्रममण्डनेन ये । निमीलदाकेकरलोलचक्षुषां प्रियोपकण्ठं कृतगात्रवेपथुः । हृतस्य शेषानिव कुङ्कमस्य तान्विकत्थनीयान्दधुरन्यथा स्त्रियः निमज्जतीनां श्वसितोद्धतस्तनः श्रमो नु तासां मदनो नु ॥ ७९ ॥ प्रियेण संग्रथ्य विपक्षसंनिधावुपाहितां वक्षसि पप्रथे ॥ ९६ ॥ प्रियेण सिक्ता चरमं विपक्षतचकोप पीवरस्तने । स्रजं न काचिद्विजही जलाविलां वसन्ति हि काचिन्न तुतोष सान्त्वनैः । जनस्य रूढप्रणयस्य चेतसः प्रेम्णि गुणा न वस्तुनि ॥ ८० ॥ असंशयं न्यस्तमुपान्त- किमप्यमर्षोऽनुनये भृशायते ॥ ९७ ॥ अञ्जलौ जलमधीररक्ततां यदेव रोर्बु रमणीभिरञ्जनम् । हृतेऽपि तस्मिन्सलि- लोचना लोचनप्रतिशरीरलाञ्छितम् । आत्तमात्तमपि कान्तलेन शुक्लतां निरास रागो नयनेषु न श्रियम् ॥ ८१॥ मुक्षितु कातरा शफरशङ्किनी जहौ ॥ ९८॥ निम्ननाभिद्युतिं वहन्तो वनितावतंसका हृताः प्रलोभादिव वेगिभि- कुहरेषु यदम्भः प्लावितं चलदृशां लहरीभिः । तद्वैः कुहुरुतैः जलैः । उपप्लुतास्तत्क्षणशोचनीयतां च्युताधिकाराः सचिवा सुरनार्यः स्मारिताः सुरतकण्ठरुतानाम् ॥ ९९ ॥ संक्षोभं इवाययुः ॥ ८२ ॥ विपन्नलेखा निरलक्तकाधरा निरञ्जनाक्षी- पयसि पुनर्महेभकुम्भश्रीभाजा कुचयुगलेन नीयमाने । १ जलक्लिन्नाम्.
| विश्लेषं युगमगमद्रथाङ्गनानोरुद्वत्तः क इव सुखावहः परेषाम्