SearchBrowseAboutContactDonate
Page Preview
Page 352
Loading...
Download File
Download File
Page Text
________________ वसन्तवर्णनम् ॥ १॥ रणत्कङ्कणानां झणपुराणां चलत्कुण्डलानां कण- मिव वाहनानाम् । उत्पत्तिभूमौ तुरगोत्तमानां दिशि प्रतस्थे किङ्किणीनाम् । वधूनां मुखाम्भोरुहं द्रष्टु कामो रथं मन्थरं । रविरुत्तरस्याम् ॥ २० ॥ आस्वादितं स्वादुमरन्दबिन्दुचक्रबन्धुश्चकार ॥२॥ विकसितसहकारभारहारिपरिमल- । स्वच्छन्दमिन्दीवरसुन्दरीभिः । माकन्दपुष्पं प्रमदाजनस्य पुञ्जितगुञ्जितद्विरेफः। नवकिसलयचारुचामरश्रीर्हरति मुने- प्रमोदमामोदभरैरकार्षीत् ॥ २१ ॥ कुबेरगुप्तां दिशमुष्णरपि मानसं वसन्तः ॥३॥ रश्मौ गन्तुं प्रवृत्ते समयं विलङ्घय । दिग्दक्षिणा गन्धवहं वसन्तसमयखभावाख्यानम् मुखेन व्यलीकनिःश्वासमिवोत्ससर्ज ॥ २२ ॥ असूत सद्यः कोकिलश्चतशिखरे मञ्जरीरेणुपिञ्जरः । गदितैयक्ततामेति कुसुमान्यशोकः स्कन्धात्प्रभृत्येव सपलवानि । पादेन कुलीनश्चेष्टितैरिव ॥ ४ ॥ परिचुम्बति संश्लिष्य भ्रमरश्त नापैक्षत सुन्दरीणां संपर्कमासिञ्जितनू पुरेण ॥ २३ ॥ सद्यः मञ्जरीम् । नवसंगमसंहृष्टः कामी प्रणयिनीमिव ॥५॥ आने प्रवालोद्गमचारुपत्रे नीते समाप्ति नवचूतबाणे । निवेशयापल्लविते स्थित्वा कोकिला मधुरस्वरम् । चुकज कामिनां मास मधुद्विरेफान्नामाक्षराणीव मनोभवस्य ॥ २४॥ वर्णचित्तमाकर्षन्तीव दूतिका ॥६॥ सुभगे कोटिसंख्यत्वमुपेत्य प्रकर्ष सति कणिकारं दुनोति निर्गन्धतया स्म चेतः । मदनाशुगैः । वसन्ते पश्चता त्यक्ता पश्चतासीद्वियोगि-प्रायेण सामग्र्यविधौ गुणानां पराङ्मुखी विश्वसृजः प्रवृत्तिः नाम तङपाकसमये पड़पतिविमा ॥२५॥ बालेन्दुवक्राण्यविकासभावाद्वभुः पलाशान्यतिपैतङ्गस्योदये चेलुः पैतङ्गा इव वानराः ॥ ८॥ सहकार- लोहितानि । सद्यो वसन्तेन समागतानां नखक्षतानीव कुसुमकेसरनिकरभरामोदमूछितदिगन्ते । मधुरमधुविधुर | वनस्थलीनाम् ॥ २६ ॥ लग्नद्विरेफाञ्जनभक्तिचित्रं मुखे मधुपे मधौ भवेत्कस्य नोत्कण्ठा ॥९॥ मलयानिल | मधुश्रीस्तिलकं प्रकाश्य । रागेण बालारुणकोमलेन चूतमिलनोत्कटमदकलकलकण्ठकलकलापः । मधुरमधुवि | प्रवालोष्ठमलंचकार ॥ २७ ॥ मृगाः प्रियालद्रुममञ्जरीणां धुरमधुपो मधुरयंमधुना धिनोति धराम् ॥ १०॥ किंशुक- रजःकणेविनितदृष्टिपाताः । मदोद्धताः प्रत्यनिलं विचेरुकलिकान्तर्गतमिन्दुकलास्पर्धिकेसरं भाति । रक्तनिचोलक | वनस्थलीमर्मरपत्रमोक्षाः ॥ २८ ॥ चूताङ्कुराखादकषायपिहितं धनुरिव जतुमुद्रितं वितनोः ॥ ११॥ आयाता कण्ठः पुंस्कोकिलो यन्मधुरं चुकूज । मनखिनीमधुरजनी मधुरजनीगीतिहृद्येयम् । अङ्कुरितः स्मरविटपी मानविघातदक्षं तदेव जातं वचनं स्मरस्य ॥ २९ ॥ स्मर विट पीनस्तनीमबलाम् ॥ १२ ॥ अविरलकमल हिमव्यपायाद्विशदाधराणामापाण्डुरीभूतमुखच्छवीनाम् । विकासः सकलालिमदश्च कोकिलानन्दः । रम्योऽयमेति संप्रति खदानमः किपुरुषाङ्गनाना चक्र खेदोद्गमः किंपुरुषाङ्गनानां चक्रे पदं पत्रविशेषकेषु ॥ ३० ॥ लोकोत्कण्ठाकरः कालः ॥ १३ ॥ सपदि सखीभिर्निभृतं मधु द्विरेफः कुसुमैकपात्रे पपौ प्रियां स्वामनुवर्तमानः । विरहवतीस्त्रातुमत्र भज्यन्ते । सहकारमञ्जरीणां शिखोद्गम- शृङ्गेण च स्पर्शनिमीलिताक्षी मृगीमकण्डूयत कृष्णसारः ग्रन्थयः प्रथमे ॥ १४ ॥ असौ मरुचुम्बितचारुकेसरः ॥ ३१ ॥ ददौ रसात्पङ्कजरेणुगन्धि गजाय गण्डूषजलं प्रसन्नताराधिपमण्डलाग्रणीः । वियुक्तरामातुरदृष्टिवीक्षितो करेणुः । अर्थोपभुक्तेन बिसेन जायां संभावयामास रथाङ्गवसन्तकालो हनुमानिवागतः ॥ १५॥ प्रसूनराङ्गैर्मकरन्द- | नामा ॥ ३२ ॥ गीतान्तरेषु श्रमवारिलेशैः किंचित्समुच्छातोयं सलीलमादाय वसन्तकामी । वनस्थलीवामदृशां सितपत्रलेखम् । पुष्पासवाघूर्णितनेत्रशोभि प्रियामुखं किमुखानि सिञ्चत्यसौ मन्दमरुत्करेण ॥ १६ ॥ व्यतीतकल्पे म्पुरुषश्चचुम्बे ॥ ३३ ॥ पर्याप्तपुष्पस्तबकस्तनाभ्यः स्फुरत्प्रवाशिशिरैकबाल्ये संकल्पपुष्पोद्गमबन्धुरागी । इयं लवङ्गी लोष्ठमनोहराभ्यः । लतावधूभ्यस्तरवोऽप्यवापुर्विनम्रशाखायुवभृङ्गसङ्गादुच्छ्रनगुच्छस्तनिकेव भाति ॥ १७ ॥ दत्ते भुजबन्धनानि ॥ ३४ ॥ न तज्जलं यन्न सुचारुपङ्कजं न जनोऽसौ खलु विद्यमानमविद्यमानं तु न कोऽपि तावत् । पङ्कजं तद्यदलीनषट्पदम् । न षट्पदोऽसौ कलगुञ्जितो न वियोगिनां पुष्पनमन्नशोकः शोकप्रदोऽभूदति चिंत्रमेतत् यो न गुञ्जितं तन्न जहार यन्मनः ॥ ३५ ॥ कुसुमजन्म ॥१८॥ जगौ विवाहावसरे वनस्थलीवसन्तयोः कामहुताश- ततो नवपल्लवास्तदनु षट्पदकोकिलकूजितम् । इति यथासाक्षिणि । पिकद्विजः प्रीतमना मनोरमं मुहुर्मुहुर्मङ्गलमन्त्र- क्रममाविरभून्मधुर्दुमवतीमवतीर्य वनस्थलीम् ॥ ३६ ॥ मादरात् ॥ १९ ॥ रथस्थितानां परिवर्तनाय पुरातनाना- उपहितं शिशिरापगमश्रिया मुकुलजालमशोभत किंशुके। प्रणयिनीव नखक्षतमण्डनं प्रमदया मदयापितलज्जया १ शालिविशेषस्य परिपाकसमये. २ गरुडपराक्रमः. ३ सूर्यस्य. ४ शलभाः.५ पुंनागः; पक्षे,-सटा. ६ चन्द्रबिम्बः पक्षे, सुग्रीवस्य ॥ ३७॥ व्रणगुरुप्रमदाधरदुःसहं जघननिर्विषयीकृतमेखसेना.७ स्त्री पक्षे, दशरथपुत्रः. | लम् । न खलु तावदशेषमपोहितुं रविरलं विरलं कृतवान्
SR No.002425
Book TitleSubhashit Ratna Bhandagaram
Original Sutra AuthorN/A
AuthorNarayanram Acharya
PublisherNirnaysagar Press
Publication Year1952
Total Pages524
LanguageSanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy