SearchBrowseAboutContactDonate
Page Preview
Page 356
Loading...
Download File
Download File
Page Text
________________ वसन्तवर्णनम्, ग्रीष्मवर्णनम् पङ्कद्रवैर्लिप्ते केरलकामिनी कुचतटे खञ्जः शनैर्गच्छति किले मार्गे मार्गनिरोधिनी परिहृता शङ्केऽशुभाशङ्कया । ॥ १३३ ॥ प्राप्तः प्राज्यमिव श्रमं जलजिनी- पान्थस्त्रीबधपातकादुपनतं चण्डालचिह्नं मधोरेषा 'खिङ्खिणिसौरभ्यभारं वहन्नुद्दामस्तबकानमन्नबलतालक्ष्मी मिवालोकयन् । केव षट्पदमयी भाङ्कारिणी संहतिः ॥ १४५ ॥ सव्याधेः स्वीकुर्वन्मदमन्थरानिव गतेर्वामभ्रुवां विभ्रमान्मन्दं मन्द- कृशता क्षतस्य रुधिरं दृष्टस्य लालास्रुतिः किंचिन्नैतदिहास्ति मुपाजगाम पवनः पाटीरवाटीतटात् ॥ १३४॥ पानीयं नारि- तत्कथमसौ पान्थस्तपस्वी मृतः । आ ज्ञातं मधुलम्पटैर्मधुकरैकेलीफलकुहरकुहूत्कार कल्लोलयन्तः कावेरीतीरतालदुम- रारब्धकोलाहले नूनं साहसिकेन चूतमुकुले दृष्टिः समारोपिता भरितसुराभाण्डभाङ्कारचण्डाः । एते तन्वन्ति वेलावनललित - ॥ १४६ ॥ एतस्मिन्दक्षिणाशा निलचलितलतालीनमत्तालिलताताण्डवं द्राविडस्त्रीकर्पूरापाण्डुगण्डस्थललुठितरया वायवो मालापक्षक्षोभावधूतच्युतवहलरजोह्लादिहृद्ये वसन्ते । प्रेमदाक्षिणात्याः ॥ १३५ ॥ कावेरीतीरभूमीरुहभुजगवधू- स्वदार्द्रबाहु श्लथवलयलसत्प्रौढसीमन्तिनीनां मन्दः कण्ठमुक्तमुक्तावशिष्टः कर्णाटीची न पीनस्तनवसनदशान्दोलनस्पन्द- ग्रहोऽपि ग्लपयति हृदयं किं पुनर्विप्रयोगः ॥ १४७ ॥ मन्दः । लोलल्लाटीललाटालकललितलतालास्य लीला विलोलः कष्टं भो दाक्षिणात्यः प्रसरति पवनः पान्थकान्ताकृतान्तः । ॥ १३६ ॥ ये दोलाकेलिकाराः किमपि मृगदृशां मानतन्तुच्छिदो ये सद्यः शृङ्गारदीक्षाव्यतिकरगुरवो ये च लोकत्रयेऽपि ते कण्ठे लोठयन्तः परभृतवयसां पञ्चमं रागराजं वान्ति खैरं समीराः स्मरविजयमहासाक्षिणो दाक्षिणात्याः ॥ १३७ ॥ वसन्तपथिकाः aण शिरसि पतता नित्यं रुधिरारुणेन दुर्वारः । मत्तद्विप इव पथिकः किंशुककुसुमाङ्कुशेन भृतः ॥ १३८ ॥ समवलोक्य विलासवनस्थलीं न पथिकैः पथि कैः पतितं भुवि । मलयजद्रुमसौरभमेदुरोदरसमीरसमीरितवल्लरीम् ॥ १३९ ॥ वसन्तप्रारम्भे चिरविरह खिन्ना सहचरी यदि प्राणान्मुश्चेत्तदिह वधभागी भवति कः । वयो वा स्नेहो वा कुसुमविशिखो वेति विमृशंस्तुहीति प्रव्यक्तं पिकनिकरझाङ्कारमशृणोत् ॥ १४० ॥ रे पान्थाः स्वगृहाणि गच्छत सुखं सेवाक्षणो मुच्यतां मानं मानिनि मुञ्च वल्लभजने कोपानुबन्धेन किम् । आयातः कुसुमाकरः क्षपयति प्राणावियोगातुरेष्वित्येवं परपुष्टनादपटहो वक्तीव कामाज्ञया ॥ १४१ ॥ सा तन्वीति घनस्तनीति विकसन्नीलाब्जनेत्रेति च स्वैरं संचरतीति वक्ति मधुरां वाचं विचित्रामपि । इत्थं विद्रुमपाटलाधरपुटां सीमन्तिनीं ध्यायतो रोमाञ्चो रुदितं स्मितं प्रलपितं पान्थस्य संजायते ॥ १४२ ॥ अध्वन्यस्य बधूर्वियोगविधुरा भर्तुः स्मरन्ती यदि प्राणानुज्झति क तत्खलु महत्संजायते पातकम् । यावन्नो कृतमध्वगेन हृदये तावत्तरोर्मूर्धनि प्रोद्धुष्टं परपुष्टया तब तवेत्युच्चैर्वचोऽनेकशः ॥१४३॥ उन्मीलन्मधुगन्धलुब्धमधुपव्याधूतचूताङ्कुरक्रीडत्कोकिलकाकलीकलकलैरुद्गीर्णकर्णज्वराः । नीयन्ते पथिकैः कथं कथमपि ध्यानावधानक्षणप्राप्तप्राणसमासमागमरसोल्लासैरमी १ चण्डालवली. २ हिमान्येव कुरङ्गा मृगाः ३ धावित्वा धावित्वा. वासराः ॥ १४४ ॥ अध्चैन्यैर्मकरन्दशीकरसुरामत्तक्वणत्को ४ समूहाः ५ वृक्षविशेषः ; पक्षे, पाटलवर्णानि . ६ भासुराणि; पक्षे, विकासशालीनि. ७ आपुः ८ हेमन्ते इत्यर्थः ९ वसन्ते इत्यर्थः १० ग्रीष्मे. ११ जलानाम्. १ तुहीति हिन्दुस्थानीभाषया त्वमेवेत्यर्थः २ वसन्तर्तुः ३ पान्थः ३३५ ग्रीष्मवर्णनम् रेजे पुष्पैग्रीष्ममासाद्य मल्ली मल्लीं सद्यः संश्रयन्ते स्म भृङ्गाः । भृङ्गैस्तत्रारम्भि हर्षेण गानं गाने लौल्यं लेभिरे योगिनोऽपि ॥ १ ॥ अत्युल्लसद्विसरहस्ययुजा भुजेन वक्त्रेण शारदसुधांशुसरोरुहेण । पीयूषपोषसुभगेन च भाषितेन त्वं चेत्प्रसीदसि मृगालि कुतो निदाघः ॥ २ ॥ ग्रीष्मसमयस्वभाषाख्यानम् प्रतिगतमर्थिजनानां विच्छिन्नाशं समूहमवलोक्य । स्फुटितपसस्तापादिव हृदयमलं तडागस्य ॥ ३ ॥ सुभगसलिलादिवसाः परिणामरमणीयाः ॥ ४ ॥ देशे देशे जैडिमकुरङ्गावगाहाः पाटलसंसर्गसुरभिवनवाताः । प्रच्छायसुलभनिद्रा स्तेजोभलैर्दिनकरभिल्ले । धावं धावं प्रहरति राज्ञां धारागेहं शरणमवापुः ॥ ५ ॥ संजातपत्रÜकरान्वितानि समुद्वहन्ति स्फुटपौटलत्वम् । विर्कैस्वराण्यर्ककराभिमर्शाद्दिनानि पद्माि च वृद्धिमीर्युः ॥ ६ ॥ प्रचण्डसूर्यः स्पृहणीयचन्द्रमाः सदावगाहक्षतवारिसंचयः। दिनान्तरम्योऽभ्युपशान्तमन्मथो निदाघकालोऽयमुपागतः प्रिये ॥ ७ ॥ दुःप्रेक्ष्यमुच्चैर्गगनं निदाघे कर्षन्ति पुच्छं करिणः करेण ॥ ८ ॥ प्रायश्चरित्वा कोपाकुलस्येव मुखं नृपस्य । हरेः शयानस्य मृणालबुद्ध्या संप्रति तिग्मभानौ शैत्यं शनैरन्तरेपामयासीत् ॥ ९ ॥ रविवसुधामशेषां छायासु विश्रम्य तततरूणाम् । प्रौढिं गते तुरङ्गतनूरुहतुल्यतां दुधति यत्र शिरीषरजो रुचः । उप विदधन्नवमल्लिकाः शुचिरसौ चिरसौरभसंपदः ॥१०॥ दलित| कोमलपाटलकुमले निजवधूश्वसितानुविधायिनि । मरुत वाति विलासिभिरुन्मदभ्रमदलौ मदलौल्यमुपाददे ॥ ११ ॥ ।
SR No.002425
Book TitleSubhashit Ratna Bhandagaram
Original Sutra AuthorN/A
AuthorNarayanram Acharya
PublisherNirnaysagar Press
Publication Year1952
Total Pages524
LanguageSanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy