SearchBrowseAboutContactDonate
Page Preview
Page 355
Loading...
Download File
Download File
Page Text
________________ सुभाषितरत्नभाण्डागारम् [६ प्रकरणम् कुसुमावचयः | व्यामोहजातस्पृहा दुर्वारा मधुपाः कियन्ति तरुणि स्थानानि निजनयनप्रतिबिम्बैरम्बुनि बहुशः प्रतारिता कापि । रक्षिष्यसि ॥ ११९॥ नीलोत्पलेऽपि विमृशति करमर्पयितुं कुसुमलावी ॥ १०३ ॥ वसन्तवायव: असंख्यपुष्पोऽपि मनोभवस्य पञ्चैव बाणार्थमयं ददाति । यथायथं ताः सहिता नभश्चरैः प्रभाभिरुद्भासितएवं कदर्यत्वमिवावधार्य सर्वस्वमग्राहि मधोर्वधूभिः शैलवीरुधः । वनं विशन्त्यो वनजायतेक्षणा क्षणद्युतीनां ॥ १०४ ॥ अताडयत्पल्लवपाणिनैकं पुष्पोचये राजवधू- दधुरेकरूपताम् ॥ १२० ॥ विनयति सुदृशो दृशः परागं रशोकम् । तच्छेदहेतोरलिपतिभङ्गया विकृन्तिता बाललता प्रणयिनि कौसुममाननानिलेन । तदहितयुवतेरभीक्ष्णमक्ष्णोस्मरेण ॥ १०५ ॥ अन्यत्र यूयं कुसुमावचायं कुरुध्वम- यमपि रोषरजोभिरापुपूरे ॥ १२१ ॥ स्फुटमिदमभिचारत्रास्मि करोमि सख्यः । नाहं हि दूरं भ्रमितुं समर्था मन्त्र एव प्रतियुवतेरभिधानमङ्गनानाम् । वरतनुरमुनोपहूय प्रसीदतायं रचितोऽञ्जलिर्वः ॥ १०६ ॥ उच्चित्य प्रथमम- पत्या मृदुकुसुमेन यदाहताप्यमूर्च्छत् ॥ १२२ ॥ विपुलवस्थितं मृगाक्षी पुष्पौघं श्रितविटपं ग्रहीतुकामा । आरोढं कमपि यौवनोद्धतानां घनपुलकोदयकोमलं चकाशे । पदमदधादशोकयष्टावामूलं पुनरपि तेन पुष्पिता सा परिमलितमपि प्रियैः प्रकामं कुचयुगमुज्ज्वलमेव कामिनी॥ १०७ ॥ मुखकमलकमुन्नमय्य यूना यदभिनवोढवधू- नाम् ॥ १२३ ॥ हिमलवसदृशः श्रमोद बिन्दूनपनयता बलादचुम्बि । तदपि न किल बालपल्लवायग्रहपरया विविदे किल नूतनोढवध्वाः । कुचकलशकिशोरको कथंचित्तरलतया विदग्धसख्या ॥१०८॥ व्रततिविततिभिस्तिरोहितायां तरुणेन पस्पृशाते ॥ १२४ ॥ समदनमवतंसितेऽधिकर्ण प्रतियुवतौ वदनं प्रियः प्रियायाः । यदधयदधरावलोपनृत्य- प्रणयवता कुसुमे सुमध्यमायाः । व्रजदपि लघुतां बभूव करवलयस्खनितेन तद्विवत्रे ॥ १०९ ॥ विलसितमनुकुर्वती भारः सपदि हिरण्मयमण्डनं सपत्नयाः ॥ १२५ ॥ अतिपुरस्ताद्धरणिरुहाधिरुहो वधूलतायाः । रमणमृजुतया पुरः मन्दचन्दनमहीधरवातं स्तबकाभिरामलतिकातरुजातम् । सखीनामकलितचापलदोषमालिलिङ्ग ॥ ११० ॥ सललित- | अपि तापसानुपवनं मदनातन्मिदम गुञ्जदलिपुञ्जमकार्षीत् मवलम्ब्य पाणिनांसे सहचरमुच्छ्रितगुच्छवाञ्छयान्या । ॥ १२६ ॥ उपवनतरुनृत्याध्यापने लब्धवर्णो विरचितसकलकलभकुम्भविभ्रमाभ्यामुरसि रसादवस्तरे स्तनाभ्याम् जलकेलिः पद्मिनीकामिनीभिः। प्रियसुहृदसमेषोराययौ योगि॥ १११ ॥ मृदुचरणतलाग्रदुःस्थितत्वादसहतरा कुच- योगस्थितिविदलवदक्षो दक्षिणो गन्धवाहः ॥ १२७ ॥ कुम्भयोमरस्य । उपरि निरवलम्बनं प्रियस्य न्यपतदथोच्च- आलिङ्गन्ते मलयजतरूनाखजन्ते वनान्तानाप्रच्छन्ते चिरतरोच्चिचीषयान्या ॥ ११२ ॥ उपरिजतरुजानि याचमानां परिचितान्मालयान्निर्झरौघान् । अद्य स्थित्वा द्रविडमहिलाकुशलतया परिरम्भलोलुपोऽन्यः । प्रथितपृथुपयोधरां गृहाण भ्यन्तरे श्वः प्रभाते प्रस्थातारो मलयमरुतः कुर्वते संनिधाखयमिति मुग्धवधूमुदास दोर्ध्याम् ॥ ११३ ॥ इदमिद- नम् ॥ १२८ ॥ लताकुऑ गुञ्जन्मदवदलिपुञ्ज चपलयन् मिति भूरुहां प्रसूनैर्मुहुरतिलोभयता पुरः पुरोऽन्या । समालिङ्गन्नङ्ग द्रुततरमनङ्गं प्रबलयन् । मरुन्मन्दं मन्दं अनुरहसमनायि नायकेन त्वरयति रन्तुमहो जनं मनोभूः दलितमरविन्दं तरलयरजोवृन्दं विन्दन्किरति मकरन्दं दिशि ॥११४॥ विजनमिति बलादमुं गृहीत्वा क्षणमथ वीक्ष्य | दिशि ॥१२९॥ मलयशिखरादाकलासं मनोभवशासविपक्षमन्तिकेऽन्या । अभिपतितमना साना वनवलयं जेतुं वाञ्छन्वसन्तसमीरणः । विहितवसतिं श्वति वल्लभेऽतिगुर्वी ॥ ११५॥ पूर्व द्विरेफपरिभतिभया. कलासाग्रे भुजङ्गधरं हरं मनसि विमृशन्भीतः शङ्के प्रयाति द्भवत्या यत्केशपुष्पभरणं हरिणाक्षि मुक्तम् । व्यर्थ तदद्य शनैः शनैः॥१३०॥ पथि पथि लतालोलाक्षीभिः स्रवन्मधुपुनरप्यलकेषु भृङ्गाः पुञ्जीभवन्निजकुलभ्रमतः पतन्ति सीकर कुसुमनिकरं वर्षन्तीभिः सहर्षमिवार्चितः । मधु॥ ११६ ॥ सन्तु द्रुमाः किसलयोत्तरपुष्पभाराः प्राप्ते वस- करवधूगीतासक्तं कुरङ्गकमास्थितः प्रसरति वने मन्दं मन्दं न्तसमये कथमित्थमेव । न्यासैनवद्यतिमतोः पदयोस्तवेयं वसन्तसमीरणः ॥ १३१ ॥ उंदश्चत्कावेरीलहरिषु परिष्वङ्गभूः पुष्पिता सुतनु पल्लवितेव भाति ॥ ११७ ॥ अनभवत रङ्गे नटन्तः कुहूकण्ठीकण्ठीरवरवलवत्रासितप्रोषितेभाः । युवत्यो भाग्यवत्यो नितान्तं कुसुमवलयवेलासङ्गखेलासु- | अमी चैत्रे मैत्रावरुणितरुणीकेलिकङ्केल्लिमल्लीचलद्वल्लीहल्लीखानि । मम तु मधुकराणां वाटपाटञ्चराणां सपदि पतति सकसुरभयश्चण्डि चञ्चन्ति वाताः ॥ १३२ ॥ हेमाम्भोरुहधाटी पुष्पवाटीनिवेशे ॥ ११८ ॥ पाणी पद्मधिया पत्तने परिमलस्तेयी वसन्तानिलस्तवत्यैरिव यामिकैर्मधुमधूककुसुमभ्रान्त्या तथा गण्डयोनीलेन्दीवरशङ्कया नय- | करैरारब्धकोलाहलः। निर्यातस्त्वरया व्रजन्निपतितः श्रीखण्डनयोर्बन्धूकबुद्ध्याधरे । लीयन्ते कबरीभरे निजकल- | ज्याधर । लायन्त कबराभर निजकुल- १ मलयसंबन्धिनः. २ मेघविस्फूर्जितावृत्तम्.
SR No.002425
Book TitleSubhashit Ratna Bhandagaram
Original Sutra AuthorN/A
AuthorNarayanram Acharya
PublisherNirnaysagar Press
Publication Year1952
Total Pages524
LanguageSanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy