________________
सुभाषितरत्नभाण्डागारम् .
[६ प्रकरणम्
निदधिरे दयितोरसि तत्क्षणस्नपनवारितुषारभृतस्तनाः। सरस- तामाशा ज्वलन्तीव च ग्रीष्मेऽस्मिन्नववहिदीपितमिवाशेषं चन्दनरेणुरनुक्षणं विचकरे च करेण वरोरुभिः ॥ १२ ॥ जगद्वर्तते ॥ २६ ॥ पाश्चात्यैर्मरुमारुतैस्त्रिजगतामुन्मूलयन्नाकथमिव तव संमतिर्भवित्री सममृतुभिर्मुनिनावधीरितस्य । तां दावाग्निज्वलितैरपारगहनान्यप्यानयन्भस्मताम् । वात्याइति विरचितमल्लिकाविकासः स्मयत इव स्म मधुं निदाघ- | मिस्तृणपत्रधूलि निकरान्धुन्वन्विहायःस्थले ग्रीष्मः शुष्यकालः ॥ १३ ॥ बलवदपि बलं मिथोविरोधि प्रभवति नैव दपुच्छपल्बललुठन्मत्स्यः समभ्यागतः ॥ २७ ॥ अत्यच्छं विपक्षनिर्जयाय। भुवनपरिभवी न यत्तदानीं तमृतुगणः क्षण- सितमंशुकं शुचि मधु स्वामोदमच्छं रजः कापूर विधृतामुन्मनीचकार ॥ १४ ॥ अपि शिशिरतरोपचारयोग्यं द्वितय- चन्दनकुचद्वन्द्वाः कुरङ्गीदृशः । धारावेश्म सपाटलं विचकिलमिदं युगपन्न सह्यमेव । जरठितरविदीधितिश्च कालो दयित. स्रग्दाम चन्द्रत्विषो धातः सृष्टिरियं वृथक जनेन समं च विप्रयोगः ॥ १५ ॥ तप्ता मही विरहिणा- भविष्यद्यदि ॥ २८॥ माकन्ददममञ्जरीषु वसतिस्तत्पल्लवैमिव चित्तवृत्तिस्तृष्णावगेषु कृपणेष्विव वृद्धिमेति । सूर्यः वर्तनं सा नो मञ्जलता वचःसु मधुना सर्व सह प्रस्थितम् । करैर्दहति दुर्वचनैः खलो नु छाया सतीव न विमुञ्चति पाद- एतत्तिष्ठतु दुःश्रवं मृदुहृदां निःस्वामिनस्तत्सखे प्रोन्मीलत्कमूलम् ॥ १६ ॥ छाया वियोगिवनितेव गता कृशत्वं तप्तं योनिजोगति लियो मष्णादिनः ॥ कानि पयः पिशुनमानसवद्बभूव । केनाधुना बत मनागवलोकनीयः स्थानानि दग्धान्यतिशयगहनाः सन्ति के वा प्रदेशाः किं वा क्रुद्धोत्तमर्णमुखमण्डलवत्पतङ्गः ॥ १७ ॥ रिक्तेषु वारि- शेषं वनस्य स्थितमिति पवनासङ्गविस्पष्टतेजाः। चण्डज्वालाकथया विपिनोदरेषु मध्याह्नजृम्भितमहातपतापतप्ताः । वलीढस्फुटिततनुलताग्रन्थिमुक्ताहासो दावाग्निः । शुष्कवृक्षे स्कन्धान्तरोत्थितदवाग्निशिखाच्छलेन जिहां प्रसाय तरवो शिखरिणि गहनेऽधिष्ठितः पश्यतीव ॥३०॥ बाले मालेयअलमर्थयन्ते ॥ १८॥ मुखकृतबिसखण्डचण्डमार्तण्डतापा
| मुच्चैन भवति गगनव्यापिनी नीरदानां किं त्वं पक्ष्मान्तवान्तैर्मत्सितजलजतलस्थो राजते राजहंसः । रजतघट इवायं विद्रुमाबद्धधाराविवरविगलदम्बुः कम्बुकण्ठि प्रतीहि ॥ १९ ॥
| लिनयसि मुधा वक्रमथुप्रवाहैः । एषा प्रोद्वृत्तमत्तद्विपकटकषरजनिचरमयामेष्वादिशन्ती रतेच्छां किमपि कठिनयन्ती णक्षुण्णविन्ध्योपलानां दावानेः संप्रवृद्धा मलिनयति दिशां नालिकेरीफलाम्भः। अपि परिणमयित्री राजरम्भाफलानां
