________________
वसन्तवर्णनम्
३३३
दलिकुलनूपुरा निरासे नलिनवनेषु पदं वसन्तलक्ष्मीः ॥७६॥ षट्पदैर्निरन्तरनिषेवितामितमधौ मधौ रेमिरे ॥ ९१ ॥ विकसितकुसुमाधरं हसन्तीं कुरबकराजिवधूं विलोकयन्तम् । मन्दोऽयं मलयानिलः किसलयं चूतद्रुमाणां नवं माद्यत्को - ददृशुरिव सुराङ्गना निषण्णं सशरमनङ्गमशोकपलवेषु किलकूजितं विचकिला मोदः पुराणं मधु । बाणानित्युपदी॥ ७७ ॥ मुहुरनुपतता विधूयमानं विरचितसंहति दक्षिणा - करोति सुरभिः पञ्चैव पञ्चेषवे यूनामिन्द्रियपञ्चकस्य युगपनिलेन । अलिकुलमलकाकृतिं प्रपेदे नलिनमुखान्तविसर्पि संमोहसंगदिनः ॥ ९२ ॥ उद्यद्विदुमकान्तिभिः किसलयैपङ्कजिन्याः ॥ ७८ ॥ श्वसनचलितपल्लवाधरोष्ठे नवनिहिते- स्ताम्रां त्विषं बिभ्रतो भृङ्गालीविरुतैः कलैरविशद व्याहारर्ध्यमिवावधूनयन्ती । मधुसुरभिणि षट्पदेन पुष्पे मुख इव लीलामृतः । भ्राम्यन्तो मलयानिलाहतिचलैः शाखासहस्रैशाललतात्रधूचुचुम्बे ॥ ७९ ॥ उत्सृष्टमम्बुजदृशामिव मान- मुहुर्भान्ति प्राप्य मधुप्रमङ्गमधुना मत्ता इवामी द्रुमाः ॥९३॥ रत्नमादाय षट्पदतिलान्मधुवारिपूरान् । पुंस्कोकिलस्य कल- चूतानां चिरनिर्गतापि कलिका बध्नाति न खं रजः संनद्धं कूजितकैतवेन संकल्पवाक्यमयमातनुते रसालः ॥ ८० ॥ यदपि स्थितं कुरबकं तत्कोरकावस्थया । कण्ठेषु स्खलितं उत्फुल्लपङ्कजनिषक्तलसद्विरेफः किंचिद्विनिद्रकुमुदोत्कर- गतेऽपि शिशिरे पुंस्कोकिलानां रुतं शङ्के संहरति स्मरोऽपि संभृतश्रीः। आमूलनद्धविविधाद्भुतमाल्यमालश्चित्रं न कस्य चकितस्तूणार्धकृष्टं शरम् ॥ ९४ ॥ पुष्पाणि प्रथमं ततः प्रकटिताः स्वान्तोत्सवाः पलवाः पश्चादुन्मदको किलालितनुते ललितस्तमालः ॥ ८१ ॥ धुन्वन्त्यमूनि मदमूर्च्छदलिध्वनीनि धूताध्वनीनहृदयानि मधोर्दिनानि । निस्तन्द्रचन्द्र- प्राज्यप्रमोदप्रदः प्रोदामद्रुमराजिराजितव नक्षोणी मृतुक्ष्मापतिः ललना कोलाहलः कोमलः । इत्थं प्रादुरभूदुपेत्य परितः वदनावदनारविन्द सौरभ्य सौहृद सगर्व समीरणानि ॥ ८२ ॥ ॥ ९५ ॥ स्तोत्रं चैत्रगुणोदयस्य विरहिप्राणप्रयाणानकष्टंकुपितापि मैनः पतिना सह का सहकारविलोकनजातरसा । कारः स्मरकार्मुकस्य सुदृशां शृङ्गारशिक्षागुरुः । दोलाकेलितरसा रमते स्म न हा रमणी रमणीयतनुः सुतनुः सुरभौ कलासु मङ्गलपदं बन्दी वनान्तश्रियां नादोऽयं कलकण्ठ॥ ८३ ॥ स्थलकमलतरूणां कामिनी लोचनेषु क्षिपति कण्ठकुहरप्रेङ्खोलितः श्रूयते ॥ ९६ ॥ माकन्दच्युतपुष्परेणुमुकुलमुष्ट्या धूलिजालं विशालम् । तदनु हरति हन्त पेटली कुतालवालोदरे मन्दस्य न्दिमरन्दपूरभरिते वातोत्थपुस्वान्तसर्वस्वमासामयमनयविदग्धो धूर्तबन्मीनकेतुः ॥ ८४ ॥ ष्पप्लवैः । खेलन्तो ललितं मधोर्गुणगणान्गायन्ति र्पुष्पंधयाः पथि पथि शुकचञ्चचारुराभाङ्कुराणां दिशि दिशि पवमानो कान्तानामधरे धैयन्ति मधुरं सक्तं मॅधूलीरसम् ॥ ९७ ॥ वीरुधां लासकश्च । नरि नरि किरति द्राक्सायकान्पुष्पधन्वा आरूढो मलयानिलद्विपवरं युक्तो विलासानुगैः पीतः पुरि पुरि विनिवृत्ता मानिनीमानचर्चा ॥ ८५ ॥ इह मधुप- पुष्पविलोचनैर्नवलतापौराङ्गनानां गणैः । अभ्राम्यद्वनपत्तने वधूनां पीतमल्लीमधूनां विलसति कमनीयः कोकली संप्र- मधुमहीपालस्ततः कोकिला लीलालाप मिलद्धमद्धमरिकाभादायः । इंह नटति सलीलं मञ्जरी वञ्जुलस्य प्रतिपदमुप - ङ्कारभेरीखैः ॥ ९८ ॥ वारस्त्रीव वनस्थली नवनवां शोभां दिष्टा दक्षिणेनानिलेन ॥ ८६ ॥ विकसति सहकारे स्फार - बभारान्वहं पान्थान्पीडयति स्म तस्कर इव क्रूरैः शरैर्मन्मथः । सौरभ्यसारे वहति धुतपटीरे मन्दमन्दं समीरे । कलयति शृङ्गारः सगुणः क्षमापतिरिव प्राप्तः प्रतिष्ठां परां रात्रिः कलबाचं कोकिलोकोऽपि रुष्टः क्षणमपि न मृगाक्ष्या वल्लभो स्वीकुरुते स्म मुग्धललनालज्जेव कार्य क्रमात् ॥ ९९ ॥ दुर्लभोऽभूत् ॥ ८७ ॥ इह हि नववसन्ते मञ्जरीरेणुपुञ्ज- साम्यं संप्रति सेवते विश्चकिलं पाण्मासिकैमौक्तिकैर्बाही की दशनवणारुणतरैः पत्रैरशोकश्चितः । भृङ्गालङ्घितकोटि किंशुच्छुरणधवलदेहा बद्धहेलं सरन्ति । तरलमलिसमूहा हारि- कमिदं किंचिद्विवृन्तायते माञ्जिष्ठस्तबकैश्च पाटलितरोरन्यैव हुंकारिकण्ठा बहलपरिमलालीसुन्दरं सिन्दुवारम् ॥ ८८ ॥ कीं चिल्लिपिः ॥ १०० ॥ गर्भग्रन्थिषु वीरुँधां सुमनसो मध्येस्थाने स्थाने मलयमरुतः पूरयन्त्यङ्कपालीं पुष्पालीषु मर- ऽङ्कुरं पल्लवा वाञ्छामात्रपरिग्रहः पिकवधूकण्ठोदरे पञ्चमः । गजरजःस्नानयोग्याः परागाः। जातं चूते मधु मधुकरप्रेयसी किं च त्रीणि जगन्ति जिष्णु दिवसैर्द्वित्रैर्मनोजन्मनो जानुदन्नं निर्विघ्नत्वं सपदि भवते रागराज्याभिषेकः ॥ ८९ ॥ देवस्यापि चिरोज्झितं यदि भवेदभ्यासवश्यं धनुः ॥ १०१ ॥ प्रसूनकलिकाकुलैः किसलयैः करस्पर्धिभिः स्फुरन्मधुमदभ्रमदनपूजा मद्धमरको किलाकूजितैः । इति क्रमसमुद्गतैरुपवनावलीमण्डलीममण्डयदिव प्रियामृतुवसुंधरावल्लभः ॥ ९० ॥ विलासिभिरिवोन्मदै रचितरम्यगुञ्जारवैः प्रसूनसुरभीकृतैर्विगलितत्रपास्तापसाः । अशोकशिखरस्थितैः सुनयनाम्वितैः १ अतिप्रियेण २ मृदुगुञ्जितं. ३ आम्रवृक्षे.
-
कुसुम सुकुमारमूर्तिर्दधती नियमेन तनुतरं मध्यम् । आभाति मकरकेतोः पार्श्वस्था चापयष्टिरिव ॥ १०२ ॥
१ प्रवालम् २ पल्लवैः ३ आन्दोलितः ४ आम्र: ५ समूह:. ६ भ्रमराः ७ पिबन्ति ८ मकरन्दम् ९ मदनाख्यतरुकुसुमम्. १० रचना. ११ लतानाम्.