SearchBrowseAboutContactDonate
Page Preview
Page 350
Loading...
Download File
Download File
Page Text
________________ संभोगाविष्करणम्, प्रियप्रस्थानावस्थाकथनम् मन्मथविधावालम्ब्य धैर्य महत् । अस्माकं तु तदीयपाणिकमलेनोन्मोचयत्यंशुकं कोऽयं का वयमत्र किं च सुरतं नैव स्मृतिर्जायते ॥ २० ॥ कान्ते तल्पमुपागते विगलिता नीवी स्वयं बन्धनात्तद्वासः श्लथमेखलागुणघृतं किंचिन्नितम्बे स्थितम् । एतावत्सखि वेद्मि केवलमहं तस्याङ्गसङ्गे पुनः कोऽसौ काऽस्मि रतं नु वा कथंमिति स्वल्पापि मे न स्मृतिः ॥ २१ ॥ गाढाश्लेषविशीर्णचन्दनरजःपुञ्ज प्रसारादियं शय्या संप्रति कोमलाङ्गिः परुषेत्यारोप्य मां वक्षसि । गाढौष्ठग्रह पूर्वमाकुलतया पादाग्र संदंशकेनाकृष्याम्बरमात्मनो यदुचितं धूर्तेन तत्प्रस्तुतम् ॥ २२ ॥ निद्रातुन्दिलशोणलोचनयुगं दत्ताङ्कदन्तच्छदं पर्यस्तालकवलि घर्मपटल प्रामृष्टपत्रावलि । जृम्भाजृम्भितसीधुसौरभमिलद्भङ्गीभिरङ्गीकृतस्तोत्रं शंसति वक्त्रमेव रजनी वृत्तान्तमेणीदृशः ॥ २३ ॥ - ३२९ दिनशतप्राप्यं देशं प्रियस्य यियासतो हरति गमनं बालालापैः सबाष्पझलज्झलैः ॥ ११ ॥ पितुरधिपुरं त्यक्ताः सख्यः समं निजबान्धवैर्न च परिचितिर्जाता पत्युर्गृहेऽपि कयाचन । कतिपयदिनोदञ्चत्प्रेम्ण प्रिये प्रवसत्यसौ कथयतु मनस्तापं कस्मै नवं नवकामिनी ॥ १२ ॥ सान्त्वप्रायैः प्रणयवचनैर्गन्तुमापृच्छमाने कान्ते तिर्यङ्कमितवदना रुन्धती बाष्पपूरम् । दीर्घोच्छ्रासस्थगनविकलोत्कम्पि नासापुटान्ता संख्याशून्यं गणयति मृगीलोचना कङ्कणानि ॥ १३ ॥ यामी - त्युक्ते हृदयपतिना पञ्चशः शङ्खभूषाः स्वैरं स्वैरं झटिति गलिताः पाणिपङ्केरुहायात् । नो यास्यामीत्यनुपदमिमां वाचमाकर्णयन्त्यास्तन्व्याः शेषा अपि चटचटेत्येव भङ्ग समीयुः ॥ १४ ॥ आयाते श्रुतिगोचरं प्रियतमप्रस्थानकाले बलात्तल्पान्तःस्थितया तया जनमलं दृष्ट्वा चिरं मुग्धया | सोच्छ्रासं दृढमन्यु निर्भरगलद्वाष्पाम्बुधौतं तया स्वं वक्त्रं विनिवेश्य भर्तृहृदये निःशब्दकं रुद्यते ॥ १५ ॥ दृष्टः कातरनेत्रया चिरतरं बद्धाञ्जलिं याचितः पश्चादंशुकपल्लवेन विधृतो नि-र्व्याजमालिङ्गितः । इत्याक्षिप्य समस्तमर्थमघृणो गन्तुं प्रवृत्तः शठः पूर्व प्राणपरिग्रहो दयितया मुक्तस्ततो वल्लभः ॥ १६ ॥ लग्ना नांशुकपल्लवे भुजलता नो द्वारदेशेऽर्पिता नो वा पादयुगे तया निपतितं तिष्ठेति नोक्तं वचः । काले केवलमम्बुदालिमलिने गन्तुं प्रवृत्तः शठस्तन्व्या बाष्पजलौघकल्पितनदीपूरेण रुद्धः प्रियः ॥ १७ ॥ दूरं सुन्दरि निर्गतासि नगरादेष द्रुमः क्षीरवानस्मादेव निवर्त्यतामिति शनैरुक्त्वाध्वगेन प्रियाम् । गाढालिङ्गनवक्रितस्तनतटाभोगस्फुटत्कचुकं वीक्ष्योरः स्थलमश्रुपूरितदृशः प्रस्थानभङ्गः कृतः ॥ १८ ॥ यामि प्रेयसि वारिदागमदिने जानीहि मामागतं चिन्तां चेतसि मा विधेहि कथयत्येवं सबाष्पे मयि । निःश्वासैः पवनायितं वरतनोरङ्गैः कदम्बायितं कान्त्या केतकपत्रकायितमहो दृग्भ्यां पयोदयितम् ॥ १९ ॥ यामीत्यप्रियवादिनि प्रियतमे मुद्राभवत्कङ्कणं केलीसद्मबहिर्गतैकचरणे भूमौ शरीरस्थितिः । अन्तर्धानगते पुनर्मृगदृशो वाच्या किमन्या दशा लाजास्फोट इव स्फुटत्यविरलं हारोऽपि वामभ्रुवः ॥ २० ॥ प्रस्थानं वलयैः कृतं प्रियसखैरखैरजस्रं गतं धृत्या न क्षणमासितं व्यवसितं चित्तेन गन्तुं पुरः । यातुं निश्चितचेतसि प्रियतमे सर्वे समं प्रस्थिता गन्तव्ये सति जीवितप्रियसुहृत्सार्थः किमु त्यज्यते ॥ २१॥ गच्छामीति मयोक्तया मृगदृशा निःश्वासमुद्रेकिणं त्यक्त्वा तिर्यगवेक्ष्य बाष्पकलुषेणैकेन मां चक्षुषा । अद्य प्रेम मदर्पितं प्रियसखीवृन्दे त्वया बध्यतामित्थं स्नेहविवर्धितो मृगशिशुः सोत्प्रासमाभाषितः ॥ २२ ॥ चिन्तामोहविनिश्चलेन मनसा मौनेन प्रियप्रस्थानावस्थाकथनम् मुग्धा कान्तस्य यात्रोक्तिश्रवणादेव मूच्छिता । बुद्धा वक्ति प्रियं दृष्ट्वा किं चिरेणागतो भवान् ॥ १ ॥ यामीति प्रियपृष्टायाः प्रियायाः कण्ठलग्नयोः । वचोजीवितयोरासीद्बहिर्निःसरणे रणः ॥ २ ॥ बाष्पाकुलं प्रलपतोर्गृहिणि निवर्तस्व कान्त गच्छेति । यातं दंपत्योर्दिनमनुगमनावधि सरस्तीरे ॥ ३ यामि न यामीति धवे वदति पुरस्ता - रक्षणेन तन्वङ्गयाः । गलितानि पुँरोवलयान्यपराणि तथैव दैलितानि ॥ ४॥ मनसि निविशते स कोऽपि तापः प्रणयिनि बाहुलतान्तरस्थितेऽपि । सरसिजमकरन्दगन्ध - बन्धुर्वहति यदेष शनैः शनैः समीरः ॥ ५ ॥ कान्ते कथंचि द्वदितप्रयाणे क्षणं विनम्रा विरहार्दिताङ्गी । ततः समालोक्य कदागतोऽसीत्याख्याय कान्ता मुदमाससाद ॥ ६ ॥ लज्जां विहाय रुदितं विधृतः पटान्ते मा गास्त्वमित्युदितमङ्गुलयो मुखेऽस्ताः । स्थित्वा पुरः पतितमेव निवर्तनाय प्राणेश्वरे व्रजति किं न कृतं कृशाङ्गया ॥ ७ ॥ गन्तुर्विवस्वदुद्ये हृदयेश्वरस्य प्रत्यूषपक्षिनिनदश्रमजातकम्पा । निद्रां जलैरशिशिरैर्नयनाब्जजातैः कान्ता तदंसशिखरे पतितैर्जहार ॥ ८ ॥ प्राणेश्वरे किमपि जल्पति निर्गमाय क्षामोदरी वदनमानमयांचकार । आली पुनर्निभृतमेत्य लतानिकुञ्जमुन्मत्तकोकिलकलध्वनिमाततान ॥ ९ ॥ गन्तुं प्रिये वदति निःश्वसितं न दीर्घमासीन्न वा नयनयोर्जलमा विरासीत् । आयुर्लिपिं पठितुमेर्णंदृशः परंतु भालस्थलीं किमु करः समुपाजगाम ॥ १० ॥ प्रहरविरतौ मध्ये वाऽह्नस्ततोऽपि परेण या किमुत सकले यातेऽप्यह्नि प्रिय त्वमिष्यसि । इति १ प्रवासगमनम्. '२ जागृता. ३ अग्रिमकङ्कणानि. ४ भग्नानि ५ कुशोदरी. ६ हरिणाक्ष्याः. ४२ सु. र. भो.
SR No.002425
Book TitleSubhashit Ratna Bhandagaram
Original Sutra AuthorN/A
AuthorNarayanram Acharya
PublisherNirnaysagar Press
Publication Year1952
Total Pages524
LanguageSanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy