SearchBrowseAboutContactDonate
Page Preview
Page 349
Loading...
Download File
Download File
Page Text
________________ सुभाषितरत्नभाण्डागारम् [६ प्रकरणम् wwwwwwwwwww पुरः स्थाप्यते ॥ २३ ॥ मञ्जिष्ठारुणदीधितिर्मधुकरैर्माङ्गल्य- ते ॥ ६ ॥ चन्दनं स्तनतटेऽधरबिम्बे यावकं घनतरं च गीतिस्ततः कोकाहादपटुः सरोरुहवनं प्रीत्या समुज्जृम्भ- सपत्न्याः । प्रातरीक्ष्य कुपितापि मृगाक्षी सागसि प्रियतमे यन् । लोकालोककरः करैश्च तमसां स्तोमं समुत्सारयन्ना- परितुष्टा ॥ ७ ॥ दर्पणेषु परिभोगदर्शिनी पृष्ठतः प्रणयिनो रोहत्युदयाचलं रविरयं बन्धूकगुच्छच्छविः ॥२४॥ कीलालैः निषेदुषः । प्रेक्ष्य बिम्बमनुबिम्बमात्मनः कानि कानि न कुङ्कुमानां सकलमपि जगज्जालमेतन्निषिक्तं मुक्ताश्चोन्मत्त- चकार लज्जया ॥ ८ ॥ किमपि कान्तभुजान्तरवर्तिनी भृङ्गा विघटितकमलकोडकारागृहेभ्यः । उत्सृष्टं गोसहस्रं कृतवती यदियं कलभाषिणी । तदनुकृत्य गिरा गुरुकिमुत कलकलः श्रूयते च द्विजानां भाग्यवृन्दारकाणां संनिधौ ह्रियमनीयत सारिकया वधूः ॥ ९ ॥ धन्यासि या हरिहयहरिता सूयते पुत्ररत्नम् ॥ २५ ॥ कथयसि प्रियसंगमेऽपि नर्मोक्तिचाटुकशतानि रतान्तरेषु । नीवी प्रति प्रणिहिते तु करे प्रियेण सख्यः शपामि यदि नायिकानिर्गमनम् किंचिदपि स्मरामि ॥ १० ॥ बहु जगद पुरस्तात्तस्य मत्ता निद्रानिवृत्तावुदिते घुरत्ने सखीजने द्वारपदं परास्ते । किलाहं चकर च किल चाटु प्रौढयोषिद्वदस्य । विदितश्लथीकृताश्लेषरसे भुजङ्गे चचाल नालिङ्गनतोऽङ्गना सा मिति सखिभ्यो रात्रिवृत्तं विचिन्त्य व्यपगतमदयाति ॥१॥ गुरुत्रासादासादितभवदुपालम्भवचसा मुहुः स्मारं ब्रीडितं मुग्धवध्वा ॥ ११ ॥ शशपदमणिमालं चन्द्ररेखाभिस्मारं कथमपि निशीथे समगमम् । इदानीं मुञ्च त्वं दयित रामं ललितपुलकजालं लक्ष्यबिन्दुप्रवालम् । वपुरनघमपुनरेष्यामि समभूदुषःकालीनोऽयं चटुलचटकालीकलकलः मुष्या वक्ति कस्यापि यूनः सुरतकलहलीलासूक्ष्ममार्गाभि॥२॥ प्रबुद्धायाः प्रातर्लसदलसदोर्वल्लिवलयं गलन्मल्लीदानः योगम् ॥ १२ ॥ प्रभाते पृच्छन्तीरनुरहसवृत्तं सहचरीनशिथिलकबरीबन्धसमये । प्रियालोके घूर्णन्नयनमसृणस्मेर- वोढा न व्रीडामुकुलितमुखीयं सुखयति । लिखन्तीनां मधुरो मुखे जम्भारम्भी जयति भृशमिन्दीवरदृशः ॥ ३ ॥ पत्राङ्करमनिशमस्यास्तु कुचयोश्चमत्कारो गूढं करजपदमासां प्राणेशेन प्रहितनखरेष्वङ्गाकेषु क्षपान्ते जातातङ्का रचयति कथयति ॥ १३ ॥ क्वचित्ताम्बूलाक्तः क्वचिदगुरुपकाङ्कचिरं चन्दनालेपनानि । धत्ते लाक्षामसकृदधरे दन्तदन्ताव- मलिनः क्वचिचूर्णोद्गारी क्वचिदपि च सालक्तकपदः । घाते क्षामाङ्गीयं चकितमभितश्चक्षुषी विक्षिपन्ती ॥ ४ ॥ वलीभङ्गाभोगैरलकपतितैः कीर्णकुसुमैः स्त्रियः सर्वावस्थं धम्मिलं परिबनती नखमुखैः सीमन्तमातन्वती पश्यन्ती कथयति रतं प्रच्छदपटः ॥ १४ ॥ नखक्षतमुरःस्थलेनखरोत्सवं कुचयुगे सव्यापसव्यं मुहुः । नाभीसीमनि कुञ्चि- ऽधरदले रदस्य व्रणं च्युता बकुलमालिका विगलिता च ताङ्गलिदलं नीवीभरं रुन्धती शय्यागारविनिर्गतापि हृदया- मुक्तावली । रतान्तसमये मया सकलमेतदालोकितं स्मृतिः न्नाद्यापि निष्कामति ॥५॥ एषा का भुक्तमुक्ता विलुलित क्क च रतिः क्व च क च तवालि शिक्षाविधिः ॥ १५ ॥ वसना खेदलग्नान्तवस्त्रा प्रत्यूषे याति बाला मृग इव चकिता सर्वतः शङ्कयन्ती। केनेदं वक्त्रपमं ह्यधरमधुरसं खण्डितं केन वक्षस्ते दृढलमकर्कशकुचद्वन्द्वावभग्नान्तरं कण्ठः कङ्कणपीतं स्वर्गः केनाद्य भुक्तो हरनयनहतो मन्मथः कस्य तुष्टः ॥६॥ | रत्नकोटिकलनासुव्यक्तमुद्राङ्कितः । व्यत्यासव्यतिषञ्जितश्च तिलकः फाले तवायं सखे कस्याश्चित्प्रकटीकरोति सुरतसंभोगाविष्करणम् | प्रौढिं परां सुभ्रवः ॥ १६ ॥ तस्याः पााटलपाणिजाङ्कितमुरो रतखिन्नतनुं प्रातर्लज्जानम्रमुखी वधूम् । स्मरन्तीं रात्रि निद्राकषाये दृशौ निधूताधरशोणिमा विलुलितस्रस्तस्रजो चरितं दृष्ट्वानोति न को मुदम् ॥ १ ॥ राजते राजरामाया मूर्धजाः । काञ्चीदाम दरश्लथाञ्चलमिति प्रातर्निखातैदृशोएष बिम्बाधरव्रणः । सुधां पीत्वेव कान्तेन तच्छेषोऽयं स रेभिः कामशरैस्तदद्भुतमहो पत्युमनः कीलितम् ॥ १७ ॥ मुद्रितः ॥ २ ॥ आच्छादयसि किं मुग्धे वस्त्रेणाधरपल्लवम् । यद्रात्रौ रहसि व्यपेतविनयं वृत्तं रसात्कामिनोरन्योन्यं शयखण्डिता एव शोभन्ते वीराधरपयोधराः ॥ ३ ॥ सखि नीयमीहितरसावाप्तिप्रवृत्तस्पृहम् । तत्सानन्दमिलदृशोः कथदशनक्षतमधरे किं गोपयसे प्रयत्नेन । संप्रति रजनिरहस्सं मपि स्मृत्वां गुरूणां पुरो हासोद्भेदनिरोधमन्थरमिलत्तारं नयनालस्यं निवेदयति ॥ ४ ॥ संवरणाय वधूटी बहुपरि- कथंचित्स्थितम् ॥ १८ ॥ दम्पत्योर्निशि जल्पतोगृहशुकेनापाटीं करोतु किं तेन । संप्रति रजनिरहस्यं नयनालसं कर्णितं यद्वचस्तत्प्रातर्गुरुसंनिधौ निगदतस्तस्यातिमात्रं वधूः । निवेदयति ॥५॥ उपसि परिवर्तयन्त्या मुक्तादामोपवी- कर्णालम्बितपद्मरागशकलं विन्यस्य चञ्चवाः पुटे व्रीडा प्रकरोतता नीतम् । पुरुषायितवैदग्ध्यं लज्जावति कैर्न कलितं | ति दाडिमफलव्याजेन वाग्बन्धनम् ॥१९॥ धन्यास्ताः सखि १ पयोभिः. २ देवतानाम्. ३ जातशरीरविकृतिः. योषितः प्रियतमे सर्वाङ्गलग्नेऽपि याः प्रागल्भ्यं रचयन्ति
SR No.002425
Book TitleSubhashit Ratna Bhandagaram
Original Sutra AuthorN/A
AuthorNarayanram Acharya
PublisherNirnaysagar Press
Publication Year1952
Total Pages524
LanguageSanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy