________________
ग्रीष्मवर्णनम्
३३७
-
धुरामेणाः कच्छस्थलीमधिशेरते ॥ ४० ॥ भानोः पादैर्दहन- वाले शिखी निर्भिद्योपरिकर्णिकारकुसुमान्याशेरते पेट्पदाः । परुपैर्दह्यमानान्तराणामुत्क्रामन्तः किल विटपिनां प्राणपिण्डा तप्तं वारि विहाय तीरनलिनीं कारण्डवः सेवते क्रीडावेश्मइवामी । गाढोदन्याकुलितमनसो भिन्नचञ्चपुटान्ताः कोकू- निवेशिपञ्जरशुकः क्लान्तो जलं याचते ॥ ५२ ॥ स्कन्धान्सियन्ते विहगशिशवः कोटराणां मुखेषु ॥ ४१ ॥ वहद्बहल- न्धुरयूथगण्डकषणव्यासक्तदानोदकान्सेवन्ते मधुपा महीमारुतप्रसरदग्निखण्डैरिव स्फुरद्दयुमणिमण्डलद्युतिवितानकै- रुहशिरः पुष्पाणि हित्वा भृशम् । लीयन्ते वलभीकुलायस्तापिता । विसारि वपुरात्मनः सपदि वासरश्रीरियं चलन्मरु- कुहरे निस्पन्दमेते खगा जिह्वालीढवधूमुखो मृगगणश्छामरीचिकासिचयपल्लवेनाश्चति ॥ ४२ ॥ विशन्तीनां स्नातुं यासु विश्राम्यति ॥५३॥ उत्तप्तोऽयमुरंगमः शिखितलच्छायां जघनपरिवेषैर्मुगदृशां यदम्भः संप्राप्त प्रमदवनवाप्यास्तट- समालम्बते वैरं साहजिकं विहाय च शिखी मूलं तरोभुवम् । गभीरे तन्नाभीकुहरपरिणाहाध्वनि रसत्कुहुंकारस्फारं गच्छति । याचन्ते च जलं निकुञ्जभवने तृष्णातुराः सारिकारचयति निनादं नयति च ॥४३॥ धत्ते पद्मलतादलेप्सुरुपरि
स्तप्ते वारिणि पङ्कजानि मधुपास्त्यक्त्वा श्रयन्ते लताः खं कर्णतालं द्विपः शष्पस्तम्बरसान्नियच्छति शिखी मध्ये- ॥ ५४ ॥ अङ्ग चन्दनपाण्डु पल्लवमृदुस्ताम्बूलताम्रोऽधरो शिखण्डं । शिरः मिथ्या लेढि मृणालकोटिरभसादृष्टाङ्करं शकरो धारायचजलाभिषेककलुषे धौताञ्जने लोचने । अन्तः पुष्पमध्याह्ने महिषश्च वाञ्छति निजच्छायामहाकर्दमम् ॥ ४४ ॥
सुगन्धिराकबरी सर्वाङ्गलग्नाम्बरं रामाणां रमणीयतां सर्पत्सारिणि वारिशीतलतले विन्यस्तपुष्पोत्करे नीरन्ध्रे कदली
विदधति ग्रीष्मापराह्नागमे ॥ ५५ ॥ पान्थानां प्रमदा इव वने गुरुदलच्छायाहतार्कत्विषि । कर्पूरागरुपङ्कपिच्छिल
प्रतिदिनं दैन्यं हृदिन्यो ययुदृश्यन्ते स्म दिगम्बरा इव वने घनोत्तुङ्गस्तनालिङ्गिभिः कान्ताकेलिरतैरहो सुकृतिभिर्मध्यंदिनं | पर
पत्रोज्झिताः पादपाः । निःश्वासा इव दुःसहा विरहिणां नीयते ॥४५॥ उद्दामद्यमणिद्यतिव्यतिकरप्रक्रीडदर्कोपलवाता ववुः सर्वतः पायं पायमिव प्रियाधररसं पाथः पपुः ज्वालाजालजटालजाङ्गलतटीनिष्कजकोयष्टयः । भौगोष्म- प्राणिनः ॥ ५६ ॥ अस्वाध्यायः पिकानां मदनमखसमारम्भप्लवमानसूर्यकिरणाः क्रूरप्रकाशा दृशामायुःकर्म समापयन्ति |
णस्याधिमासो निद्राया जन्मलग्नं किमपि मधुलिहां कोऽपि धिगमूर्मध्याह्नशून्या दिशः ॥ ४६॥ मध्याह्ने हरितो हुता
| दुर्भिक्षकालः। विष्टिर्यात्रोत्सुकानां मलयजमरुतां पान्थकान्ताशनमुचः कामोऽपि वामध्रुवां पाटीरद्रवचर्चितां स्तनतटीमा
कृतान्तः प्रालेयोन्मूलमूलं समजनि समयः कश्चिदौत्पातिसाद्य निद्रायते । एणाः केसरिणोऽपि केसरसटोपान्तश्रिताः
कोऽयम् ॥५७॥ पत्रच्छायासु हंसा मुकुलितनयना दीर्घिकाशेरते छायामङ्गगतां न मुञ्चति तरुर्वोढा नवोढामिव ॥४७॥
पद्मिनीनां सौधान्यत्यर्थतापाइलभिपरिचयद्वेषिपारावतानि ।
बिन्दूत्क्षेपान्पिपासुः परिसरति शिखी भ्रान्तिमद्वारियन मध्याह्ने चलतालवृन्तमनिलः सर्वात्मना सेवते वारि स्वेद
स्वद सर्वैरुझैः समग्रस्त्वमिव नृपगुणैर्दीप्यते सप्तसप्तिः ॥ ५८ ॥ मिषेण शीतलवधवक्षोजमालम्बते । निद्रा नेत्रमपैति पक्ष्म- । युगलच्छायाश्रिता दैहिकी पान्थानामथ पादयोर्निपतति
जलकेलिः छायापि मा यान्त्विति ॥४८॥ काश्मर्याः कृतमालमुद्गतदलं
निजप्रियमुखभ्रान्त्या हर्षेणाचुम्बदम्बुजम् । दष्टाधरा कोयष्टिकष्टीकते तीराश्मन्तकशिम्बिचुम्बितमुखा धावन्त्यपः- |
| तु भृङ्गेण सीत्कारमकरोन्मृदु ॥ ५९॥ ललितमुरसा तरन्ती
तरलतरङ्गौघचालितनितम्बा । विपरीतरतासक्ता किमदृश्यत पूर्णिकाः । दात्यूहैस्तिनिशस्य कोटरवति स्कन्धे निलीय
सरसि या सख्या ॥ ६० ॥ एता गुरुश्रोणिपयोधरत्वास्थितं वीरुन्नीडकपोतकूजितमनुक्रन्दन्त्यधः कुक्कुटाः ॥ ४९॥
दात्मानमुद्वोढुमशक्नुवत्यः । गाढाङ्गदैर्बाहुभिरप्सु बालाः खे वे कर्मणि संनियोज्य सुहृदो भूमीसुरान्मत्रिणश्चक्रं क्लेशोत्तरं रागवशात्प्लवन्ते ॥६१॥ अमी शिरीषप्रसवावतंसाः निर्भयमारचय्य भगवान्संप्राप्तरागोदयः । स्वालोकक्षण- |
- प्रभ्रंशिनो वारिविहारिणीनाम् । पारिप्लवाः स्रोतसि निम्नकांदिशीकमधुनोत्खातं विचिन्वन्निव ध्वान्तं क्वापि निलीन
| गायाः शैवाललोलांश्छलयन्ति मीनान् ॥ ६२ ॥ आसां मम्बरमणियोमाग्रमारोहति ॥ ५० ॥ छाया संश्रयते तलं |
| जलास्फालनतत्पराणां मुक्ताफलस्पर्धिषु शीकरेषु । पयोविटपिनां श्रान्तेव पान्थैः समं मूलं याति सरो जलस्य -
लख धरोत्सर्पिषु शीर्यमाणः संलक्ष्यते न च्छिदुरोऽपि हारः जडता ग्लानेव मीनैः सह । आचामत्यहिमांशुदीधितिरप
| ॥ ६३ ॥ आवर्तशोभा नतनाभिकान्तेर्भङ्गयो भ्रुवां स्तप्तेव लोकैः समं निद्रा गर्भगृहं सह प्रविशति क्लान्तेव
द्वन्द्वचराः स्तनानाम् । जातानि रूपावयवोपमानान्यकान्ताजनैः ॥५१॥ उष्णालुः शिशिरे निषीदति तरोर्मूलाल
दूरवर्तीनि विलासिनीनाम् ॥ ६४ ॥ तीरस्थलीबर्हिमि- १ द्विजान्. २ भयद्रुतम्. ३ गुप्तम्. ४ सूर्यः. ५ पिबति. १ मयूरः. २ भ्रमराः- ३ गजसमूहस्य. ४ लिप्तमदोदकान्. ६ उष्णक्लान्तः
५ भृङ्गा.. ६ नीडरन्ध्रे. ७ निश्चलम्. ८ वापी. ९ किरणैः. १० सूर्यः. ४३ सु. र. भां.