________________
सुभाषितरत्नभाण्डागारम्
[६ प्रकरणम्
www
पादानतः प्रत्याख्यानपराङ्मुखः प्रियतमो गन्तुं प्रवृत्तो- | नायकं प्रति सखीवाक्यम ऽधुना । सबीडैरलसैर्निरन्तरलुठद्बाष्पाकुलैलॊचनैः श्वासोत्कम्प- किमिति सखे परदेशे गमयसि दिवसान्धनाशया लुब्धः । कुचं निरीक्ष्य सुचिरं जीवाशया वारितः ॥ २३ ॥ वर्षति मौक्तिकनिकरं तव भवनद्वारि काश्चनी वल्ली ॥ १॥ कान्तो यास्यति दूरदेशमिति मे चिन्ता परं जायते लोका- | या बिम्बौष्ठरुचिः क विद्रुममणिः स्वप्नेऽपि तां लब्धवान् नन्दकरो हि चन्द्रवदने वैरायते चन्द्रमाः । किं चाय हासश्रीसदृशैस्तपोभिरपि किं मुक्ताफलैर्भूयते । तत्कान्तिः वितनोति कोकिलकलालापो विलापोदयं प्राणानेव हरन्ति
| शतशोऽपि वह्निपतनैर्हेनः कुतः सेत्स्यति त्यक्त्वा रत्नमयीं हन्त नितरामाराममन्दानिलाः ॥ २४ ॥
प्रयासि दयितां कस्मै धनायाध्वग ॥ २ ॥ उद्यर्हिषि दुर्द
रारवपुषि प्रक्षीणपान्थायुषि श्योतद्विग्रुषि चन्द्ररुड्मुषि सखे सखी प्रति नायिकावाक्यम्।
| हंसद्विषि प्रावृषि । मा मुञ्चोच्चकुचान्तसंततगलद्वाष्पाकुलां वयो नव्यं स्वान्तं विषयतरलं हन्त सततं प्रियो दूरे देशे
बालिकां काले कालकरालनीलजलदव्यालुप्तभावत्त्विषि जनकनगरं दुर्लभतरम् । जनश्वायं दुष्टो भृशमिदमनाय, सततं कथंकारं पारं कथय सखि यामोऽस्य वयसः ॥ १॥
|॥३॥ मा गच्छ प्रमदाप्रिय प्रियशतैरभ्यर्थितस्त्वं मया आयाता जलदावली सरभसं विद्युत्समालिङ्गिता शैलानां
" | बाला प्राङ्गणमागतेन भवता प्रामोत्यवस्थां पराम् । किं परितः सशब्दमहिमुक्श्रेणी नरीनृत्यति । एवं सत्यपि हन्त चासाः कुचभारनिःसहतरैरङ्गैरनङ्गाकुलैयुट्यत्कञ्चकजालकैसंप्रति पतिर्देशान्तरं प्रस्थितस्तदुःखं विनिवेद्यतां सखि कथं रनुदिनं निःसूत्रमस्मद्गृहम् ॥ ४ ॥ कस्साधुनाने मया ॥२॥
सखायं प्रति नायकोक्तिः . नायकं प्रति नायिकोक्तयः
शेते शीतकरोऽम्बुजे कुवलयद्वन्द्वाद्विनिर्गच्छति स्वच्छा गच्छ गच्छसि चेत्कान्त पन्थानः सन्तु ते शिवाः । | मौक्तिकसंहतिर्धवलिमा हैमी लतामञ्चति । स्पर्शात्पङ्कजममापि जन्म तत्रैव भूयाद्यत्र गतो भवान् ॥ १॥ न चिरं कोशयोरभिनवा यान्ति सजः क्लान्ततामेषोत्पातपरम्परा मम तोपाय तव यात्रा भविष्यति । यदि यास्यसि यातव्य- मम सखे यात्रास्पृहां कृन्तति ॥ १॥ मलमाशङ्कयापि ते ॥२॥ सहिष्ये विरहं नाथ देखदृश्याअनं मम । यदक्तनेत्रां कंदर्पः प्रहर्तु मां न शक्ष्यति ॥ ३॥ नायिकां प्रति सखीवाक्यम् प्राणेश विज्ञप्तिरियं मदीया तत्रैव नेया दिवसाः कियन्तः। वारंवारमुदश्रु लोचनयुगं पर्याकुलं जायते निःश्वासा संप्रत्ययोग्यस्थितिरेष देशः करा हिमांशोरपि तापयन्ति विरमन्ति न क्षणममी व्याश्लिष्टदन्तच्छदाः । प्रस्थानश्रवणा॥ ४ ॥ एतस्मिन्सहसा वसन्तसमये प्राणेश देशान्तरं
दपि प्रियतमस्याहो तवेयं स्थिति! जाने निलयं गते तु गन्तुं त्वं यतसे तथापि न भयं तापात्प्रपद्येऽधुना । यस्मा- दयिते कीदृग्दशामाप्स्यसि ॥१॥ कैरवसारसौरभमुषा साकं सरोवायुना चान्द्री दिक्षु विज़म्भते रजनिषु स्वच्छा मयूखच्छटा ॥ ५॥ लोलैर्लोचन
देशान्तरोपगतो नायकः वारिभिश्च शपथैः पादप्रणामैः परैरन्यास्ता विनिवारयन्ति
दिदृक्षमाणः क्षणमायताझ्या मुखाम्बुजं मञ्जुलमध्वकृपणाः प्राणेश्वरं प्रस्थितम् । पुण्याहं व्रज मङ्गलं सुदिवसः | प्रातः प्रयातस्य यत्त्वत्स्नेहोचितमीहितं प्रिय मया त्वं निर्गतः
| नीनः । मुहूर्तमानं सुमुहूर्तकालं सवर्षकालं कलयांचकार श्रोष्यसि ॥ ६ ॥ भावांश्चूततरुर्गुरुर्मनसिजः कोऽप्येष भृङ्ग- |
॥१॥ निशम्य केलीभवनोपकण्ठे मञ्जीरम ध्वनिमध्वस्तमो मन्दो गन्धवहः सितो मलयजो दोषाकरो माधवः । ना
| नीनः । यथा तथा बद्धकथावशेषं समापयामास समं सुहृद्भिः अङ्गारो नवपल्लवः परभृतो विज्ञो गुरोराज्ञया निर्यातोऽसि ॥२॥ मुखं प्रियायाः समुदीक्षमाणः कान्तो दिनस्याविचारिताः कथममी करा ग्रहा न त्वया ॥७॥ मा न्तमपेक्षमाणः । मुहुर्मुहुर्योमनि तिग्मभानौ निवेशयामास याहीत्यपमङ्गलं व्रज किल स्नेहेन शून्यं वचस्तिष्ठेति प्रभुता
विलोचने खे ॥३॥ यथारुचि कुरुष्वैषाप्युदासीनता । नो जीवामि विना त्वयेति वचनं संभाव्यते वा न वा तन्मां शिक्षय नाथ यत्समु
वसन्तवर्णनम् चितं वक्तुं त्वयि प्रस्थिते ॥८॥
मधुपराजिपराजितमानिनीजनमनःसुमनःसुरमिश्रियम् ।
अभृत वारितवारिजविप्लवं स्फुटितताम्रतताम्रवनं जगत् १ :मयूरपतिः. २ स्वमरणसंसूचनेन गमननिषेधो गर्भीकृतः । १ विस्तीर्णम् .