| मण्डलं धूमलेखा ॥३१॥ स्फीतं शीतं गतं क्व व शिशिरकिदिनपरिणतिभोग्या वर्तते ग्रीष्मलक्ष्मीः ॥ २० ॥ निजां रणः क्वास्ति हेमन्तमासः कैते पानीयपूर्णा मलिनजलधराः क्वाद्य कायच्छायां श्रयति महिषः कर्दमधिया च्युतं गुञ्जापुञ्ज रुधिर- | विद्युत्प्रमोदः । इत्युच्चजल्पमानैरिव मुखरमुखैभिल्लिदूतैरुपेतो मिति काकः कलयति । समुत्सर्पन्सर्पः सुषिरविवरं ताप- वातौघश्चागतोऽसौ प्रकटितविजयस्तम्भचिह्नर्निदाघः ॥२२॥ विवशः सचीत्काराधूतं प्रविशति कर कुञ्जरपतेः ॥२१॥ तदा
मध्याह्नः स्वस्नातानां दरदलितमल्लीमुकुलिताः स्रजो बिभ्राणानां मलय- एष सूर्याशुसंतप्तो मृगः कुतरुमाश्रितः । साधुर्भाग्यपरिजरसावपुषाम् । निदाघाग्निप्लोपग्लपितमभिसायं मृगदृशां क्षीणो नीचं प्राप्येव सीदति ॥ ३३ ॥ मध्याह्ने नूनमापोपरिष्वङ्गोऽनङ्ग पुनरपि शनैरङ्कुरयति ॥ २२ ॥ जलार्द्राः ऽपि तिग्मतापोपशान्तये । दधुः कमलिनीपत्रमानपत्रमिवोपरि शष्पाणां बिसकिसलयैः केलिवलयाः शिरीषैरुत्तंसा विचकिल- ॥३४॥ दुःसहसंतापभयात्संप्रति मध्यस्थिते दिवसनाथे । मयी हाररचना। शुचावेणाक्षीणां मलयजरसादाश्च तनवो छायामिव वाञ्छन्ती छायापि गता तरुतलानि ॥ ३५ ॥ विना तत्रं मनं रतिरमणमृत्युजयविधिः ॥ २३॥ हरन्ति वर्मयखैरभितापितो भृशं विदह्यमानः पथि तप्तपांसुभिः । हृदयानि यच्छ्रवणशीतला वेणवो यदर्दति करम्बिता अवाफणो जिमगतिः श्वसन्मुहुः फणी मयूरस्य तले निषीशिशिरवायुना वारुणी । भवन्ति च हिमोपमाः स्तनभवो यदे- दति ॥३६॥ अस्मद्रिपूणामनिलाशनानां दत्तो निवासः खलु णीदृशो रुचेरुपरि संस्थितो रतिपतेः प्रसादो गुरुः ॥ २४॥ चन्दनेन । इतीव रोषाधजनस्य वायुयशोषयचन्दनमङ्ग सस्थम् मूलं बालकवीरुधां सुरभयो जातीतरूणां त्वचः सारश्चन्दन
॥३७॥ स्पृशति तिग्मरुचौ ककुभः करैर्दयितयेव विजृम्भितताशाखिनां किसलयान्यााण्यशोकस्य च । शैरीषी कुसुमो
| पया। अतनुमानपरिग्रहया स्थितं रुचिरया चिरयायिदिनश्रिया न्नतिः परिणमन्मोचश्च सोऽयं गणो ग्रीष्मेणोष्महरः पुरा
| ॥३८॥ तरुणतरणितेजःपुञ्जसंतप्तदेहः पतति जरठखड्गः पल्वले किल ददे दग्धाय पञ्चेषवे ॥ २५ ॥ अङ्गारैः खचितेव
पङ्कलेहः । हरिरपि सलिलार्थी शङ्कया तस्य नीरं न पिबति भूर्वियदपि ज्वालाकरालं करैस्तिग्मांशोः किरतीव तीव्रम- |
| न च याति क्लिश्यति प्राप्य तीरम् ॥ ३९॥ किरति मिहिरे भितो वायुः कुकूलानलम् । अप्यम्भांसि नखंपचानि सरि
| विष्वद्रीचः करानतिवामनी स्थलकमठवदेहच्छाया जनस्य १ दुर्जनान्तःकरणवद. २ संमिश्रिता.
विचेष्टते । गजपतिमुखोद्गीणराप्यैरथ त्रसरेणुभिः शिशिरम