________________
प्रभातवायुवर्णनम् , सूर्योदयवर्णनम्
३२७
ङ्गानुकूलश्चलितविचकिलश्रेणिगन्धानुधावद्रोलम्बोद्धृष्यमाण- मन्दारपुष्पम् । विरहविधुरकोकद्वन्द्वबन्धुर्विभिन्दन्कुपितकपिस्मरजयबिरुदाडम्बरो मातरिश्वा ॥३७॥ कावेरीवारिवेल्ल- कपोलकोडताम्रस्तमांसि ॥१०॥ करनखरविदीर्णध्वान्तलहरिपरिकरक्रीडनक्लान्तशान्तस्फीतश्रीखण्डखण्डभ्रमणभर- कुम्भीन्द्रकंभात्तहिनकणमिषेण क्षिप्तमुक्ताप्ररोहः । अयमुदयभवद्भरिसौरभ्यगर्भाः । चोलस्त्रीचीनचेलाञ्चलकलनकलाक्रान्त- धरित्रीधारिमूर्धाधिरूढो नयनपथमुपेतो भानुमत्केसरीन्द्रः कान्ताकुचान्ता वान्ति प्रेमाग्निकीलाकलितवरवधूबद्धवैराः ॥ ११ ॥ नवकनकपिशङ्गं वासराणां विधातुः ककुभि समीराः ॥ ३८ ॥ चञ्चत्कर्पूरचौरा मलयगिरिगुरुग्रावहावा- कुलिशपाणे ति भासां वितानम् । जनितभुवनदाहारम्भमदवाप्ता मन्दानन्दैमिलिन्दैरहमहमिकयानुद्रवदीर्घपान्थाः । म्भांसि दग्ध्वा ज्वलितमिव महाब्धेलमौर्वानलार्चिः कावेरीवारिसेका विरलतरतरत्तीरवानीरसिक्ता मुक्तार्दाः ॥ १२ ॥ विततपृथुवरत्रातुल्यरूपैर्मयूखैः कलश इव गरीखेदनिद्रालव इव पवनास्तालवन्यां विशन्ति ॥ ३९ ॥ यान्दिग्भिराकृष्यमाणः । कृतचपलविहङ्गालापकोलाहलालीलादोलातिखेलारसरभसलसद्बालचेलाञ्चलानां चोलीनामा- भिजलनिधिजलमध्यादेष उत्तार्यतेऽर्कः ॥ १३ ॥ पयसि पिबन्तो मृगमदसुरभिस्वेदबिन्दूनमन्दान् । लोलन्तः केर- सलिलराशेर्नक्तमन्तर्निमग्नः स्फुटमनिशमतापि ज्वालया लीनां कुचकलशलसत्कुङ्कुमालेपनेषु श्लिष्यन्तो मालवीनां वाडवाग्नेः । यदयमिदमिदानीमङ्गमुद्यन्दधाति ज्वलितखदिरमलयजमधुराः कञ्चकीर्वान्ति वाताः ॥ ४० ॥ भृङ्गाली- का ठाङ्गारगौरं विवस्वान् ॥ १४ ॥ अतुहिनरुचिनासौ कण्ठमालाः स्फुटितकमलिनीधूलिभिषूसराङ्गाश्चञ्चन्तश्चन्द्र- केवलं नोदयाद्रिः क्षणमुपरिगतेन क्ष्माभृतः सर्व एव । नवकल्पालघुतरलहरीशीकरासारलालाः । अङ्कादकं व्रजन्तो करनिकरेण स्पष्टबन्धूकसूनस्तबकरचितमेते शेखरं बिभ्रतीव विकसितविलसत्केतकीमालतीनां मोदन्ते मन्दमन्दं मलय-॥ १५॥ उदयशिखरिशृङ्गाप्राङ्गणेष्वेव रिङ्गन्सकमलमुखगिरिदरीगर्भतो वातपोताः ॥ ४१॥
हासं वीक्षितः पद्मिनीभिः । विततमृदुकरायः शब्दयन्त्या
वयोभिः परिपतति दिवोऽङ्के हेलया बालसूर्यः ॥ १६ ॥ सूर्योदयवर्णनम्
क्षणमयमुपविष्टः क्ष्मातलन्यस्तपादः प्रणतिपरमवेक्ष्य प्रीतमततः कोकवधूबन्धुर्बन्धूककुसुमप्रभः । उदयादिशिरोरत्न- हाय लोकम् । भुवनतलमशेषं प्रत्यवेक्षिष्यमाणः क्षितिधरमुद्ययौ तेजसां निधिः ॥ १ ॥ निजांशुकावृतां प्राची तटपीठादुत्थितः सेप्तसप्तिः ॥ १७ ॥ उदयमयते दिमा
लिन्यं निराकुरुतेतरां नयति निधनं निद्रामुद्रां प्रवर्तयति चुम्बत्यर्केऽतिरागिणीम् । लज्जयेव ययौ क्वापि श्यामा मीलित
क्रियाः। रचयतितरां स्वैराचारप्रवर्तनकर्तनं बत बत लसलोचना ॥ २ ॥ निसर्गसौरभोद्धान्तभृङ्गसंगीतशालिनी ।
त्तेजःपुञ्जो विभाति विभाकरः ॥१८॥ अयं खलु मृणालिनीउदिते वासराधीशे मेराजनि सरोजिनी ॥३॥ पुरुहूतदिगङ्गना नवविलासवैहासिकस्त्विषां वितपते पतिः सपदि दृश्यमाना प्रसूता रविमुद्दामसुतं चिरादुपेतम् । अलिनो नलिनोदराद्वि- निजाः । स्तनौ पुलकयन्ति चोत्पलदृशां प्रियोरःस्थले विपमुक्ताः प्रियबाहुद्वयबन्धनान्नवोढाः ॥ ४ ॥ उदयति वित- |
र्यसितवृत्तयो घुसृणपङ्कपत्राङ्कुराः ॥ १९ ॥ आयान्त्या तो रश्मिरजावहिमरुचौ हिमधाम्न याति चास्तम् । वहति विमश्रियः पदतलस्पर्शानभावादिव व्योमाशोकतरोर्नवीनगिरिरयं विलम्बिघण्टाद्वयपरिवारितवारणेन्द्रलीलाम् ॥ ५ ॥
कलिकागुच्छः समुज्जृम्भते । आतन्वन्नवतंसविभ्रममसाघटमानकोककुचमामृशन्करैर्विकसत्पयोजनयनावलोकितः ।
| वाशाकुरङ्गीदृशामुन्मीलत्तरुणप्रभाकरकरस्तोमः समुद्भासते परिचुम्बतीदमरुणप्रभाधरं रविरद्य वारवनितामुखं मुहुः ॥ २० ॥ एतत्तय चक्रवाकहृदयाश्वासाय तारागण॥ ६ ॥ आगत्य संप्रति वियोगविसंस्थुलाङ्गीमम्भोजिनी ग्रासाय स्फुरदिन्दुमण्डलपरीहासाय भासांनिधिः। दिक्कान्ताक्वचिदपि क्षपितत्रियामः । एतां प्रसादयति पश्य शनैः | कुचकुम्भकुङ्कुमरसन्यासाय पङ्केरुहोल्लासाय स्फुटवैरप्रभाते तन्वनि पादपतनेन सहस्ररश्मिः ॥ ७ ॥ उन्निद्र- |
कैरववनत्रासाय विद्योतते ॥ २१ ॥ मीलत्कैरवलोचना प्रविकोकनदरेणुपिशङ्गिताङ्गा गायन्ति मत्तमधुपा गृह- गलत्ताराच्छहारावली ग्लायच्चन्द्रमुखां विशृङ्खलतमःकेशां दीर्घिकासु । एतच्चकास्ति च रवेनवबन्धुजीवपुष्पच्छदाभमुदया- सशेषाम्बराम् । प्राप्तः सत्वरमित्वरीमिव बलादुगाढरागैः चलचुम्बि बिम्बम् ॥ ८ ॥ भूयो निपीय लवणाम्बुधि
| करैराकर्षन्निव यामिनीमनुपतत्यम्भोजिनीवल्लभः ॥ २२ ॥ माप्रभातं पुञ्जीभवन्नुदयते तपनच्छलेन । और्वामिरम्बर
यावन्नीरनिधेः प्रभातसमयः प्रोद्धृत्य लोकत्रयीमाणिक्यं रविपयोनिधिमद्य पातुं लीनोडुबुद्बुदकदम्बमिति प्रतीमः ॥ ९॥ बिम्बमम्बरवणिग्वीथीपथे न्यस्यति । तावत्कर्तुमिवास्य मूल्यअयमुदयति मुद्राभञ्जनः पद्मिनीनामुदयगिरिवनालीबाल- मुचितं पद्माकरेण स्वयं लक्ष्मीर्लब्धविकासपङ्कजकरन्यस्तं १ प्राची दिक- २ भ्रमराः ३ सूर्यः. ४ विकासनशीलः. १ पक्षिभिः. २ सूर्यः.