________________
३३२
सुभाषितरत्नभाण्डागारम्
[६ प्रकरणम्
हिमम् ॥ ३८ ॥ अभिनयान्परिचेतुमिवोद्यता मलयमारुत- निवेदिते स्मरमते रमते स्म वधूजनः ॥ ५७ ॥ नवपलाशकम्पितपल्लवा । अमदयत्सहकारलता मनः सकलिका कलिका- पलाशवनं पुरः स्फुटपरागपरागतपङ्कजम् । मृदुलतान्तमजितामपि ॥ ३९॥ नयगुणोपचितामिव भूपतेः सदु- लतान्तमलोकयत्स सुरभिं सुरभिं सुमनोभरैः ॥ ५८ ॥ पकारफलां श्रियमर्थिनः । अभिययुः सरसो मधुसंभृतां विलुलितालकसंहतिरामृशन्मृगदृशां श्रमवारि ललाटजम् । कमलिनीमलिनीरपतत्रिणः ॥ ४० ॥ कुसुममेव न केवल- तनुतरङ्गततिं सरसां दलत्कुवलयं वलयन्मरुदाववौ मार्तवं नवमशोकतरोः स्मरदीपनम् । किसलयप्रसवोऽपि ॥ ५९॥ स्फुटमिवोज्वलकाञ्चनकान्तिभिर्युतमशोक विलासिनां मदयिता दयिताश्रवणार्पितः ॥४१॥ विर- चम्पकैः । विरहिणां हृदयस्य भिदाभृतः कपिशितं पिशितं चिता मधुनोपवनश्रियामभिनवा इव पत्रविशेषकाः । मधु- मदनामिना ॥ ६० ॥ स्मरहुताशनमुर्मुरचूर्णतां दधुरिवाम्रलिहाँ मधुदानविशारदाः कुरबका रखकारणतां ययः वणस्य रजःकणाः । निपतिताः परितः पथिकव्रजानुपरि ते ॥ ४२ ॥ सुवदनावदनासवसंभृतस्तदनुवादिगुणः कुसुमो- परितेपुरतो भृशम् ॥६१॥ रतिपतिप्रहितेव कृतकृधः प्रियतमेव द्गमः । मधुकरैरकरोन्मधुलोलुपैर्बकुलमाकुलमायतपङ्किभिः वधूरनुनायिका । बकुलपुष्परसासवपेशलध्वनिरगान्निरगा॥४३॥ प्रथममन्यभृताभिरुदीरिताः प्रविरला इव मुग्ध- न्मधुपावलिः ॥ ६२ ॥ प्रियसखीसदृशं प्रतिबोधिताः किमपि वधूकथाः । सुरभिगन्धिषु शुश्रुविरे गिरः कुसुमितासु मिता
काम्यगिरा परपुष्टया । प्रियतमाय वपुर्गुरुमत्सरच्छिदुरयादुवनराजिषु ॥ ४४ ॥ श्रुतिसुखभ्रमरवनयीतयः कुसुम
रयाचितमङ्गनाः ॥ ६३ ॥ मधुकरैरपवादकरैरिव स्मृतिभुवः
पथिका हरिणा इव । कलतया वचसः परिवादिनीस्वरकोमलदन्तरुचो बभुः । उपवनान्तलताः पवनाहतैः किसलयैः,
जिता रजिता वशमाययुः ॥६४॥ समभिसृत्य रसादवसलयैरिव पाणिभिः ॥ ४५ ॥ ललितविभ्रमबन्धविचक्षणं सुरभिगन्धपराजितकेसरम् । पतिषु निर्विविशुर्मधुमङ्गनाः
लम्बितः प्रमदया कुसुमावचिचीषया । अविनमन्न रराज स्मरसखं रसखण्डनवर्जितम् ॥ ४६ ॥ शुशुभिरे स्मित
वृथोच्चकैरनृतया नृतया वनपादपः ॥६५॥ वदनसौरभलोभ
परिभ्रमद्रमरसंभृतसंभृतशोभया । चलितया विदधे कलचारुतराननाः स्त्रिय इव श्लथशिञ्जितमेखलाः। विकचतामरसा मेखलाकलकलोऽलकलोलदृशान्यया ॥६६॥ कुसुमकामुकगृहदीर्घिका मदकलोदकलोलविहंगमाः ॥ ४७ ॥ उपययौ
| कार्मुकसंहितद्रुतशिलीमुखखण्डितविग्रहाः । मरणमप्यपराः तनुतां मधुखण्डिता हिमकरोदयपाण्डुमुखच्छविः । सदृश- प्रतिपेदिरे किम मुहर्मुमुहर्गतभर्तृकाः ॥६७ ॥ मधुरया मिष्टसमागमनिवृतिं वनितयानितया रजनीवधूः ॥ ४८॥ मधबोधितमाधवीमधुसमृद्धिसमेधितमेधया । मधुकराङ्गअपतुषारतया विशदप्रभैः सुरतसङ्गपरिश्रमनोदिभिः । कुसुम- नया मुहरुन्मध्वनिभृता निभृताक्षरमुज्जगे ॥६८॥ अरुणिचापमतेजयदंशुभिर्हिमकरो मकरोर्जितकेतनम् ॥ ४९॥ ताखिलशैलवना मुहुर्विदधती पथिकान्परितापिनः । विकचहुतहुताशनदीप्ति वनश्रियः प्रतिनिधिः कनकाभरणस्य यत् । किंशुकसंहतिरुच्चकैरुदवहद्दवहव्यवहश्रियम् ॥ ६९॥ कमयुवतयः कुसुमं दधुराहितं तदलके दलकेसरपेशलम् लिनी मलिनी दयितं विना न सहते सह तेन निषेवितुम् । ॥ ५० ॥ अलिभिरञ्जनबिन्दुमनोहरैः कुसुमपतिनिपातिभि- तमधुना मधुना निहितं हृदि स्मरति सा रतिसारमहर्निशम् रङ्कितः । न खलु शोभयति स्म वनस्थलीं न तिलकं ॥७०॥ सुहृदस्तरुणीनखक्षतानां प्रतिपक्षाः पथिकाङ्गनाजनातिलकः प्रमदामिव ॥५१॥ अमदयन्मधुगन्धसनाथया नाम् । दहनद्यतिदस्यवः समन्ताद्विपिने किंशुककुमला विरेजुः किसलयाधरसंततया मनः । कुसुमसंभृतया नवमल्लिका ॥७१॥ किंशुकक्षितिरुहां विलसन्तः कुड्मलाः कुटिलतां स्मितरुचा तरुचारुविलासिनी ॥५२ ॥ अरुणरागनिषेधिभि- कलयन्तः । पान्थवारणविदारणताम्राः कामकेसरिनखा रंशुकैः श्रवणलब्धपदैश्च यवाङ्कुरैः । परभृताविरुतैश्च विला- इव रेजुः ॥ ७२ ॥ प्रस्फुरत्प्रचुरबालपल्लवा वीरुधश्च तरसिनः स्मरबलैरबलैकरसाः कृताः ॥ ५३ ॥ उपचितावयवा लाश्चकाशिरे । क्रीडिता इव कुसुम्भवारिभिः काममित्रसमये शुचिभिः कणैरलिकदम्बकयोगमुपेयुषी । सदृशकान्तिरलक्ष्यत समागते ॥७३॥ कूजितानि कलयन्वनप्रियो न प्रियो विरहिमञ्जरी तिलकजालकजालकमौक्तिकैः ॥ ५४ ॥ ध्वजपटं णामजायत । मन्मथाग्निरपि भस्मना दरं सादरं मुनिमनोमदनस्य धनु तश्छविकरं मुखचूर्णमृतुश्रियः । कुसुमकेसर- ऽम्बुजं व्यधात् ॥ ७४ ॥ बकुलकुलमिलन्मिलिन्दमालामदरेणुमणिव्रजाः सपवनोपवनोत्थितमन्वयुः ॥५५॥ अनुभव- कलकोकिलकूजितोदयेन । अहह नियमिनोऽपि तत्त्वचिनवदोलमृतूत्सवं पटुरपि प्रियकण्ठजिघृक्षया । अनयासनर- न्ताच्युतमतयो मतयोषितो बभूवुः ॥ ७५ ॥ कुसुमनगजुपरिग्रहे भुजलतां जलतामबलाजनः ॥५६॥ त्यजत मानमलं वनान्युपैतुकामा किसलयिनीमवलम्ब्य चूतयष्टिम् । कणबत विग्रहैन पुनरेति गतं चतुरं वयः । परभृताभिरितीव १ तुषाग्निः. २ पुष्पावचयं कर्तुमीषितया.
THEHHTHHHHHHHHHHHHHIL